< लूकः 15 >

1 तदा करसञ्चायिनः पापिनश्च लोका उपदेश्कथां श्रोतुं यीशोः समीपम् आगच्छन्।
Now all the tax collectors and sinners were drawing near to Jesus to listen to him.
2 ततः फिरूशिन उपाध्यायाश्च विवदमानाः कथयामासुः एष मानुषः पापिभिः सह प्रणयं कृत्वा तैः सार्द्धं भुंक्ते।
But the Pharisees and the scribes grumbled, saying, “This man receives sinners and eats with them.”
3 तदा स तेभ्य इमां दृष्टान्तकथां कथितवान्,
So Jesus told them this parable:
4 कस्यचित् शतमेषेषु तिष्ठत्मु तेषामेकं स यदि हारयति तर्हि मध्येप्रान्तरम् एकोनशतमेषान् विहाय हारितमेषस्य उद्देशप्राप्तिपर्य्यनतं न गवेषयति, एतादृशो लोको युष्माकं मध्ये क आस्ते?
“What man among you, who has a hundred sheep and loses one of them, does not leave the other ninety-nine in the wilderness and go after the one that is lost until he finds it?
5 तस्योद्देशं प्राप्य हृष्टमनास्तं स्कन्धे निधाय स्वस्थानम् आनीय बन्धुबान्धवसमीपवासिन आहूय वक्ति,
And when he finds it, he lays it on his shoulders, rejoicing.
6 हारितं मेषं प्राप्तोहम् अतो हेतो र्मया सार्द्धम् आनन्दत।
Then he returns home and calls together his friends and neighbors, saying to them, ‘Rejoice with me, for I have found my lost sheep.’
7 तद्वदहं युष्मान् वदामि, येषां मनःपरावर्त्तनस्य प्रयोजनं नास्ति, तादृशैकोनशतधार्म्मिककारणाद् य आनन्दस्तस्माद् एकस्य मनःपरिवर्त्तिनः पापिनः कारणात् स्वर्गे ऽधिकानन्दो जायते।
I tell you, in the same way there will be more joy in heaven over one sinner who repents, than over ninety-nine righteous people who have no need of repentance.
8 अपरञ्च दशानां रूप्यखण्डानाम् एकखण्डे हारिते प्रदीपं प्रज्वाल्य गृहं सम्मार्ज्य तस्य प्राप्तिं यावद् यत्नेन न गवेषयति, एतादृशी योषित् कास्ते?
“Or what woman who has ten silver coins, if she loses one coin, does not light a lamp, sweep the house, and search carefully until she finds it?
9 प्राप्ते सति बन्धुबान्धवसमीपवासिनीराहूय कथयति, हारितं रूप्यखण्डं प्राप्ताहं तस्मादेव मया सार्द्धम् आनन्दत।
And when she finds it, she calls together her friends and neighbors, saying, ‘Rejoice with me, for I have found my lost coin.’
10 तद्वदहं युष्मान् व्याहरामि, एकेन पापिना मनसि परिवर्त्तिते, ईश्वरस्य दूतानां मध्येप्यानन्दो जायते।
In the same way, I tell you, there is joy in the presence of the angels of God over one sinner who repents.”
11 अपरञ्च स कथयामास, कस्यचिद् द्वौ पुत्रावास्तां,
Then he said, “There was a man who had two sons.
12 तयोः कनिष्ठः पुत्रः पित्रे कथयामास, हे पितस्तव सम्पत्त्या यमंशं प्राप्स्याम्यहं विभज्य तं देहि, ततः पिता निजां सम्पत्तिं विभज्य ताभ्यां ददौ।
The younger of the two said to his father, ‘Father, give me the share of property that will belong to me.’ So his father divided his assets between the two sons.
13 कतिपयात् कालात् परं स कनिष्ठपुत्रः समस्तं धनं संगृह्य दूरदेशं गत्वा दुष्टाचरणेन सर्व्वां सम्पत्तिं नाशयामास।
A few days later, the younger son gathered together all that he had and went on a journey to a distant country, and there he squandered his property by living recklessly.
14 तस्य सर्व्वधने व्ययं गते तद्देशे महादुर्भिक्षं बभूव, ततस्तस्य दैन्यदशा भवितुम् आरेभे।
When he had spent all that he had, a severe famine arose throughout that country, and he began to be in need.
15 ततः परं स गत्वा तद्देशीयं गृहस्थमेकम् आश्रयत; ततः सतं शूकरव्रजं चारयितुं प्रान्तरं प्रेषयामास।
So he went and hired himself out to one of the citizens of that country, who sent him to his fields to feed pigs.
16 केनापि तस्मै भक्ष्यादानात् स शूकरफलवल्कलेन पिचिण्डपूरणां ववाञ्छ।
He longed to fill his belly with the carob pods the pigs were eating, but no one gave him anything.
