< लूकः 15 >

1 तदा करसञ्चायिनः पापिनश्च लोका उपदेश्कथां श्रोतुं यीशोः समीपम् आगच्छन्।
And all the tax collectors and sinners were coming near to Him, to hear Him,
2 ततः फिरूशिन उपाध्यायाश्च विवदमानाः कथयामासुः एष मानुषः पापिभिः सह प्रणयं कृत्वा तैः सार्द्धं भुंक्ते।
and the Pharisees and the scribes were murmuring, saying, “This One receives sinners, and eats with them.”
3 तदा स तेभ्य इमां दृष्टान्तकथां कथितवान्,
And He spoke to them this allegory, saying,
4 कस्यचित् शतमेषेषु तिष्ठत्मु तेषामेकं स यदि हारयति तर्हि मध्येप्रान्तरम् एकोनशतमेषान् विहाय हारितमेषस्य उद्देशप्राप्तिपर्य्यनतं न गवेषयति, एतादृशो लोको युष्माकं मध्ये क आस्ते?
“What man of you having one hundred sheep, and having lost one out of them, does not leave behind the ninety-nine in the wilderness, and go on after the lost one, until he may find it?
5 तस्योद्देशं प्राप्य हृष्टमनास्तं स्कन्धे निधाय स्वस्थानम् आनीय बन्धुबान्धवसमीपवासिन आहूय वक्ति,
And having found, he lays [it] on his shoulders rejoicing,
6 हारितं मेषं प्राप्तोहम् अतो हेतो र्मया सार्द्धम् आनन्दत।
and having come into the house, he calls together the friends and the neighbors, saying to them, Rejoice with me, because I found my sheep—the lost one.
7 तद्वदहं युष्मान् वदामि, येषां मनःपरावर्त्तनस्य प्रयोजनं नास्ति, तादृशैकोनशतधार्म्मिककारणाद् य आनन्दस्तस्माद् एकस्य मनःपरिवर्त्तिनः पापिनः कारणात् स्वर्गे ऽधिकानन्दो जायते।
I say to you that [more] joy will be in Heaven over one sinner converting, rather than over ninety-nine righteous men who have no need of conversion.
8 अपरञ्च दशानां रूप्यखण्डानाम् एकखण्डे हारिते प्रदीपं प्रज्वाल्य गृहं सम्मार्ज्य तस्य प्राप्तिं यावद् यत्नेन न गवेषयति, एतादृशी योषित् कास्ते?
Or what woman having ten drachmas, if she may lose one drachma, does not light a lamp, and sweep the house, and seek carefully until she may find?
9 प्राप्ते सति बन्धुबान्धवसमीपवासिनीराहूय कथयति, हारितं रूप्यखण्डं प्राप्ताहं तस्मादेव मया सार्द्धम् आनन्दत।
And having found, she calls together the female friends and the neighbors, saying, Rejoice with me, for I found the drachma that I lost.
10 तद्वदहं युष्मान् व्याहरामि, एकेन पापिना मनसि परिवर्त्तिते, ईश्वरस्य दूतानां मध्येप्यानन्दो जायते।
So I say to you, joy comes before the messengers of God over one sinner converting.”
11 अपरञ्च स कथयामास, कस्यचिद् द्वौ पुत्रावास्तां,
And He said, “A certain man had two sons,
12 तयोः कनिष्ठः पुत्रः पित्रे कथयामास, हे पितस्तव सम्पत्त्या यमंशं प्राप्स्याम्यहं विभज्य तं देहि, ततः पिता निजां सम्पत्तिं विभज्य ताभ्यां ददौ।
and the younger of them said to the father, Father, give me the portion of the substance falling to [me], and he divided to them the living.
13 कतिपयात् कालात् परं स कनिष्ठपुत्रः समस्तं धनं संगृह्य दूरदेशं गत्वा दुष्टाचरणेन सर्व्वां सम्पत्तिं नाशयामास।
And not many days after, having gathered all together, the younger son went abroad to a far country, and there he scattered his substance, living riotously;
14 तस्य सर्व्वधने व्ययं गते तद्देशे महादुर्भिक्षं बभूव, ततस्तस्य दैन्यदशा भवितुम् आरेभे।
and he having spent all, there came a mighty famine on that country, and himself began to be in want;
15 ततः परं स गत्वा तद्देशीयं गृहस्थमेकम् आश्रयत; ततः सतं शूकरव्रजं चारयितुं प्रान्तरं प्रेषयामास।
and having gone on, he joined himself to one of the citizens of that country, and he sent him into the fields to feed pigs,
16 केनापि तस्मै भक्ष्यादानात् स शूकरफलवल्कलेन पिचिण्डपूरणां ववाञ्छ।
and he was desirous to fill his belly from the husks that the pigs were eating, and no one was giving to him.
