< लूकः 10 >

1 ततः परं प्रभुरपरान् सप्ततिशिष्यान् नियुज्य स्वयं यानि नगराणि यानि स्थानानि च गमिष्यति तानि नगराणि तानि स्थानानि च प्रति द्वौ द्वौ जनौ प्रहितवान्।
Njalo emva kwalezizinto iNkosi yamisa njalo abanye abangamatshumi ayisikhombisa, yabathuma ngababili phambi kobuso bayo emizini yonke lezindaweni zonke ebizakuya kuzo yona.
2 तेभ्यः कथयामास च शस्यानि बहूनीति सत्यं किन्तु छेदका अल्पे; तस्माद्धेतोः शस्यक्षेत्रे छेदकान् अपरानपि प्रेषयितुं क्षेत्रस्वामिनं प्रार्थयध्वं।
Ngakho yathi kubo: Isibili isivuno sikhulu, kodwa izisebenzi zinlutshwana. Ngakho ncengani eNkosini yesivuno, ukuze ithume izisebenzi esivunweni sayo.
3 यूयं यात, पश्यत, वृकाणां मध्ये मेषशावकानिव युष्मान् प्रहिणोमि।
Hambani; khangelani, mina ngiyalithuma linjengezimvana phakathi kwezimpisi.
4 यूयं क्षुद्रं महद् वा वसनसम्पुटकं पादुकाश्च मा गृह्लीत, मार्गमध्ये कमपि मा नमत च।
Lingaphathi umxhaka, lesikhwama, lamanyathela; njalo lingabingeleli muntu endleleni.
5 अपरञ्च यूयं यद् यत् निवेशनं प्रविशथ तत्र निवेशनस्यास्य मङ्गलं भूयादिति वाक्यं प्रथमं वदत।
Njalo lakuyiphi indlu elingena kuyo, qalani lithi: Ukuthula kakube kulindlu.
6 तस्मात् तस्मिन् निवेशने यदि मङ्गलपात्रं स्थास्यति तर्हि तन्मङ्गलं तस्य भविष्यति, नोचेत् युष्मान् प्रति परावर्त्तिष्यते।
Njalo uba kukhona lapho indodana yokuthula, ukuthula kwenu kuzahlala phezu kwayo; kodwa uba kungenjalo, kuzabuyela kini.
7 अपरञ्च ते यत्किञ्चिद् दास्यन्ति तदेव भुक्त्वा पीत्वा तस्मिन्निवेशने स्थास्यथ; यतः कर्म्मकारी जनो भृतिम् अर्हति; गृहाद् गृहं मा यास्यथ।
Hlalani-ke kuleyondlu, lidle linathe izinto ezivela kubo; ngoba isisebenzi sifanele umvuzo waso. Lingayi endlini lendlini.
8 अन्यच्च युष्मासु किमपि नगरं प्रविष्टेषु लोका यदि युष्माकम् आतिथ्यं करिष्यन्ति, तर्हि यत् खाद्यम् उपस्थास्यन्ति तदेव खादिष्यथ।
Lakuwuphi umuzi elingena kuwo, besebelemukela, dlanini okubekwa phambi kwenu,
9 तन्नगरस्थान् रोगिणः स्वस्थान् करिष्यथ, ईश्वरीयं राज्यं युष्माकम् अन्तिकम् आगमत् कथामेताञ्च प्रचारयिष्यथ।
lisilise abagulayo abakuwo, njalo lithi kubo: Umbuso kaNkulunkulu usondele kini.
10 किन्तु किमपि पुरं युष्मासु प्रविष्टेषु लोका यदि युष्माकम् आतिथ्यं न करिष्यन्ति, तर्हि तस्य नगरस्य पन्थानं गत्वा कथामेतां वदिष्यथ,
Kodwa lakuwuphi umuzi elingena kuwo, futhi bengalemukeli, phumelani endleleni zawo, lithi:
11 युष्माकं नगरीया या धूल्योऽस्मासु समलगन् ता अपि युष्माकं प्रातिकूल्येन साक्ष्यार्थं सम्पातयामः; तथापीश्वरराज्यं युष्माकं समीपम् आगतम् इति निश्चितं जानीत।
Lothuli lomuzi wenu olusinamatheleyo siyaluthintithela kini; kodwa-ke yazini lokhu, ukuthi umbuso kaNkulunkulu usondele kini.
