< lUkaH 4 >

1 tataH paraM yIzuH pavitrENAtmanA pUrNaH san yarddananadyAH parAvRtyAtmanA prAntaraM nItaH san catvAriMzaddinAni yAvat zaitAnA parIkSitO'bhUt, 2 kinjca tAni sarvvadinAni bhOjanaM vinA sthitatvAt kAlE pUrNE sa kSudhitavAn| 3 tataH zaitAnAgatya tamavadat tvaM cEdIzvarasya putrastarhi prastarAnEtAn AjnjayA pUpAn kuru| 4 tadA yIzuruvAca, lipirIdRzI vidyatE manujaH kEvalEna pUpEna na jIvati kintvIzvarasya sarvvAbhirAjnjAbhi rjIvati| 5 tadA zaitAn tamuccaM parvvataM nItvA nimiSaikamadhyE jagataH sarvvarAjyAni darzitavAn| 6 pazcAt tamavAdIt sarvvam Etad vibhavaM pratApanjca tubhyaM dAsyAmi tan mayi samarpitamAstE yaM prati mamEcchA jAyatE tasmai dAtuM zaknOmi, 7 tvaM cEnmAM bhajasE tarhi sarvvamEtat tavaiva bhaviSyati| 8 tadA yIzustaM pratyuktavAn dUrI bhava zaitAn lipirAstE, nijaM prabhuM paramEzvaraM bhajasva kEvalaM tamEva sEvasva ca| 9 atha zaitAn taM yirUzAlamaM nItvA mandirasya cUPAyA upari samupavEzya jagAda tvaM cEdIzvarasya putrastarhi sthAnAditO lamphitvAdhaH 10 pata yatO lipirAstE, AjnjApayiSyati svIyAn dUtAn sa paramEzvaraH| 11 rakSituM sarvvamArgE tvAM tEna tvaccaraNE yathA| na lagEt prastarAghAtastvAM dhariSyanti tE tathA| 12 tadA yIzunA pratyuktam idamapyuktamasti tvaM svaprabhuM parEzaM mA parIkSasva| 13 pazcAt zaitAn sarvvaparIkSAM samApya kSaNAttaM tyaktvA yayau| 14 tadA yIzurAtmaprabhAvAt punargAlIlpradEzaM gatastadA tatsukhyAtizcaturdizaM vyAnazE| 15 sa tESAM bhajanagRhESu upadizya sarvvaiH prazaMsitO babhUva| 16 atha sa svapAlanasthAnaM nAsaratpuramEtya vizrAmavArE svAcArAd bhajanagEhaM pravizya paThitumuttasthau| 17 tatO yizayiyabhaviSyadvAdinaH pustakE tasya karadattE sati sa tat pustakaM vistAryya yatra vakSyamANAni vacanAni santi tat sthAnaM prApya papATha| 18 AtmA tu paramEzasya madIyOpari vidyatE| daridrESu susaMvAdaM vaktuM mAM sObhiSiktavAn| bhagnAntaH karaNAllOkAn susvasthAn karttumEva ca| bandIkRtESu lOkESu muktE rghOSayituM vacaH| nEtrANi dAtumandhEbhyastrAtuM baddhajanAnapi| 19 parEzAnugrahE kAlaM pracArayitumEva ca| sarvvaitatkaraNArthAya mAmEva prahiNOti saH|| 20 tataH pustakaM badvvA paricArakasya hastE samarpya cAsanE samupaviSTaH, tatO bhajanagRhE yAvantO lOkA Asan tE sarvvE'nanyadRSTyA taM vilulOkirE| 21 anantaram adyaitAni sarvvANi likhitavacanAni yuSmAkaM madhyE siddhAni sa imAM kathAM tEbhyaH kathayitumArEbhE| 22 tataH sarvvE tasmin anvarajyanta, kinjca tasya mukhAnnirgatAbhiranugrahasya kathAbhizcamatkRtya kathayAmAsuH kimayaM yUSaphaH putrO na? 23 tadA sO'vAdId hE cikitsaka svamEva svasthaM kuru kapharnAhUmi yadyat kRtavAn tadazrauSma