< लूकः 15 >

1 तदा करसञ्चायिनः पापिनश्च लोका उपदेश्कथां श्रोतुं यीशोः समीपम् आगच्छन्।
But all the tax-collectors and the sinners were, unto him, drawing near, to be hearkening unto him;
2 ततः फिरूशिन उपाध्यायाश्च विवदमानाः कथयामासुः एष मानुषः पापिभिः सह प्रणयं कृत्वा तैः सार्द्धं भुंक्ते।
and both the Pharisees and the Scribes were murmuring, saying, This man, unto sinners, giveth welcome, and eateth with them.
3 तदा स तेभ्य इमां दृष्टान्तकथां कथितवान्,
And he spake unto them this parable, saying—
4 कस्यचित् शतमेषेषु तिष्ठत्मु तेषामेकं स यदि हारयति तर्हि मध्येप्रान्तरम् एकोनशतमेषान् विहाय हारितमेषस्य उद्देशप्राप्तिपर्य्यनतं न गवेषयति, एतादृशो लोको युष्माकं मध्ये क आस्ते?
What man from among you, having a hundred sheep, and losing, from among them, one, doth not leave the ninety-nine in the wilderness and go his way after the lost one, until he find it?
5 तस्योद्देशं प्राप्य हृष्टमनास्तं स्कन्धे निधाय स्वस्थानम् आनीय बन्धुबान्धवसमीपवासिन आहूय वक्ति,
And, finding it, he layeth it upon his shoulders, rejoicing;
6 हारितं मेषं प्राप्तोहम् अतो हेतो र्मया सार्द्धम् आनन्दत।
and, coming unto his house, calleth together the friends and the neighbours, saying unto them—Rejoice with me! because I have found my sheep that was lost!
7 तद्वदहं युष्मान् वदामि, येषां मनःपरावर्त्तनस्य प्रयोजनं नास्ति, तादृशैकोनशतधार्म्मिककारणाद् य आनन्दस्तस्माद् एकस्य मनःपरिवर्त्तिनः पापिनः कारणात् स्वर्गे ऽधिकानन्दो जायते।
I say unto you—Thus, joy in heaven, will there be, over one sinner repenting, rather than over ninety-nine righteous persons, who indeed have, no need, of repentance.
8 अपरञ्च दशानां रूप्यखण्डानाम् एकखण्डे हारिते प्रदीपं प्रज्वाल्य गृहं सम्मार्ज्य तस्य प्राप्तिं यावद् यत्नेन न गवेषयति, एतादृशी योषित् कास्ते?
Or, what woman, having, ten pieces of silver, if she lose one piece, doth not light a lamp, and sweep the house, and seek carefully, until she find it?
9 प्राप्ते सति बन्धुबान्धवसमीपवासिनीराहूय कथयति, हारितं रूप्यखण्डं प्राप्ताहं तस्मादेव मया सार्द्धम् आनन्दत।
And, having found it, she calleth together her female friends and neighbours, saying—Rejoice with me! because I have found the piece of silver which I had lost.
10 तद्वदहं युष्मान् व्याहरामि, एकेन पापिना मनसि परिवर्त्तिते, ईश्वरस्य दूतानां मध्येप्यानन्दो जायते।
Thus, I say unto you, there ariseth joy in presence of the messengers of God, over one sinner repenting.
11 अपरञ्च स कथयामास, कस्यचिद् द्वौ पुत्रावास्तां,
And he said—A certain man, had two sons.
12 तयोः कनिष्ठः पुत्रः पित्रे कथयामास, हे पितस्तव सम्पत्त्या यमंशं प्राप्स्याम्यहं विभज्य तं देहि, ततः पिता निजां सम्पत्तिं विभज्य ताभ्यां ददौ।
And the younger of them said unto the father—Father! give me the share that falleth to me, of what there is. And, he, divided unto them the living.
13 कतिपयात् कालात् परं स कनिष्ठपुत्रः समस्तं धनं संगृह्य दूरदेशं गत्वा दुष्टाचरणेन सर्व्वां सम्पत्तिं नाशयामास।
And, after not many days, the younger son, gathering all together, left home for a country far away, and, there, squandered his substance with riotous living.
14 तस्य सर्व्वधने व्ययं गते तद्देशे महादुर्भिक्षं बभूव, ततस्तस्य दैन्यदशा भवितुम् आरेभे।
And, when he had spent all, there arose a mighty famine throughout that country, —and, he, began to be in want.
15 ततः परं स गत्वा तद्देशीयं गृहस्थमेकम् आश्रयत; ततः सतं शूकरव्रजं चारयितुं प्रान्तरं प्रेषयामास।
And he went his way, and joined himself unto one of the citizens of that country, and he sent him into his fields to be feeding swine.
16 केनापि तस्मै भक्ष्यादानात् स शूकरफलवल्कलेन पिचिण्डपूरणां ववाञ्छ।
And he used to long to be filled with the pods which the swine were eating; and, no man, was giving unto him.