12 अहं युष्मभ्यं यथार्थं कथयामि, विचारदिने तस्य नगरस्य दशातः सिदोमो दशा सह्या भविष्यति।
Njalo ngithi kini: Kuzakuba lula eSodoma ngalolosuku, kulakulowomuzi.
13 हा हा कोरासीन् नगर, हा हा बैत्सैदानगर युवयोर्मध्ये यादृशानि आश्चर्य्याणि कर्म्माण्यक्रियन्त, तानि कर्म्माणि यदि सोरसीदोनो र्नगरयोरकारिष्यन्त, तदा इतो बहुदिनपूर्व्वं तन्निवासिनः शणवस्त्राणि परिधाय गात्रेषु भस्म विलिप्य समुपविश्य समखेत्स्यन्त।
Maye kuwe, Korazini! Maye kuwe, Bhethisayida! Ngoba uba kwakwenziwe eTire leSidoni imisebenzi yamandla eyenziwe kini, ngabe kade baphenduka bahlala emasakeni lemlotheni.
14 अतो विचारदिवसे युष्माकं दशातः सोरसीदोन्निवासिनां दशा सह्या भविष्यति।
Kodwa kuzakuba lula eTire leSidoni ekugwetshweni, kulakini.
15 हे कफर्नाहूम्, त्वं स्वर्गं यावद् उन्नता किन्तु नरकं यावत् न्यग्भविष्यसि। (Hadēs g86)
Lawe, Kapenawume, ophakanyiselwe ezulwini, uzaphoselwa phansi esihogweni. (Hadēs g86)
16 यो जनो युष्माकं वाक्यं गृह्लाति स ममैव वाक्यं गृह्लाति; किञ्च यो जनो युष्माकम् अवज्ञां करोति स ममैवावज्ञां करोति; यो जनो ममावज्ञां करोति च स मत्प्रेरकस्यैवावज्ञां करोति।
Olizwayo lina uyangizwa mina; lolalayo lina uyangala mina; longalayo mina uyamala ongithumileyo.
17 अथ ते सप्ततिशिष्या आनन्देन प्रत्यागत्य कथयामासुः, हे प्रभो भवतो नाम्ना भूता अप्यस्माकं वशीभवन्ति।
Babuya-ke abangamatshumi ayisikhombisa ngentokozo, besithi: Nkosi, lamadimoni ayazehlisela ngaphansi kwethu ebizweni lakho.
18 तदानीं स तान् जगाद, विद्युतमिव स्वर्गात् पतन्तं शैतानम् अदर्शम्।
Wasesithi kubo: Ngabona uSathane njengombane esiwa evela ezulwini.
19 पश्यत सर्पान् वृश्चिकान् रिपोः सर्व्वपराक्रमांश्च पदतलै र्दलयितुं युष्मभ्यं शक्तिं ददामि तस्माद् युष्माकं कापि हानि र्न भविष्यति।
Khangelani, ngilinika amandla okunyathela phezu kwezinyoka labofezela, laphezu kwamandla wonke esitha; njalo akusoze kube lalutho olungalilimaza.
20 भूता युष्माकं वशीभवन्ति, एतन्निमित्तत् मा समुल्लसत, स्वर्गे युष्माकं नामानि लिखितानि सन्तीति निमित्तं समुल्लसत।
Kodwa lingathokozi ngalokho ukuthi omoya bayazehlisela ngaphansi kwenu; kodwa ikakhulu thokozani ukuthi amabizo enu alotshiwe emazulwini.
21 तद्घटिकायां यीशु र्मनसि जाताह्लादः कथयामास हे स्वर्गपृथिव्योरेकाधिपते पितस्त्वं ज्ञानवतां विदुषाञ्च लोकानां पुरस्तात् सर्व्वमेतद् अप्रकाश्य बालकानां पुरस्तात् प्राकाशय एतस्माद्धेतोस्त्वां धन्यं वदामि, हे पितरित्थं भवतु यद् एतदेव तव गोचर उत्तमम्।
Ngalelohola uJesu wathokoza emoyeni, wathi: Ngiyakubonga, Baba, Nkosi yezulu lomhlaba, ngoba uzifihlile lezizinto kwabahlakaniphileyo labaqedisisayo, kodwa wazembulela izingane; yebo, Baba, ngoba ngokunjalo kwaba kuhle phambi kwakho.
