< mathiH 16 >

1 tadAnIM phirUzinaH sidUkinazcAgatya taM parIkSituM nabhamIyaM kinjcana lakSma darzayituM tasmai nivEdayAmAsuH| 2 tataH sa uktavAn, sandhyAyAM nabhasO raktatvAd yUyaM vadatha, zvO nirmmalaM dinaM bhaviSyati; 3 prAtaHkAlE ca nabhasO raktatvAt malinatvAnjca vadatha, jhanjbhzadya bhaviSyati| hE kapaTinO yadi yUyam antarIkSasya lakSma bOddhuM zaknutha, tarhi kAlasyaitasya lakSma kathaM bOddhuM na zaknutha? 4 EtatkAlasya duSTO vyabhicArI ca vaMzO lakSma gavESayati, kintu yUnasO bhaviSyadvAdinO lakSma vinAnyat kimapi lakSma tAn na darzayiyyatE| tadAnIM sa tAn vihAya pratasthE| 5 anantaramanyapAragamanakAlE tasya ziSyAH pUpamAnEtuM vismRtavantaH| 6 yIzustAnavAdIt, yUyaM phirUzinAM sidUkinAnjca kiNvaM prati sAvadhAnAH satarkAzca bhavata| 7 tEna tE parasparaM vivicya kathayitumArEbhirE, vayaM pUpAnAnEtuM vismRtavanta EtatkAraNAd iti kathayati| 8 kintu yIzustadvijnjAya tAnavOcat, hE stOkavizvAsinO yUyaM pUpAnAnayanamadhi kutaH parasparamEtad viviMkya? 9 yuSmAbhiH kimadyApi na jnjAyatE? panjcabhiH pUpaiH panjcasahasrapuruSESu bhOjitESu bhakSyOcchiSTapUrNAn kati PalakAn samagRhlItaM; 10 tathA saptabhiH pUpaizcatuHsahasrapuruSESu bhEjitESu kati PalakAn samagRhlIta, tat kiM yuSmAbhirna smaryyatE? 11 tasmAt phirUzinAM sidUkinAnjca kiNvaM prati sAvadhAnAstiSThata, kathAmimAm ahaM pUpAnadhi nAkathayaM, Etad yUyaM kutO na budhyadhvE? 12 tadAnIM pUpakiNvaM prati sAvadhAnAstiSThatEti nOktvA phirUzinAM sidUkinAnjca upadEzaM prati sAvadhAnAstiSThatEti kathitavAn, iti tairabOdhi| 13 aparanjca yIzuH kaisariyA-philipipradEzamAgatya ziSyAn apRcchat, yO'haM manujasutaH sO'haM kaH? lOkairahaM kimucyE? 14 tadAnIM tE kathitavantaH, kEcid vadanti tvaM majjayitA yOhan, kEcidvadanti, tvam EliyaH, kEcicca vadanti, tvaM yirimiyO vA kazcid bhaviSyadvAdIti| 15 pazcAt sa tAn papraccha, yUyaM mAM kaM vadatha? tataH zimOn pitara uvAca, 16 tvamamarEzvarasyAbhiSiktaputraH| 17 tatO yIzuH kathitavAn, hE yUnasaH putra zimOn tvaM dhanyaH; yataH kOpi anujastvayyEtajjnjAnaM nOdapAdayat, kintu mama svargasyaH pitOdapAdayat| 18 atO'haM tvAM vadAmi, tvaM pitaraH (prastaraH) ahanjca tasya prastarasyOpari svamaNPalIM nirmmAsyAmi, tEna nirayO balAt tAM parAjEtuM na zakSyati| (Hadēs g86) 19 ahaM tubhyaM svargIyarAjyasya kunjjikAM dAsyAmi, tEna yat kinjcana tvaM pRthivyAM bhaMtsyasi tatsvargE bhaMtsyatE, yacca kinjcana mahyAM mOkSyasi tat svargE mOkSyatE| 20 pazcAt sa ziSyAnAdizat, ahamabhiSiktO yIzuriti kathAM kasmaicidapi yUyaM mA kathayata| 21 anyanjca yirUzAlamnagaraM gatvA prAcInalOkEbhyaH pradhAnayAjakEbhya upAdhyAyEbhyazca bahuduHkhabhOgastai rhatatvaM tRtIyadinE punarutthAnanjca mamAvazyakam EtAH kathA yIzustatkAlamArabhya ziSyAn jnjApayitum ArabdhavAn| 22 tadAnIM pitarastasya karaM ghRtvA tarjayitvA kathayitumArabdhavAn, hE prabhO, tat tvattO dUraM yAtu, tvAM prati kadApi na ghaTiSyatE| 23 kintu sa vadanaM parAvartya pitaraM jagAda, hE vighnakArin, matsammukhAd dUrIbhava, tvaM mAM bAdhasE, IzvarIyakAryyAt mAnuSIyakAryyaM tubhyaM rOcatE| 24 anantaraM yIzuH svIyaziSyAn uktavAn yaH kazcit mama pazcAdgAmI bhavitum icchati, sa svaM dAmyatu, tathA svakruzaM gRhlan matpazcAdAyAtu| 25 yatO yaH prANAn rakSitumicchati, sa tAn hArayiSyati, kintu yO madarthaM nijaprANAn hArayati, sa tAn prApsyati| 26 mAnuSO yadi sarvvaM jagat labhatE nijapraNAn hArayati, tarhi tasya kO lAbhaH? manujO nijaprANAnAM vinimayEna vA kiM dAtuM zaknOti? 27 manujasutaH svadUtaiH sAkaM pituH prabhAvENAgamiSyati; tadA pratimanujaM svasvakarmmAnusArAt phalaM dAsyati| 28 ahaM yuSmAn tathyaM vacmi, sarAjyaM manujasutam AgataM na pazyantO mRtyuM na svAdiSyanti, EtAdRzAH katipayajanA atrApi daNPAyamAnAH santi|

< mathiH 16 >