< lUkaH 21 >

1 atha dhanilOkA bhANPAgArE dhanaM nikSipanti sa tadEva pazyati,
As he behelde he sawe the ryche men how they cast in their offeringes into the treasury.
2 Etarhi kAciddInA vidhavA paNadvayaM nikSipati tad dadarza|
And he sawe also a certayne povre widdowe which cast in thyther two mites.
3 tatO yIzuruvAca yuSmAnahaM yathArthaM vadAmi, daridrEyaM vidhavA sarvvEbhyOdhikaM nyakSEpsIt,
And he sayde: of a trueth I saye vnto you this poore wyddowe hath put in moare then they all.
4 yatOnyE svaprAjyadhanEbhya IzvarAya kinjcit nyakSEpsuH, kintu daridrEyaM vidhavA dinayApanArthaM svasya yat kinjcit sthitaM tat sarvvaM nyakSEpsIt|
For they all have of their superfluyte added vnto the offerynge of God: but she of her penury hath cast in all the substaunce that she had.
5 aparanjca uttamaprastarairutsRSTavyaizca mandiraM suzObhatEtarAM kaizcidityuktE sa pratyuvAca
As some spake of the teple how it was garnesshed with goodly stones and iewels he sayde.
6 yUyaM yadidaM nicayanaM pazyatha, asya pASANaikOpyanyapASANOpari na sthAsyati, sarvvE bhUsAdbhaviSyanti kAlOyamAyAti|
The dayes will come whe of these thynges which ye se shall not be lefte stone apon stone that shall not be throwen doune.
7 tadA tE papracchuH, hE gurO ghaTanEdRzI kadA bhaviSyati? ghaTanAyA EtasyasazcihnaM vA kiM bhaviSyati?
And they axed him sayinge: Master whe shall these thinges be and what signe will therbe whe suche thinges shall come to passe.
8 tadA sa jagAda, sAvadhAnA bhavata yathA yuSmAkaM bhramaM kOpi na janayati, khISTOhamityuktvA mama nAmrA bahava upasthAsyanti sa kAlaH prAyENOpasthitaH, tESAM pazcAnmA gacchata|
And he sayd: take hede that ye be not deceaved. For many will come in my name saying: I am he: and the tyme draweth neare. Folowe ye not them therfore.
9 yuddhasyOpaplavasya ca vArttAM zrutvA mA zagkadhvaM, yataH prathamam EtA ghaTanA avazyaM bhaviSyanti kintu nApAtE yugAntO bhaviSyati|
But when ye heare of warre and of dissencion: be not afrayd. For these thinges must fyrst come: but the ende foloweth not by and by.
10 aparanjca kathayAmAsa, tadA dEzasya vipakSatvEna dEzO rAjyasya vipakSatvEna rAjyam utthAsyati,
Then sayd he vnto the: Nacion shall ryse agaynst nacion and kingdom agaynst kyngdome
11 nAnAsthAnESu mahAbhUkampO durbhikSaM mArI ca bhaviSyanti, tathA vyOmamaNPalasya bhayagkaradarzanAnyazcaryyalakSaNAni ca prakAzayiSyantE|
and greate erthquakes shall be in all quarters and honger and pestilence: and fearfull thinges. And greate signes shall therbe from heven.
12 kintu sarvvAsAmEtAsAM ghaTanAnAM pUrvvaM lOkA yuSmAn dhRtvA tAPayiSyanti, bhajanAlayE kArAyAnjca samarpayiSyanti mama nAmakAraNAd yuSmAn bhUpAnAM zAsakAnAnjca sammukhaM nESyanti ca|
But before all these they shall laye their hondes on you and persecute you delyueringe you vp to the sinagoges and into preson and bringe you before kynges and rulers for my names sake.
13 sAkSyArtham EtAni yuSmAn prati ghaTiSyantE|
And this shall chaunce you for a testimoniall.
14 tadA kimuttaraM vaktavyam Etat na cintayiSyAma iti manaHsu nizcitanuta|
Let it sticke therfore faste in youre hertes not once to stody before what ye shall answere:
15 vipakSA yasmAt kimapyuttaram Apattinjca karttuM na zakSyanti tAdRzaM vAkpaTutvaM jnjAnanjca yuSmabhyaM dAsyAmi|
for I will geve you a mouth and wisdome where agaynste all youre adversarys shall not be able to speake nor resist.
16 kinjca yUyaM pitrA mAtrA bhrAtrA bandhunA jnjAtyA kuTumbEna ca parakarESu samarpayiSyadhvE; tatastE yuSmAkaM kanjcana kanjcana ghAtayiSyanti|
Ye and ye shalbe betrayed of youre fathers and mothers and of youre brethren and kynsmen and lovers aud some of you shall they put to deeth.
17 mama nAmnaH kAraNAt sarvvai rmanuSyai ryUyam RtIyiSyadhvE|
And hated shall ye be of all men for my names sake.
18 kintu yuSmAkaM ziraHkEzaikOpi na vinaMkSyati,
Yet ther shall not one heer of youre heedes perisshe.
19 tasmAdEva dhairyyamavalambya svasvaprANAn rakSata|
With youre pacience possesse youre soules.