22 पित्रा सर्व्वाणि मयि समर्पितानि पितरं विना कोपि पुत्रं न जानाति किञ्च पुत्रं विना यस्मै जनाय पुत्रस्तं प्रकाशितवान् तञ्च विना कोपि पितरं न जानाति।
Konke kwanikelwa kimi nguBaba; njalo kakho owaziyo ukuthi iNdodana ingubani, ngaphandle kukaBaba, lokuthi uBaba ungubani, ngaphandle kweNdodana, njalo loba ngubani iNdodana ethanda ukumembulela.
23 तपः परं स शिष्यान् प्रति परावृत्य गुप्तं जगाद, यूयमेतानि सर्व्वाणि पश्यथ ततो युष्माकं चक्षूंषि धन्यानि।
Wasephendukela kubafundi bebodwa wathi: Abusisiwe amehlo abona elikubonayo.
24 युष्मानहं वदामि, यूयं यानि सर्व्वाणि पश्यथ तानि बहवो भविष्यद्वादिनो भूपतयश्च द्रष्टुमिच्छन्तोपि द्रष्टुं न प्राप्नुवन्, युष्माभि र्या याः कथाश्च श्रूयन्ते ताः श्रोतुमिच्छन्तोपि श्रोतुं नालभन्त।
Ngoba ngithi kini: Abaprofethi abanengi lamakhosi babethanda ukubona izinto elizibonayo lina, kodwa kabazibonanga; lokuzwa izinto elizizwayo, kodwa kabazizwanga.
25 अनन्तरम् एको व्यवस्थापक उत्थाय तं परीक्षितुं पप्रच्छ, हे उपदेशक अनन्तायुषः प्राप्तये मया किं करणीयं? (aiōnios g166)
Njalo khangela, isazumthetho esithile sasesisukuma, simlinga, sisithi: Mfundisi, ngenzeni ukuze ngidle ilifa lempilo elaphakade? (aiōnios g166)
26 यीशुः प्रत्युवाच, अत्रार्थे व्यवस्थायां किं लिखितमस्ति? त्वं कीदृक् पठसि?
Wasesithi kuso: Kubhalweni emlayweni? Uwubala njani?
27 ततः सोवदत्, त्वं सर्व्वान्तःकरणैः सर्व्वप्राणैः सर्व्वशक्तिभिः सर्व्वचित्तैश्च प्रभौ परमेश्वरे प्रेम कुरु, समीपवासिनि स्ववत् प्रेम कुरु च।
Sasesiphendula sathi: Wothanda iNkosi uNkulunkulu wakho, ngenhliziyo yakho yonke, langomphefumulo wakho wonke, langamandla akho wonke, langengqondo yakho yonke; lomakhelwane wakho njengalokhu uzithanda wena.
28 तदा स कथयामास, त्वं यथार्थं प्रत्यवोचः, इत्थम् आचर तेनैव जीविष्यसि।
Wasesithi kuso: Uphendule ngokuqonda; yenza lokhu, futhi uzaphila.
29 किन्तु स जनः स्वं निर्द्दोषं ज्ञापयितुं यीशुं पप्रच्छ, मम समीपवासी कः? ततो यीशुः प्रत्युवाच,
Kodwa sona sithanda ukuzilungisisa sathi kuJesu: Kanti ngubani umakhelwane wami?
30 एको जनो यिरूशालम्पुराद् यिरीहोपुरं याति, एतर्हि दस्यूनां करेषु पतिते ते तस्य वस्त्रादिकं हृतवन्तः तमाहत्य मृतप्रायं कृत्वा त्यक्त्वा ययुः।
UJesu wasephendula wathi: Umuntu othile wehla evela eJerusalema esiya eJeriko, watheleka phakathi kwabaphangi, njalo bamhlubula impahla bamtshaya imivimvinya basuka bahamba, bamtshiya ephosukufa.
31 अकस्माद् एको याजकस्तेन मार्गेण गच्छन् तं दृष्ट्वा मार्गान्यपार्श्वेन जगाम।
Umpristi othile waseqabuka esehla ngaleyondlela; njalo wathi embona, wadlula eceleni.
