< lUkaH 3 >

1 anantaraM tibiriyakaisarasya rAjatvasya panjcadazE vatsarE sati yadA pantIyapIlAtO yihUdAdEzAdhipati rhErOd tu gAlIlpradEzasya rAjA philipanAmA tasya bhrAtA tu yitUriyAyAstrAkhOnItiyApradEzasya ca rAjAsIt luSAnIyanAmA avilInIdEzasya rAjAsIt
第一款 洗者ヨハネの先駆 チベリオ、セザルの在位の十五年、ポンシオ、ピラトはユデアの総督たり、ヘロデはガリレア分國の王たり、其兄弟フィリッポはイチュレア及トラコニト地方分國の王たり、リサニアはアビリナ分國の王たり、
2 hAnan kiyaphAzcEmau pradhAnayAjAkAvAstAM tadAnIM sikhariyasya putrAya yOhanE madhyEprAntaram Izvarasya vAkyE prakAzitE sati
アンナとカイファとは司祭長たりし時、ザカリアの子ヨハネ、荒野に在りて主の御言を蒙り、
3 sa yarddana ubhayataTapradEzAn samEtya pApamOcanArthaM manaHparAvarttanasya cihnarUpaM yanmajjanaM tadIyAH kathAH sarvvatra pracArayitumArEbhE|
ヨルダン[河]の全地方を巡りて、罪の赦を得させん為に、改心の洗禮を宣傳へたり。
4 yizayiyabhaviSyadvaktRgranthE yAdRzI lipirAstE yathA, paramEzasya panthAnaM pariSkuruta sarvvataH| tasya rAjapathanjcaiva samAnaM kurutAdhunA|
預言者イザヤの言の書に録して「荒野に呼はる者の聲ありて曰く、汝等主の道を備へ、其徑を直くせよ。
5 kAriSyantE samucchrAyAH sakalA nimnabhUmayaH| kAriSyantE natAH sarvvE parvvatAzcOpaparvvatAH| kAriSyantE ca yA vakrAstAH sarvvAH saralA bhuvaH| kAriSyantE samAnAstA yA uccanIcabhUmayaH|
凡ての谷は填められ、凡ての山丘は坦され、曲れるは直くせられ、険しき處は平なる路となり、
6 IzvarENa kRtaM trANaM drakSyanti sarvvamAnavAH| ityEtat prAntarE vAkyaM vadataH kasyacid ravaH||
人皆神の救を見ん」とあるに違はず。
7 yE yE lOkA majjanArthaM bahirAyayustAn sOvadat rE rE sarpavaMzA AgAminaH kOpAt palAyituM yuSmAn kazcEtayAmAsa?
然てヨハネ、己に洗せられんとて出來れる群衆に云ひけるは、蝮の裔よ、來るべき怒を遁るる事を、誰か汝等に教へしぞ。
8 tasmAd ibrAhIm asmAkaM pitA kathAmIdRzIM manObhi rna kathayitvA yUyaM manaHparivarttanayOgyaM phalaM phalata; yuSmAnahaM yathArthaM vadAmi pASANEbhya EtEbhya Izvara ibrAhImaH santAnOtpAdanE samarthaH|
然れば改心の相當なる果を結べよ。又我等の父にアブラハム在りと云はんとすること勿れ。蓋我汝等に告ぐ、神は是等の石よりアブラハムの為に子等を起すことを得給ふ。
9 aparanjca tarumUlE'dhunApi parazuH saMlagnOsti yastaruruttamaM phalaM na phalati sa chidyatE'gnau nikSipyatE ca|
既に斧樹の根に置かれたり。故に総て善き果を結ばざる樹は、伐られて火に投入れらるべし、と。
10 tadAnIM lOkAstaM papracchustarhi kiM karttavyamasmAbhiH?
群衆ヨハネに問ひて、然らば我等何を為すべきぞ、と云ひければ、
11 tataH sOvAdIt yasya dvE vasanE vidyEtE sa vastrahInAyaikaM vitaratu kiMnjca yasya khAdyadravyaM vidyatE sOpi tathaiva karOtu|
彼答へて、二枚の肌着を有てる人は有たぬ人に與へよ、食物を有てる人も同じ様にせよ、と云ひ居たり。
12 tataH paraM karasanjcAyinO majjanArtham Agatya papracchuH hE gurO kiM karttavyamasmAbhiH?