17 शेषे स मनसि चेतनां प्राप्य कथयामास, हा मम पितुः समीपे कति कति वेतनभुजो दासा यथेष्टं ततोधिकञ्च भक्ष्यं प्राप्नुवन्ति किन्त्वहं क्षुधा मुमूर्षुः।
When he came to his senses, he said, ‘How many of my father's hired workers have an abundance of bread, while I perish with hunger!
18 अहमुत्थाय पितुः समीपं गत्वा कथामेतां वदिष्यामि, हे पितर् ईश्वरस्य तव च विरुद्धं पापमकरवम्
I will arise, go to my father, and say to him, “Father, I have sinned against heaven and before yoʋ.
19 तव पुत्रइति विख्यातो भवितुं न योग्योस्मि च, मां तव वैतनिकं दासं कृत्वा स्थापय।
I am no longer worthy to be called yoʋr son; make me like one of yoʋr hired workers.”’
20 पश्चात् स उत्थाय पितुः समीपं जगाम; ततस्तस्य पितातिदूरे तं निरीक्ष्य दयाञ्चक्रे, धावित्वा तस्य कण्ठं गृहीत्वा तं चुचुम्ब च।
So he arose and went to his father. But while he was still far away, his father saw him and was moved with compassion. So he ran to his son, threw his arms around his neck, and kissed him.
21 तदा पुत्र उवाच, हे पितर् ईश्वरस्य तव च विरुद्धं पापमकरवं, तव पुत्रइति विख्यातो भवितुं न योग्योस्मि च।
Then the son said to him, ‘Father, I have sinned against heaven and before yoʋ. I am no longer worthy to be called yoʋr son.’
22 किन्तु तस्य पिता निजदासान् आदिदेश, सर्व्वोत्तमवस्त्राण्यानीय परिधापयतैनं हस्ते चाङ्गुरीयकम् अर्पयत पादयोश्चोपानहौ समर्पयत;
But the father said to his servants, ‘Bring out the best robe and put it on him. Put a ring on his hand and sandals on his feet.
23 पुष्टं गोवत्सम् आनीय मारयत च तं भुक्त्वा वयम् आनन्दाम।
Bring the fattened calf and kill it. Let us eat and celebrate.
24 यतो मम पुत्रोयम् अम्रियत पुनरजीवीद् हारितश्च लब्धोभूत् ततस्त आनन्दितुम् आरेभिरे।
For this son of mine was dead but is now alive again; he was lost but has now been found.’ And they began to celebrate.
25 तत्काले तस्य ज्येष्ठः पुत्रः क्षेत्र आसीत्। अथ स निवेशनस्य निकटं आगच्छन् नृत्यानां वाद्यानाञ्च शब्दं श्रुत्वा
“Now his older son was in the field, and as he came and drew near to the house, he heard music and dancing.
26 दासानाम् एकम् आहूय पप्रच्छ, किं कारणमस्य?
So he called one of the servants over and asked him what was happening.
27 ततः सोवादीत्, तव भ्रातागमत्, तव तातश्च तं सुशरीरं प्राप्य पुष्टं गोवत्सं मारितवान्।
The servant said to him, ‘Yoʋr brother has come, and yoʋr father has killed the fattened calf, because he has received him back safe and sound.’
28 ततः स प्रकुप्य निवेशनान्तः प्रवेष्टुं न सम्मेने; ततस्तस्य पिता बहिरागत्य तं साधयामास।
But the older son was angry and would not go in. So his father came out and began pleading with him.
29 ततः स पितरं प्रत्युवाच, पश्य तव काञ्चिदप्याज्ञां न विलंघ्य बहून् वत्सरान् अहं त्वां सेवे तथापि मित्रैः सार्द्धम् उत्सवं कर्त्तुं कदापि छागमेकमपि मह्यं नाददाः;
But he answered his father, ‘Behold, all these years I have served yoʋ and have never disobeyed yoʋr command, yet yoʋ have never given me even a young goat so that I might celebrate with my friends.
30 किन्तु तव यः पुत्रो वेश्यागमनादिभिस्तव सम्पत्तिम् अपव्ययितवान् तस्मिन्नागतमात्रे तस्यैव निमित्तं पुष्टं गोवत्सं मारितवान्।
But when this son of yoʋrs came, who has devoured yoʋr assets with prostitutes, yoʋ killed the fattened calf for him.’
31 तदा तस्य पितावोचत्, हे पुत्र त्वं सर्व्वदा मया सहासि तस्मान् मम यद्यदास्ते तत्सर्व्वं तव।
The father said to him, ‘Son, yoʋ are always with me, and everything I have is yoʋrs.
32 किन्तु तवायं भ्राता मृतः पुनरजीवीद् हारितश्च भूत्वा प्राप्तोभूत्, एतस्मात् कारणाद् उत्सवानन्दौ कर्त्तुम् उचितमस्माकम्।
But it was proper to celebrate and rejoice, for yoʋr brother was dead but is now alive again; he was lost but has now been found.’”

< लूकः 15 >