17 शेषे स मनसि चेतनां प्राप्य कथयामास, हा मम पितुः समीपे कति कति वेतनभुजो दासा यथेष्टं ततोधिकञ्च भक्ष्यं प्राप्नुवन्ति किन्त्वहं क्षुधा मुमूर्षुः।
And having come to himself, he said, How many hired workers of my father have a superabundance of bread, and I am perishing here with hunger!
18 अहमुत्थाय पितुः समीपं गत्वा कथामेतां वदिष्यामि, हे पितर् ईश्वरस्य तव च विरुद्धं पापमकरवम्
Having risen, I will go on to my father, and will say to him, Father, I sinned—to Heaven, and before you,
19 तव पुत्रइति विख्यातो भवितुं न योग्योस्मि च, मां तव वैतनिकं दासं कृत्वा स्थापय।
and I am no longer worthy to be called your son; make me as one of your hired workers.
20 पश्चात् स उत्थाय पितुः समीपं जगाम; ततस्तस्य पितातिदूरे तं निरीक्ष्य दयाञ्चक्रे, धावित्वा तस्य कण्ठं गृहीत्वा तं चुचुम्ब च।
And having risen, he went to his own father, and he being yet far distant, his father saw him, and was moved with compassion, and having ran he fell on his neck and kissed him;
21 तदा पुत्र उवाच, हे पितर् ईश्वरस्य तव च विरुद्धं पापमकरवं, तव पुत्रइति विख्यातो भवितुं न योग्योस्मि च।
and the son said to him, Father, I sinned—to Heaven, and before you, and I am no longer worthy to be called your son.
22 किन्तु तस्य पिता निजदासान् आदिदेश, सर्व्वोत्तमवस्त्राण्यानीय परिधापयतैनं हस्ते चाङ्गुरीयकम् अर्पयत पादयोश्चोपानहौ समर्पयत;
And the father said to his servants, Bring forth the foremost robe, and clothe him, and give a ring for his hand, and sandals for the feet;
23 पुष्टं गोवत्सम् आनीय मारयत च तं भुक्त्वा वयम् आनन्दाम।
and having brought the fatted calf, kill [it], and having eaten, we may be merry,
24 यतो मम पुत्रोयम् अम्रियत पुनरजीवीद् हारितश्च लब्धोभूत् ततस्त आनन्दितुम् आरेभिरे।
because this son of mine was dead, and lived again, and he was lost, and was found; and they began to be merry.
25 तत्काले तस्य ज्येष्ठः पुत्रः क्षेत्र आसीत्। अथ स निवेशनस्य निकटं आगच्छन् नृत्यानां वाद्यानाञ्च शब्दं श्रुत्वा
And his elder son was in a field, and as, coming, he drew near to the house, he heard music and dancing,
26 दासानाम् एकम् आहूय पप्रच्छ, किं कारणमस्य?
and having called near one of the young men, he was inquiring what these things might be,
27 ततः सोवादीत्, तव भ्रातागमत्, तव तातश्च तं सुशरीरं प्राप्य पुष्टं गोवत्सं मारितवान्।
and he said to him, Your brother has arrived, and your father killed the fatted calf, because he received him back in health.
28 ततः स प्रकुप्य निवेशनान्तः प्रवेष्टुं न सम्मेने; ततस्तस्य पिता बहिरागत्य तं साधयामास।
And he was angry, and would not go in, therefore his father, having come forth, was pleading him;
29 ततः स पितरं प्रत्युवाच, पश्य तव काञ्चिदप्याज्ञां न विलंघ्य बहून् वत्सरान् अहं त्वां सेवे तथापि मित्रैः सार्द्धम् उत्सवं कर्त्तुं कदापि छागमेकमपि मह्यं नाददाः;
and he answering said to the father, Behold, so many years I serve you, and never did I transgress your command, and you never gave to me a kid that I might make merry with my friends;
30 किन्तु तव यः पुत्रो वेश्यागमनादिभिस्तव सम्पत्तिम् अपव्ययितवान् तस्मिन्नागतमात्रे तस्यैव निमित्तं पुष्टं गोवत्सं मारितवान्।
but when your son—this one who devoured your living with prostitutes—came, you killed to him the fatted calf.
31 तदा तस्य पितावोचत्, हे पुत्र त्वं सर्व्वदा मया सहासि तस्मान् मम यद्यदास्ते तत्सर्व्वं तव।
And he said to him, Child, you are always with me, and all my things are yours;
32 किन्तु तवायं भ्राता मृतः पुनरजीवीद् हारितश्च भूत्वा प्राप्तोभूत्, एतस्मात् कारणाद् उत्सवानन्दौ कर्त्तुम् उचितमस्माकम्।
but to be merry, and to be glad, it was necessary, because this your brother was dead, and lived again, he was lost, and was found.”

< लूकः 15 >