< लूकः 15 >

1 तदा करसञ्चायिनः पापिनश्च लोका उपदेश्कथां श्रोतुं यीशोः समीपम् आगच्छन्।
Now tax collectors and sinners were drawing near to him, so that they might listen to him.
2 ततः फिरूशिन उपाध्यायाश्च विवदमानाः कथयामासुः एष मानुषः पापिभिः सह प्रणयं कृत्वा तैः सार्द्धं भुंक्ते।
And the Pharisees and the scribes murmured, saying, “This one accepts sinners and eats with them.”
3 तदा स तेभ्य इमां दृष्टान्तकथां कथितवान्,
And he told this parable to them, saying:
4 कस्यचित् शतमेषेषु तिष्ठत्मु तेषामेकं स यदि हारयति तर्हि मध्येप्रान्तरम् एकोनशतमेषान् विहाय हारितमेषस्य उद्देशप्राप्तिपर्य्यनतं न गवेषयति, एतादृशो लोको युष्माकं मध्ये क आस्ते?
“What man among you, who has one hundred sheep, and if he will have lost one of them, would not leave the ninety-nine in the desert and go after the one whom he had lost, until he finds it?
5 तस्योद्देशं प्राप्य हृष्टमनास्तं स्कन्धे निधाय स्वस्थानम् आनीय बन्धुबान्धवसमीपवासिन आहूय वक्ति,
And when he has found it, he places it on his shoulders, rejoicing.
6 हारितं मेषं प्राप्तोहम् अतो हेतो र्मया सार्द्धम् आनन्दत।
And returning home, he calls together his friends and neighbors, saying to them: ‘Congratulate me! For I have found my sheep, which had been lost.’
7 तद्वदहं युष्मान् वदामि, येषां मनःपरावर्त्तनस्य प्रयोजनं नास्ति, तादृशैकोनशतधार्म्मिककारणाद् य आनन्दस्तस्माद् एकस्य मनःपरिवर्त्तिनः पापिनः कारणात् स्वर्गे ऽधिकानन्दो जायते।
I say to you, that there will be so much more joy in heaven over one sinner repenting, than over the ninety-nine just, who do not need to repent.
8 अपरञ्च दशानां रूप्यखण्डानाम् एकखण्डे हारिते प्रदीपं प्रज्वाल्य गृहं सम्मार्ज्य तस्य प्राप्तिं यावद् यत्नेन न गवेषयति, एतादृशी योषित् कास्ते?
Or what woman, having ten drachmas, if she will have lost one drachma, would not light a candle, and sweep the house, and diligently search until she finds it?
9 प्राप्ते सति बन्धुबान्धवसमीपवासिनीराहूय कथयति, हारितं रूप्यखण्डं प्राप्ताहं तस्मादेव मया सार्द्धम् आनन्दत।
And when she has found it, she calls together her friends and neighbors, saying: ‘Rejoice with me! For I have found the drachma, which I had lost.’
10 तद्वदहं युष्मान् व्याहरामि, एकेन पापिना मनसि परिवर्त्तिते, ईश्वरस्य दूतानां मध्येप्यानन्दो जायते।
So I say to you, there will be joy before the Angels of God over even one sinner who is repentant.”
11 अपरञ्च स कथयामास, कस्यचिद् द्वौ पुत्रावास्तां,
And he said: “A certain man had two sons.
12 तयोः कनिष्ठः पुत्रः पित्रे कथयामास, हे पितस्तव सम्पत्त्या यमंशं प्राप्स्याम्यहं विभज्य तं देहि, ततः पिता निजां सम्पत्तिं विभज्य ताभ्यां ददौ।
And the younger of them said to the father, ‘Father, give me the portion of your estate which would go to me.’ And he divided the estate between them.
13 कतिपयात् कालात् परं स कनिष्ठपुत्रः समस्तं धनं संगृह्य दूरदेशं गत्वा दुष्टाचरणेन सर्व्वां सम्पत्तिं नाशयामास।
And after not many days, the younger son, gathering it all together, set out on a long journey to a distant region. And there, he dissipated his substance, living in luxury.
14 तस्य सर्व्वधने व्ययं गते तद्देशे महादुर्भिक्षं बभूव, ततस्तस्य दैन्यदशा भवितुम् आरेभे।
And after he had consumed it all, a great famine occurred in that region, and he began to be in need.
15 ततः परं स गत्वा तद्देशीयं गृहस्थमेकम् आश्रयत; ततः सतं शूकरव्रजं चारयितुं प्रान्तरं प्रेषयामास।
And he went and attached himself to one of the citizens of that region. And he sent him to his farm, in order to feed the swine.
16 केनापि तस्मै भक्ष्यादानात् स शूकरफलवल्कलेन पिचिण्डपूरणां ववाञ्छ।
And he wanted to fill his belly with the scraps that the swine ate. But no one would give it to him.