20 aparanjca yirUzAlampuraM sainyavESTitaM vilOkya tasyOcchinnatAyAH samayaH samIpa ityavagamiSyatha|
And when ye se Ierusalem beseged with an hoste then vnderstonde that the desolacio of the same is nye.
21 tadA yihUdAdEzasthA lOkAH parvvataM palAyantAM, yE ca nagarE tiSThanti tE dEzAntaraM palAyantA, yE ca grAmE tiSThanti tE nagaraM na pravizantu,
Then let them which are in Iewrye flye to the mountaynes. And let them which are in the middes of it departe oute. And let not them that are in other countreis enter ther in.
22 yatastadA samucitadaNPanAya dharmmapustakE yAni sarvvANi likhitAni tAni saphalAni bhaviSyanti|
For these be the dayes of vengeance to fulfill all that are writte.
23 kintu yA yAstadA garbhavatyaH stanyadAvyazca tAmAM durgati rbhaviSyati, yata EtAllOkAn prati kOpO dEzE ca viSamadurgati rghaTiSyatE|
But wo be to them that be with chylde and to them that geve sucke in those dayes: for ther shalbe greate trouble in the londe and wrath over all this people.
24 vastutastu tE khaggadhAraparivvaggaM lapsyantE baddhAH santaH sarvvadEzESu nAyiSyantE ca kinjcAnyadEzIyAnAM samayOpasthitiparyyantaM yirUzAlampuraM taiH padatalai rdalayiSyatE|
And they shall fall on the edge of the swearde and shalbe leed captive into all nacions. And Ierusalem shalbe trooden vnder fote of the gentyls vntyll the tyme of the gentyls be fulfilled.
25 sUryyacandranakSatrESu lakSaNAdi bhaviSyanti, bhuvi sarvvadEzIyAnAM duHkhaM cintA ca sindhau vIcInAM tarjanaM garjananjca bhaviSyanti|
And ther shalbe signes in the sunne ad in the mone and in the starres: and in ye erth the people shalbe in soche perplexite yt they shall not tell which waye to turne them selves. The see and the waters shall roore
26 bhUbhau bhAvighaTanAM cintayitvA manujA bhiyAmRtakalpA bhaviSyanti, yatO vyOmamaNPalE tEjasvinO dOlAyamAnA bhaviSyanti|
and menes hertes shall fayle them for feare and for lokinge after thoose thinges which shall come on the erth. For the powers of heve shall move.
27 tadA parAkramENA mahAtEjasA ca mEghArUPhaM manuSyaputram AyAntaM drakSyanti|
And then shall they se the sonne of ma come in a clowde with power and greate glory.
28 kintvEtAsAM ghaTanAnAmArambhE sati yUyaM mastakAnyuttOlya UrdadhvaM drakSyatha, yatO yuSmAkaM muktEH kAlaH savidhO bhaviSyati|
When these thinges begyn to come to passe: then loke vp and lifte vp youre heddes for youre redemcion draweth neye.
29 tatastEnaitadRSTAntakathA kathitA, pazyata uPumbarAdivRkSANAM
And he shewed the a similitude: beholde ye fygge tree and all other trees
30 navInapatrANi jAtAnIti dRSTvA nidAvakAla upasthita iti yathA yUyaM jnjAtuM zaknutha,
when they shute forth their buddes ye se and knowe of youre awne selves that sommer is then nye at hod.
31 tathA sarvvAsAmAsAM ghaTanAnAm ArambhE dRSTE satIzvarasya rAjatvaM nikaTam ityapi jnjAsyatha|
So lyke wyse ye (when ye se these thinges come to passe) vnderstonde that the kyngdome of God is neye.
32 yuSmAnahaM yathArthaM vadAmi, vidyamAnalOkAnAmESAM gamanAt pUrvvam EtAni ghaTiSyantE|
Verely I saye vnto you: this generacion shall not passe tyll all be fulfilled.
33 nabhObhuvOrlOpO bhaviSyati mama vAk tu kadApi luptA na bhaviSyati|
Heaven and erth shall passe: but my wordes shall not passe.
34 ataEva viSamAzanEna pAnEna ca sAMmArikacintAbhizca yuSmAkaM cittESu mattESu taddinam akasmAd yuSmAn prati yathA nOpatiSThati tadarthaM svESu sAvadhAnAstiSThata|
Take hede to youre selves lest youre hertes be overcome with surfettinge and dronkennes and cares of this worlde: and that that daye come on you vnwares.
35 pRthivIsthasarvvalOkAn prati taddinam unmAtha iva upasthAsyati|
For as a snare shall it come on all them that sit on the face of the erthe.
36 yathA yUyam EtadbhAvighaTanA uttarttuM manujasutasya sammukhE saMsthAtunjca yOgyA bhavatha kAraNAdasmAt sAvadhAnAH santO nirantaraM prArthayadhvaM|
Watche therfore continually and praye that ye maye obtayne grace to flye all this that shall come and that ye maye stonde before the sonne of man.
37 aparanjca sa divA mandira upadizya rAcai jaitunAdriM gatvAtiSThat|
In the daye tyme he taught in the temple and at night he went out and had abydinge in the mount olivete.
38 tataH pratyUSE lAkAstatkathAM zrOtuM mandirE tadantikam Agacchan|
And all the people came in the morninge to him in the temple for to heare him.

< lUkaH 21 >