32 इत्थम् एको लेवीयस्तत्स्थानं प्राप्य तस्यान्तिकं गत्वा तं विलोक्यान्येन पार्श्वेन जगाम।
Langokunjalo lomLevi nxa wayesekulindawo, wafika embona, wadlula eceleni.
33 किन्त्वेकः शोमिरोणीयो गच्छन् तत्स्थानं प्राप्य तं दृष्ट्वादयत।
Kodwa umSamariya othile owayehamba wafika lapho ayekhona, njalo kwathi embona waba lesihelo,
34 तस्यान्तिकं गत्वा तस्य क्षतेषु तैलं द्राक्षारसञ्च प्रक्षिप्य क्षतानि बद्ध्वा निजवाहनोपरि तमुपवेश्य प्रवासीयगृहम् आनीय तं सिषेवे।
waya kuye wabopha amanxeba akhe, ewathela amagcobo lewayini; wamkhweza phezu kweyakhe inyamazana, wamusa endlini yezihambi, wamlondoloza.
35 परस्मिन् दिवसे निजगमनकाले द्वौ मुद्रापादौ तद्गृहस्वामिने दत्त्वावदत् जनमेनं सेवस्व तत्र योऽधिको व्ययो भविष्यति तमहं पुनरागमनकाले परिशोत्स्यामि।
Kusisa esehamba, wakhupha odenariyo ababili wabanika umninindlu, wathi kuye: Umlondoloze; njalo loba yini ozakuchitha okwedlula lokhu, mina ngizabuyisela kuwe ekubuyeni kwami.
36 एषां त्रयाणां मध्ये तस्य दस्युहस्तपतितस्य जनस्य समीपवासी कः? त्वया किं बुध्यते?
Pho, nguwuphi kulaba abathathu ocabanga ukuthi wayengumakhelwane walowo owatheleka phakathi kwabaphangi?
37 ततः स व्यवस्थापकः कथयामास यस्तस्मिन् दयां चकार। तदा यीशुः कथयामास त्वमपि गत्वा तथाचर।
Wasesithi: Ngulowo owamenzela isihawu. Ngakho uJesu wathi kuye: Hamba, lawe wenze njalo.
38 ततः परं ते गच्छन्त एकं ग्रामं प्रविविशुः; तदा मर्थानामा स्त्री स्वगृहे तस्यातिथ्यं चकार।
Kwasekusithi ekuhambeni kwabo, yena wangena emzaneni othile; lowesifazana othile, uMarta ngebizo, wamemukela endlini yakhe.
39 तस्मात् मरियम् नामधेया तस्या भगिनी यीशोः पदसमीप उवविश्य तस्योपदेशकथां श्रोतुमारेभे।
Njalo lo wayelodadewabo othiwa nguMariya, laye owahlala enyaweni zikaJesu, walizwa ilizwi lakhe.
40 किन्तु मर्था नानापरिचर्य्यायां व्यग्रा बभूव तस्माद्धेतोस्तस्य समीपमागत्य बभाषे; हे प्रभो मम भगिनी केवलं ममोपरि सर्व्वकर्म्मणां भारम् अर्पितवती तत्र भवता किञ्चिदपि न मनो निधीयते किम्? मम साहाय्यं कर्त्तुं भवान् तामादिशतु।
Kodwa uMarta wayephazanyiswa yikusebenza okunengi; weza eduze wasesithi: Nkosi, kawukhathali yini ukuthi udadewethu ungitshiye ukuthi ngisebenze ngedwa? Ngakho umtshele ukuthi angisize.
41 ततो यीशुः प्रत्युवाच हे मर्थे हे मर्थे, त्वं नानाकार्य्येषु चिन्तितवती व्यग्रा चासि,
Kodwa uJesu waphendula wathi kuye: Marta, Marta, uyaphiseka ukhathazeke ngezinto ezinengi;
42 किन्तु प्रयोजनीयम् एकमात्रम् आस्ते। अपरञ्च यमुत्तमं भागं कोपि हर्त्तुं न शक्नोति सएव मरियमा वृतः।
kodwa yinye into edingekayo; kodwa uMariya ukhethile isabelo esihle, angayikwemukwa sona.

< लूकः 10 >