17 शेषे स मनसि चेतनां प्राप्य कथयामास, हा मम पितुः समीपे कति कति वेतनभुजो दासा यथेष्टं ततोधिकञ्च भक्ष्यं प्राप्नुवन्ति किन्त्वहं क्षुधा मुमूर्षुः।
And returning to his senses, he said: ‘How many hired hands in my father’s house have abundant bread, while I perish here in famine!
18 अहमुत्थाय पितुः समीपं गत्वा कथामेतां वदिष्यामि, हे पितर् ईश्वरस्य तव च विरुद्धं पापमकरवम्
I shall rise up and go to my father, and I will say to him: Father, I have sinned against heaven and before you.
19 तव पुत्रइति विख्यातो भवितुं न योग्योस्मि च, मां तव वैतनिकं दासं कृत्वा स्थापय।
I am not worthy to be called your son. Make me one of your hired hands.’
20 पश्चात् स उत्थाय पितुः समीपं जगाम; ततस्तस्य पितातिदूरे तं निरीक्ष्य दयाञ्चक्रे, धावित्वा तस्य कण्ठं गृहीत्वा तं चुचुम्ब च।
And rising up, he went to his father. But while he was still at a distance, his father saw him, and he was moved with compassion, and running to him, he fell upon his neck and kissed him.
21 तदा पुत्र उवाच, हे पितर् ईश्वरस्य तव च विरुद्धं पापमकरवं, तव पुत्रइति विख्यातो भवितुं न योग्योस्मि च।
And the son said to him: ‘Father, I have sinned against heaven and before you. Now I am not worthy to be called your son.’
22 किन्तु तस्य पिता निजदासान् आदिदेश, सर्व्वोत्तमवस्त्राण्यानीय परिधापयतैनं हस्ते चाङ्गुरीयकम् अर्पयत पादयोश्चोपानहौ समर्पयत;
But the father said to his servants: ‘Quickly! Bring out the best robe, and clothe him with it. And put a ring on his hand and shoes on his feet.
23 पुष्टं गोवत्सम् आनीय मारयत च तं भुक्त्वा वयम् आनन्दाम।
And bring the fatted calf here, and kill it. And let us eat and hold a feast.
24 यतो मम पुत्रोयम् अम्रियत पुनरजीवीद् हारितश्च लब्धोभूत् ततस्त आनन्दितुम् आरेभिरे।
For this son of mine was dead, and has revived; he was lost, and is found.’ And they began to feast.
25 तत्काले तस्य ज्येष्ठः पुत्रः क्षेत्र आसीत्। अथ स निवेशनस्य निकटं आगच्छन् नृत्यानां वाद्यानाञ्च शब्दं श्रुत्वा
But his elder son was in the field. And when he returned and drew near to the house, he heard music and dancing.
26 दासानाम् एकम् आहूय पप्रच्छ, किं कारणमस्य?
And he called one of the servants, and he questioned him as to what these things meant.
27 ततः सोवादीत्, तव भ्रातागमत्, तव तातश्च तं सुशरीरं प्राप्य पुष्टं गोवत्सं मारितवान्।
And he said to him: ‘Your brother has returned, and your father has killed the fatted calf, because he has received him safely.’
28 ततः स प्रकुप्य निवेशनान्तः प्रवेष्टुं न सम्मेने; ततस्तस्य पिता बहिरागत्य तं साधयामास।
Then he became indignant, and he was unwilling to enter. Therefore, his father, going out, began to plead with him.
29 ततः स पितरं प्रत्युवाच, पश्य तव काञ्चिदप्याज्ञां न विलंघ्य बहून् वत्सरान् अहं त्वां सेवे तथापि मित्रैः सार्द्धम् उत्सवं कर्त्तुं कदापि छागमेकमपि मह्यं नाददाः;
And in response, he said to his father: ‘Behold, I have been serving you for so many years. And I have never transgressed your commandment. And yet, you have never given me even a young goat, so that I might feast with my friends.
30 किन्तु तव यः पुत्रो वेश्यागमनादिभिस्तव सम्पत्तिम् अपव्ययितवान् तस्मिन्नागतमात्रे तस्यैव निमित्तं पुष्टं गोवत्सं मारितवान्।
Yet after this son of yours returned, who has devoured his substance with loose women, you have killed the fatted calf for him.’
31 तदा तस्य पितावोचत्, हे पुत्र त्वं सर्व्वदा मया सहासि तस्मान् मम यद्यदास्ते तत्सर्व्वं तव।
But he said to him: ‘Son, you are with me always, and all that I have is yours.
32 किन्तु तवायं भ्राता मृतः पुनरजीवीद् हारितश्च भूत्वा प्राप्तोभूत्, एतस्मात् कारणाद् उत्सवानन्दौ कर्त्तुम् उचितमस्माकम्।
But it was necessary to feast and to rejoice. For this brother of yours was dead, and has revived; he was lost, and is found.’”

< लूकः 15 >