< mathiH 23 >

1 anantaraM yIzu rjananivahaM ziSyAMzcAvadat, 2 adhyApakAH phirUzinazca mUsAsanE upavizanti, 3 atastE yuSmAn yadyat mantum AjnjApayanti, tat manyadhvaM pAlayadhvanjca, kintu tESAM karmmAnurUpaM karmma na kurudhvaM; yatastESAM vAkyamAtraM sAraM kAryyE kimapi nAsti| 4 tE durvvahAn gurutarAn bhArAn badvvA manuSyANAM skandhEpari samarpayanti, kintu svayamaggulyaikayApi na cAlayanti| 5 kEvalaM lOkadarzanAya sarvvakarmmANi kurvvanti; phalataH paTTabandhAn prasAryya dhArayanti, svavastrESu ca dIrghagranthIn dhArayanti; 6 bhOjanabhavana uccasthAnaM, bhajanabhavanE pradhAnamAsanaM, 7 haTThE namaskAraM gururiti sambOdhananjcaitAni sarvvANi vAnjchanti| 8 kintu yUyaM gurava iti sambOdhanIyA mA bhavata, yatO yuSmAkam EkaH khrISTaEva guru 9 ryUyaM sarvvE mithO bhrAtarazca| punaH pRthivyAM kamapi pitEti mA sambudhyadhvaM, yatO yuSmAkamEkaH svargasthaEva pitA| 10 yUyaM nAyakEti sambhASitA mA bhavata, yatO yuSmAkamEkaH khrISTaEva nAyakaH| 11 aparaM yuSmAkaM madhyE yaH pumAn zrESThaH sa yuSmAn sEviSyatE| 12 yatO yaH svamunnamati, sa nataH kariSyatE; kintu yaH kazcit svamavanataM karOti, sa unnataH kariSyatE| 13 hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM manujAnAM samakSaM svargadvAraM rundha, yUyaM svayaM tEna na pravizatha, pravivikSUnapi vArayatha| vata kapaTina upAdhyAyAH phirUzinazca yUyaM chalAd dIrghaM prArthya vidhavAnAM sarvvasvaM grasatha, yuSmAkaM ghOrataradaNPO bhaviSyati| 14 hanta kapaTina upAdhyAyAH phirUzinazca, yUyamEkaM svadharmmAvalambinaM karttuM sAgaraM bhUmaNPalanjca pradakSiNIkurutha, 15 kanjcana prApya svatO dviguNanarakabhAjanaM taM kurutha| (Geenna g1067) 16 vata andhapathadarzakAH sarvvE, yUyaM vadatha, mandirasya zapathakaraNAt kimapi na dEyaM; kintu mandirasthasuvarNasya zapathakaraNAd dEyaM| 17 hE mUPhA hE andhAH suvarNaM tatsuvarNapAvakamandiram EtayOrubhayO rmadhyE kiM zrEyaH? 18 anyacca vadatha, yajnjavEdyAH zapathakaraNAt kimapi na dEyaM, kintu taduparisthitasya naivEdyasya zapathakaraNAd dEyaM| 19 hE mUPhA hE andhAH, naivEdyaM tannaivEdyapAvakavEdirEtayOrubhayO rmadhyE kiM zrEyaH? 20 ataH kEnacid yajnjavEdyAH zapathE kRtE taduparisthasya sarvvasya zapathaH kriyatE| 21 kEnacit mandirasya zapathE kRtE mandiratannivAsinOH zapathaH kriyatE| 22 kEnacit svargasya zapathE kRtE IzvarIyasiMhAsanataduparyyupaviSTayOH zapathaH kriyatE| 23 hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM pOdinAyAH sitacchatrAyA jIrakasya ca dazamAMzAn dattha, kintu vyavasthAyA gurutarAn nyAyadayAvizvAsAn parityajatha; imE yuSmAbhirAcaraNIyA amI ca na laMghanIyAH| 24 hE andhapathadarzakA yUyaM mazakAn apasArayatha, kintu mahAggAn grasatha| 25 hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM pAnapAtrANAM bhOjanapAtrANAnjca bahiH pariSkurutha; kintu tadabhyantaraM durAtmatayA kaluSENa ca paripUrNamAstE| 26 hE andhAH phirUzilOkA Adau pAnapAtrANAM bhOjanapAtrANAnjcAbhyantaraM pariSkuruta, tEna tESAM bahirapi pariSkAriSyatE| 27 hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM zuklIkRtazmazAnasvarUpA bhavatha, yathA zmazAnabhavanasya bahizcAru, kintvabhyantaraM mRtalOkAnAM kIkazaiH sarvvaprakAramalEna ca paripUrNam; 28 tathaiva yUyamapi lOkAnAM samakSaM bahirdhArmmikAH kintvantaHkaraNESu kEvalakApaTyAdharmmAbhyAM paripUrNAH| 29 hA hA kapaTina upAdhyAyAH phirUzinazca, yUyaM bhaviSyadvAdinAM zmazAnagEhaM nirmmAtha, sAdhUnAM zmazAnanikEtanaM zObhayatha 30 vadatha ca yadi vayaM svESAM pUrvvapuruSANAM kAla asthAsyAma, tarhi bhaviSyadvAdinAM zONitapAtanE tESAM sahabhAginO nAbhaviSyAma| 31 atO yUyaM bhaviSyadvAdighAtakAnAM santAnA iti svayamEva svESAM sAkSyaM dattha| 32 atO yUyaM nijapUrvvapuruSANAM parimANapAtraM paripUrayata| 33 rE bhujagAH kRSNabhujagavaMzAH, yUyaM kathaM narakadaNPAd rakSiSyadhvE| (Geenna g1067) 34 pazyata, yuSmAkamantikam ahaM bhaviSyadvAdinO buddhimata upAdhyAyAMzca prESayiSyAmi, kintu tESAM katipayA yuSmAbhi rghAniSyantE, kruzE ca ghAniSyantE, kEcid bhajanabhavanE kaSAbhirAghAniSyantE, nagarE nagarE tAPiSyantE ca; 35 tEna satpuruSasya hAbilO raktapAtamArabhya bErikhiyaH putraM yaM sikhariyaM yUyaM mandirayajnjavEdyO rmadhyE hatavantaH, tadIyazONitapAtaM yAvad asmin dEzE yAvatAM sAdhupuruSANAM zONitapAtO 'bhavat tat sarvvESAmAgasAM daNPA yuSmAsu varttiSyantE| 36 ahaM yuSmAnta tathyaM vadAmi, vidyamAnE'smin puruSE sarvvE varttiSyantE| 37 hE yirUzAlam hE yirUzAlam nagari tvaM bhaviSyadvAdinO hatavatI, tava samIpaM prEritAMzca pASANairAhatavatI, yathA kukkuTI zAvakAn pakSAdhaH saMgRhlAti, tathA tava santAnAn saMgrahItuM ahaM bahuvAram aicchaM; kintu tvaM na samamanyathAH| 38 pazyata yaSmAkaM vAsasthAnam ucchinnaM tyakSyatE| 39 ahaM yuSmAn tathyaM vadAmi, yaH paramEzvarasya nAmnAgacchati, sa dhanya iti vANIM yAvanna vadiSyatha, tAvat mAM puna rna drakSyatha|

< mathiH 23 >