< mathiH 10 >

1 anantaraM yIzu rdvAdazaziSyAn AhUyAmEdhyabhUtAn tyAjayituM sarvvaprakArarOgAn pIPAzca zamayituM tEbhyaH sAmarthyamadAt| 2 tESAM dvAdazaprESyANAM nAmAnyEtAni| prathamaM zimOn yaM pitaraM vadanti, tataH paraM tasya sahaja AndriyaH, sivadiyasya putrO yAkUb 3 tasya sahajO yOhan; philip barthalamay thOmAH karasaMgrAhI mathiH, AlphEyaputrO yAkUb, 4 kinAnIyaH zimOn, ya ISkariyOtIyayihUdAH khrISTaM parakarE'rpayat| 5 EtAn dvAdazaziSyAn yIzuH prESayan ityAjnjApayat, yUyam anyadEzIyAnAM padavIM zEmirONIyAnAM kimapi nagaranjca na pravizyE 6 isrAyElgOtrasya hAritA yE yE mESAstESAmEva samIpaM yAta| 7 gatvA gatvA svargasya rAjatvaM savidhamabhavat, EtAM kathAM pracArayata| 8 AmayagrastAn svasthAn kuruta, kuSThinaH pariSkuruta, mRtalOkAn jIvayata, bhUtAn tyAjayata, vinA mUlyaM yUyam alabhadhvaM vinaiva mUlyaM vizrANayata| 9 kintu svESAM kaTibandhESu svarNarUpyatAmrANAM kimapi na gRhlIta| 10 anyacca yAtrAyai cElasampuTaM vA dvitIyavasanaM vA pAdukE vA yaSTiH, EtAn mA gRhlIta, yataH kAryyakRt bharttuM yOgyO bhavati| 11 aparaM yUyaM yat puraM yanjca grAmaM pravizatha, tatra yO janO yOgyapAtraM tamavagatya yAnakAlaM yAvat tatra tiSThata| 12 yadA yUyaM tadgEhaM pravizatha, tadA tamAziSaM vadata| 13 yadi sa yOgyapAtraM bhavati, tarhi tatkalyANaM tasmai bhaviSyati, nOcEt sAzIryuSmabhyamEva bhaviSyati| 14 kintu yE janA yuSmAkamAtithyaM na vidadhati yuSmAkaM kathAnjca na zRNvanti tESAM gEhAt purAdvA prasthAnakAlE svapadUlIH pAtayata| 15 yuSmAnahaM tathyaM vacmi vicAradinE tatpurasya dazAtaH sidOmamOrApurayOrdazA sahyatarA bhaviSyati| 16 pazyata, vRkayUthamadhyE mESaH yathAvistathA yuSmAna prahiNOmi, tasmAd yUyam ahiriva satarkAH kapOtAivAhiMsakA bhavata| 17 nRbhyaH sAvadhAnA bhavata; yatastai ryUyaM rAjasaMsadi samarpiSyadhvE tESAM bhajanagEhE prahAriSyadhvE| 18 yUyaM mannAmahEtOH zAstRNAM rAjnjAnjca samakSaM tAnanyadEzinazcAdhi sAkSitvArthamAnESyadhvE| 19 kintvitthaM samarpitA yUyaM kathaM kimuttaraM vakSyatha tatra mA cintayata, yatastadA yuSmAbhi ryad vaktavyaM tat taddaNPE yuSmanmanaH su samupasthAsyati| 20 yasmAt tadA yO vakSyati sa na yUyaM kintu yuSmAkamantarasthaH pitrAtmA| 21 sahajaH sahajaM tAtaH sutanjca mRtau samarpayiSyati, apatyAgi svasvapitrO rvipakSIbhUya tau ghAtayiSyanti| 22 mannamahEtOH sarvvE janA yuSmAn RtIyiSyantE, kintu yaH zESaM yAvad dhairyyaM ghRtvA sthAsyati, sa trAyiSyatE| 23 tai ryadA yUyamEkapurE tAPiSyadhvE, tadA yUyamanyapuraM palAyadhvaM yuSmAnahaM tathyaM vacmi yAvanmanujasutO naiti tAvad isrAyEldEzIyasarvvanagarabhramaNaM samApayituM na zakSyatha| 24 gurOH ziSyO na mahAn, prabhOrdAsO na mahAn| 25 yadi ziSyO nijagurO rdAsazca svaprabhOH samAnO bhavati tarhi tad yathESTaM| cEttairgRhapatirbhUtarAja ucyatE, tarhi parivArAH kiM tathA na vakSyantE? 26 kintu tEbhyO yUyaM mA bibhIta, yatO yanna prakAziSyatE, tAdRk chAditaM kimapi nAsti, yacca na vyanjciSyatE, tAdRg guptaM kimapi nAsti| 27 yadahaM yuSmAn tamasi vacmi tad yuSmAbhirdIptau kathyatAM; karNAbhyAM yat zrUyatE tad gEhOpari pracAryyatAM| 28 yE kAyaM hantuM zaknuvanti nAtmAnaM, tEbhyO mA bhaiSTa; yaH kAyAtmAnau nirayE nAzayituM, zaknOti, tatO bibhIta| (Geenna g1067) 29 dvau caTakau kimEkatAmramudrayA na vikrIyEtE? tathApi yuSmattAtAnumatiM vinA tESAmEkOpi bhuvi na patati| 30 yuSmacchirasAM sarvvakacA gaNitAMH santi| 31 atO mA bibhIta, yUyaM bahucaTakEbhyO bahumUlyAH| 32 yO manujasAkSAnmAmaggIkurutE tamahaM svargasthatAtasAkSAdaggIkariSyE| 33 pRthvyAmahaM zAntiM dAtumAgataiti mAnubhavata, zAntiM dAtuM na kintvasiM| 34 pitRmAtRzcazrUbhiH sAkaM sutasutAbadhU rvirOdhayitunjcAgatEsmi| 35 tataH svasvaparivAraEva nRzatru rbhavitA| 36 yaH pitari mAtari vA mattOdhikaM prIyatE, sa na madarhaH; 37 yazca sutE sutAyAM vA mattOdhikaM prIyatE, sEpi na madarhaH| 38 yaH svakruzaM gRhlan matpazcAnnaiti, sEpi na madarhaH| 39 yaH svaprANAnavati, sa tAn hArayiSyatE, yastu matkRtE svaprANAn hArayati, sa tAnavati| 40 yO yuSmAkamAtithyaM vidadhAti, sa mamAtithyaM vidadhAti, yazca mamAtithyaM vidadhAti, sa matprErakasyAtithyaM vidadhAti| 41 yO bhaviSyadvAdIti jnjAtvA tasyAtithyaM vidhattE, sa bhaviSyadvAdinaH phalaM lapsyatE, yazca dhArmmika iti viditvA tasyAtithyaM vidhattE sa dhArmmikamAnavasya phalaM prApsyati| 42 yazca kazcit EtESAM kSudranarANAm yaM kanjcanaikaM ziSya iti viditvA kaMsaikaM zItalasalilaM tasmai dattE, yuSmAnahaM tathyaM vadAmi, sa kEnApi prakArENa phalEna na vanjciSyatE|

< mathiH 10 >