又税吏ありて、洗せられんとて來り、師よ、我等何を為すべきぞ、と云ひしかば、
13 tataH sOkathayat nirUpitAdadhikaM na gRhlita|
ヨハネ彼等に向ひ、汝等は定まりたる物の外、何をも取ること勿れ、と云へり。
14 anantaraM sEnAgaNa Etya papraccha kimasmAbhi rvA karttavyam? tataH sObhidadhE kasya kAmapi hAniM mA kArSTa tathA mRSApavAdaM mA kuruta nijavEtanEna ca santuSya tiSThata|
兵卒も亦之に問ひて、我等は何を為すべきぞ、と云へば、ヨハネ彼等に向ひ、汝等は、誰をも悩ますこと勿れ、又讒訴すること勿れ、己が給料を以て足れりとせよ、と云へり。
15 aparanjca lOkA apEkSayA sthitvA sarvvEpIti manObhi rvitarkayAnjcakruH, yOhanayam abhiSiktastrAtA na vEti?
人民は待佗びて、ヨハネを或はキリストならんと、皆心に推量りつつありければ、
16 tadA yOhan sarvvAn vyAjahAra, jalE'haM yuSmAn majjayAmi satyaM kintu yasya pAdukAbandhanaM mOcayitumapi na yOgyOsmi tAdRza EkO mattO gurutaraH pumAn Eti, sa yuSmAn vahnirUpE pavitra Atmani majjayiSyati|
ヨハネ答へて人々に云ひけるは、實に我は水にて汝等を洗す、然れど我に優りて力或もの将に來らんとす、我は其履の紐を解くにも足らず。彼は聖霊と火とにて汝等を洗し給ふべし。
17 aparanjca tasya hastE zUrpa AstE sa svazasyAni zuddharUpaM prasphOTya gOdhUmAn sarvvAn bhANPAgArE saMgrahISyati kintu bUSANi sarvvANyanirvvANavahninA dAhayiSyati|
彼の手に箕ありて其禾場を潔め、麦は倉に収め、殻は滅えざる火にて焼き給ふべし、と。
18 yOhan upadEzEnEtthaM nAnAkathA lOkAnAM samakSaM pracArayAmAsa|
ヨハネ尚多くの事を人に教へて、福音を宣べ居たり。
19 aparanjca hErOd rAjA philipnAmnaH sahOdarasya bhAryyAM hErOdiyAmadhi tathAnyAni yAni yAni kukarmmANi kRtavAn tadadhi ca
然れど分國の王ヘロデ、其兄弟の妻ヘロヂァデの事に就き、又自ら為せる凡ての惡事に就きてヨハネに諌められければ、
20 yOhanA tiraskRtO bhUtvA kArAgArE tasya bandhanAd aparamapi kukarmma cakAra|
諸の惡事に今一を加へてヨハネを監獄に閉籠めたりき。
21 itaH pUrvvaM yasmin samayE sarvvE yOhanA majjitAstadAnIM yIzurapyAgatya majjitaH|
第二款 イエズス自身の準備 人民挙りて洗せらるる時、イエズスも洗せられて祈り給ふに、天開け、
22 tadanantaraM tEna prArthitE mEghadvAraM muktaM tasmAcca pavitra AtmA mUrttimAn bhUtvA kapOtavat taduparyyavarurOha; tadA tvaM mama priyaH putrastvayi mama paramaH santOSa ityAkAzavANI babhUva|
聖霊形に顕れて、鴿の如くイエズスの上に降り給ひ、又天より聲して、汝は我愛子なり、我汝によりて心を安んぜり、と曰へり。
23 tadAnIM yIzuH prAyENa triMzadvarSavayaska AsIt| laukikajnjAnE tu sa yUSaphaH putraH,
イエズス齢凡三十にして[聖役を]始め給ひ、人にはヨセフの子と思はれ居給ひしが、ヨセフの父はヘリ、其父はマタト、
24 yUSaph ElEH putraH, ElirmattataH putraH, mattat lEvEH putraH, lEvi rmalkEH putraH, malkiryAnnasya putraH; yAnnO yUSaphaH putraH|
其父はレヴィ、其父はメルキ、其父はヤンネ、其父はヨゼフ、