17 शेषे स मनसि चेतनां प्राप्य कथयामास, हा मम पितुः समीपे कति कति वेतनभुजो दासा यथेष्टं ततोधिकञ्च भक्ष्यं प्राप्नुवन्ति किन्त्वहं क्षुधा मुमूर्षुः।
But coming, to himself, he said—How many hired servants of my father, have bread enough and to spare, whereas, I, with famine, here, am perishing!
18 अहमुत्थाय पितुः समीपं गत्वा कथामेतां वदिष्यामि, हे पितर् ईश्वरस्य तव च विरुद्धं पापमकरवम्
I will arise, and go unto my father, and will say unto him—Father! I have sinned against heaven, and before thee:
19 तव पुत्रइति विख्यातो भवितुं न योग्योस्मि च, मां तव वैतनिकं दासं कृत्वा स्थापय।
No longer, am I worthy to be called a son of thine, —Make me as one of thy hired servants. And he arose, and came unto his own father.
20 पश्चात् स उत्थाय पितुः समीपं जगाम; ततस्तस्य पितातिदूरे तं निरीक्ष्य दयाञ्चक्रे, धावित्वा तस्य कण्ठं गृहीत्वा तं चुचुम्ब च।
Now, while yet he was holding afar off, his father saw him, and was moved with compassion, and, running, fell upon his neck, and tenderly kissed him.
21 तदा पुत्र उवाच, हे पितर् ईश्वरस्य तव च विरुद्धं पापमकरवं, तव पुत्रइति विख्यातो भवितुं न योग्योस्मि च।
And the son said unto him—Father! I have sinned against heaven, and before thee: No longer, am I worthy to be called a son of thine, —[make me as one of thy hired servants.]
22 किन्तु तस्य पिता निजदासान् आदिदेश, सर्व्वोत्तमवस्त्राण्यानीय परिधापयतैनं हस्ते चाङ्गुरीयकम् अर्पयत पादयोश्चोपानहौ समर्पयत;
But the father said unto his servants—Quick! bring forth a robe—the best! and put on him, and get out a ring for his hand, and sandals for his feet.
23 पुष्टं गोवत्सम् आनीय मारयत च तं भुक्त्वा वयम् आनन्दाम।
And be bringing the fatted calf, sacrifice! and let us eat and make merry:
24 यतो मम पुत्रोयम् अम्रियत पुनरजीवीद् हारितश्च लब्धोभूत् ततस्त आनन्दितुम् आरेभिरे।
Because, this my son, was, dead, and hath come to life again, was lost, and is found. And they began to be making merry.
25 तत्काले तस्य ज्येष्ठः पुत्रः क्षेत्र आसीत्। अथ स निवेशनस्य निकटं आगच्छन् नृत्यानां वाद्यानाञ्च शब्दं श्रुत्वा
But his elder son was in a field; and, as, in coming, he drew near unto the house, he heard music and dancing, —
26 दासानाम् एकम् आहूय पप्रच्छ, किं कारणमस्य?
and, calling near one of the youths, he inquired what these things, could be.
27 ततः सोवादीत्, तव भ्रातागमत्, तव तातश्च तं सुशरीरं प्राप्य पुष्टं गोवत्सं मारितवान्।
And, he, said unto him, —Thy brother, hath come, and thy father hath sacrificed the fatted calf, because, safe and sound, hath he received him back.
28 ततः स प्रकुप्य निवेशनान्तः प्रवेष्टुं न सम्मेने; ततस्तस्य पिता बहिरागत्य तं साधयामास।
But he was provoked to anger, and would not go in. And, his father, coming out, began to entreat him.
29 ततः स पितरं प्रत्युवाच, पश्य तव काञ्चिदप्याज्ञां न विलंघ्य बहून् वत्सरान् अहं त्वां सेवे तथापि मित्रैः सार्द्धम् उत्सवं कर्त्तुं कदापि छागमेकमपि मह्यं नाददाः;
But, he, answering said unto his father—Lo! so many years as these, do I serve thee, and, at no time, a commandment of thine, have I transgressed, —And, unto me, at no time, hast thou given a kid, that, with my friends, I might make merry;
30 किन्तु तव यः पुत्रो वेश्यागमनादिभिस्तव सम्पत्तिम् अपव्ययितवान् तस्मिन्नागतमात्रे तस्यैव निमित्तं पुष्टं गोवत्सं मारितवान्।
But, when, this thy son, who had devoured thy living with harlots, came, thou didst sacrifice, for him, the fatted calf;
31 तदा तस्य पितावोचत्, हे पुत्र त्वं सर्व्वदा मया सहासि तस्मान् मम यद्यदास्ते तत्सर्व्वं तव।
But, he, said unto him—Child! thou, always, art, with me, and, all that is mine, is, thine;
32 किन्तु तवायं भ्राता मृतः पुनरजीवीद् हारितश्च भूत्वा प्राप्तोभूत्, एतस्मात् कारणाद् उत्सवानन्दौ कर्त्तुम् उचितमस्माकम्।
But, to make merry and rejoice, there was need, because, this thy brother—was, dead, and hath come to life again, and was lost, and is found.

< लूकः 15 >