tAH sarvAH kriyA atra svadEzE kuru kathAmEtAM yUyamEvAvazyaM mAM vadiSyatha| 24 punaH sOvAdId yuSmAnahaM yathArthaM vadAmi, kOpi bhaviSyadvAdI svadEzE satkAraM na prApnOti| 25 aparanjca yathArthaM vacmi, Eliyasya jIvanakAlE yadA sArddhatritayavarSANi yAvat jaladapratibandhAt sarvvasmin dEzE mahAdurbhikSam ajaniSTa tadAnIm isrAyElO dEzasya madhyE bahvyO vidhavA Asan, 26 kintu sIdOnpradEzIyasAriphatpuranivAsinIm EkAM vidhavAM vinA kasyAzcidapi samIpE EliyaH prEritO nAbhUt| 27 aparanjca ilIzAyabhaviSyadvAdividyamAnatAkAlE isrAyEldEzE bahavaH kuSThina Asan kintu surIyadEzIyaM nAmAnkuSThinaM vinA kOpyanyaH pariSkRtO nAbhUt| 28 imAM kathAM zrutvA bhajanagEhasthitA lOkAH sakrOdham utthAya 29 nagarAttaM bahiSkRtya yasya zikhariNa upari tESAM nagaraM sthApitamAstE tasmAnnikSEptuM tasya zikharaM taM ninyuH 30 kintu sa tESAM madhyAdapasRtya sthAnAntaraM jagAma| 31 tataH paraM yIzurgAlIlpradEzIyakapharnAhUmnagara upasthAya vizrAmavArE lOkAnupadESTum ArabdhavAn| 32 tadupadEzAt sarvvE camaccakru ryatastasya kathA gurutarA Asan| 33 tadAnIM tadbhajanagEhasthitO'mEdhyabhUtagrasta EkO jana uccaiH kathayAmAsa, 34 hE nAsaratIyayIzO'smAn tyaja, tvayA sahAsmAkaM kaH sambandhaH? kimasmAn vinAzayitumAyAsi? tvamIzvarasya pavitrO jana EtadahaM jAnAmi| 35 tadA yIzustaM tarjayitvAvadat maunI bhava itO bahirbhava; tataH sOmEdhyabhUtastaM madhyasthAnE pAtayitvA kinjcidapyahiMsitvA tasmAd bahirgatavAn| 36 tataH sarvvE lOkAzcamatkRtya parasparaM vaktumArEbhirE kOyaM camatkAraH| ESa prabhAvENa parAkramENa cAmEdhyabhUtAn AjnjApayati tEnaiva tE bahirgacchanti| 37 anantaraM caturdiksthadEzAn tasya sukhyAtirvyApnOt| 38 tadanantaraM sa bhajanagEhAd bahirAgatya zimOnO nivEzanaM pravivEza tadA tasya zvazrUrjvarENAtyantaM pIPitAsIt ziSyAstadarthaM tasmin vinayaM cakruH| 39 tataH sa tasyAH samIpE sthitvA jvaraM tarjayAmAsa tEnaiva tAM jvarO'tyAkSIt tataH sA tatkSaNam utthAya tAn siSEvE| 40 atha sUryyAstakAlE svESAM yE yE janA nAnArOgaiH pIPitA Asan lOkAstAn yIzOH samIpam AninyuH, tadA sa Ekaikasya gAtrE karamarpayitvA tAnarOgAn cakAra| 41 tatO bhUtA bahubhyO nirgatya cItzabdaM kRtvA ca babhASirE tvamIzvarasya putrO'bhiSiktatrAtA; kintu sObhiSiktatrAtEti tE vividurEtasmAt kAraNAt tAn tarjayitvA tadvaktuM niSiSEdha| 42 aparanjca prabhAtE sati sa vijanasthAnaM pratasthE pazcAt janAstamanvicchantastannikaTaM gatvA sthAnAntaragamanArthaM tamanvarundhan| 43 kintu sa tAn jagAda, IzvarIyarAjyasya susaMvAdaM pracArayitum anyAni purANyapi mayA yAtavyAni yatastadarthamEva prEritOhaM| 44 atha gAlIlO bhajanagEhESu sa upadidEza|

< lUkaH 4 >