25 yUSaph mattathiyasya putraH, mattathiya AmOsaH putraH, AmOs nahUmaH putraH, nahUm iSlEH putraH iSlirnagEH putraH|
其父はマタチヤ、其父はアモス、其父はナホム、其父はヘスリ、其父はナッゲ、
26 nagirmATaH putraH, mAT mattathiyasya putraH, mattathiyaH zimiyEH putraH, zimiyiryUSaphaH putraH, yUSaph yihUdAH putraH|
其父はマハト、其父はマタチヤ、其父はセメイ、其父はヨゼフ、其父はユダ、
27 yihUdA yOhAnAH putraH, yOhAnA rISAH putraH, rISAH sirubbAbilaH putraH, sirubbAbil zaltIyElaH putraH, zaltIyEl nErEH putraH|
其父はヨハンナ、其父はレサ、其父はゾロバベル、其父はサラチエル、其父はネリ、
28 nErirmalkEH putraH, malkiH adyaH putraH, addI kOSamaH putraH, kOSam ilmOdadaH putraH, ilmOdad EraH putraH|
其父はメルキ、其父はアッヂ、其父はコサン、其父はエルマダン、其父はヘル、
29 Er yOzEH putraH, yOziH ilIyESaraH putraH, ilIyESar yOrImaH putraH, yOrIm mattataH putraH, mattata lEvEH putraH|
其父はイエズ、其父はエリエゼル、其父はヨリム、其父はマタト、其父はレヴィ、
30 lEviH zimiyOnaH putraH, zimiyOn yihUdAH putraH, yihUdA yUSuphaH putraH, yUSuph yOnanaH putraH, yAnan ilIyAkImaH putraH|
其父はシメオン、其父はユダ、其父はヨセフ、其父はヨナ、其父はエリヤキム、
31 iliyAkImH milEyAH putraH, milEyA mainanaH putraH, mainan mattattasya putraH, mattattO nAthanaH putraH, nAthan dAyUdaH putraH|
其父はメレヤ、其父はメンナ、其父はマタタ、其父はナタン、其父はダヴィド、
32 dAyUd yizayaH putraH, yizaya ObEdaH putra, ObEd bOyasaH putraH, bOyas salmOnaH putraH, salmOn nahazOnaH putraH|
其父はイエッセ、其父はオベド、其父はボオズ、其父はサルモン、其父はナアッソン、
33 nahazOn ammInAdabaH putraH, ammInAdab arAmaH putraH, arAm hiSrONaH putraH, hiSrON pErasaH putraH, pEras yihUdAH putraH|
其父はアミナダブ、其父はアラム、其父はエスロン、其父はファレス、其父はユダ、
34 yihUdA yAkUbaH putraH, yAkUb ishAkaH putraH, ishAk ibrAhImaH putraH, ibrAhIm tErahaH putraH, tErah nAhOraH putraH|
其父はヤコブ、其父はイザアク、其父はアブラハム、其父はタレ、其父はナコル、
35 nAhOr sirugaH putraH, sirug riyvaH putraH, riyUH pElagaH putraH, pElag EvaraH putraH, Evar zElahaH putraH|
其父はサルグ、其父はラガウ、其父はファレグ、其父はヘベル、其父はサレ、
36 zElah kainanaH putraH, kainan arphakSadaH putraH, arphakSad zAmaH putraH, zAm nOhaH putraH, nOhO lEmakaH putraH|
其父はカイナン、其父はアルファクサド、其父はセム、其父はノエ、其父はラメク、
37 lEmak mithUzElahaH putraH, mithUzElah hanOkaH putraH, hanOk yEradaH putraH, yErad mahalalElaH putraH, mahalalEl kainanaH putraH|
其父はマチュサレ、其父はエノク、其父はヤレド、其父はマラレエル、其父はカイナン、
38 kainan inOzaH putraH, inOz zEtaH putraH, zEt AdamaH putra, Adam Izvarasya putraH|
其父はヘノス、其父はセト、其父はアダム、其父は神なり。

< lUkaH 3 >