< lUkaH 20 >

1 athaikadA yIzu rmanidarE susaMvAdaM pracArayan lOkAnupadizati, Etarhi pradhAnayAjakA adhyApakAH prAnjcazca tannikaTamAgatya papracchuH 2 kayAjnjayA tvaM karmmANyEtAni karOSi? kO vA tvAmAjnjApayat? tadasmAn vada| 3 sa pratyuvAca, tarhi yuSmAnapi kathAmEkAM pRcchAmi tasyOttaraM vadata| 4 yOhanO majjanam Izvarasya mAnuSANAM vAjnjAtO jAtaM? 5 tatastE mithO vivicya jagaduH, yadIzvarasya vadAmastarhi taM kutO na pratyaita sa iti vakSyati| 6 yadi manuSyasyEti vadAmastarhi sarvvE lOkA asmAn pASANai rhaniSyanti yatO yOhan bhaviSyadvAdIti sarvvE dRPhaM jAnanti| 7 ataEva tE pratyUcuH kasyAjnjayA jAtam iti vaktuM na zaknumaH| 8 tadA yIzuravadat tarhi kayAjnjayA karmmANyEtAti karOmIti ca yuSmAn na vakSyAmi| 9 atha lOkAnAM sAkSAt sa imAM dRSTAntakathAM vaktumArEbhE, kazcid drAkSAkSEtraM kRtvA tat kSEtraM kRSIvalAnAM hastESu samarpya bahukAlArthaM dUradEzaM jagAma| 10 atha phalakAlE phalAni grahItu kRSIvalAnAM samIpE dAsaM prAhiNOt kintu kRSIvalAstaM prahRtya riktahastaM visasarjuH| 11 tataH sOdhipatiH punaranyaM dAsaM prESayAmAsa, tE tamapi prahRtya kuvyavahRtya riktahastaM visasRjuH| 12 tataH sa tRtIyavAram anyaM prAhiNOt tE tamapi kSatAggaM kRtvA bahi rnicikSipuH| 13 tadA kSEtrapati rvicArayAmAsa, mamEdAnIM kiM karttavyaM? mama priyE putrE prahitE tE tamavazyaM dRSTvA samAdariSyantE| 14 kintu kRSIvalAstaM nirIkSya parasparaM vivicya prOcuH, ayamuttarAdhikArI AgacchatainaM hanmastatOdhikArOsmAkaM bhaviSyati| 15 tatastE taM kSEtrAd bahi rnipAtya jaghnustasmAt sa kSEtrapatistAn prati kiM kariSyati? 16 sa Agatya tAn kRSIvalAn hatvA parESAM hastESu tatkSEtraM samarpayiSyati; iti kathAM zrutvA tE 'vadan EtAdRzI ghaTanA na bhavatu| 17 kintu yIzustAnavalOkya jagAda, tarhi, sthapatayaH kariSyanti grAvANaM yantu tucchakaM| pradhAnaprastaraH kONE sa Eva hi bhaviSyati| Etasya zAstrIyavacanasya kiM tAtparyyaM? 18 aparaM tatpASANOpari yaH patiSyati sa bhaMkSyatE kintu yasyOpari sa pASANaH patiSyati sa tEna dhUlivac cUrNIbhaviSyati| 19 sOsmAkaM viruddhaM dRSTAntamimaM kathitavAn iti jnjAtvA pradhAnayAjakA adhyApakAzca tadaiva taM dhartuM vavAnjchuH kintu lOkEbhyO bibhyuH| 20 ataEva taM prati satarkAH santaH kathaM tadvAkyadOSaM dhRtvA taM dEzAdhipasya sAdhuvEzadhAriNazcarAn tasya samIpE prESayAmAsuH| 21 tadA tE taM papracchuH, hE upadEzaka bhavAn yathArthaM kathayan upadizati, kamapyanapEkSya satyatvEnaizvaraM mArgamupadizati, vayamEtajjAnImaH| 22 kaisararAjAya karOsmAbhi rdEyO na vA? 23 sa tESAM vanjcanaM jnjAtvAvadat kutO mAM parIkSadhvE? mAM mudrAmEkaM darzayata| 24 iha likhitA mUrtiriyaM nAma ca kasya? tE'vadan kaisarasya| 25 tadA sa uvAca, tarhi kaisarasya dravyaM kaisarAya datta; Izvarasya tu dravyamIzvarAya datta| 26 tasmAllOkAnAM sAkSAt tatkathAyAH kamapi dOSaM dhartumaprApya tE tasyOttarAd AzcaryyaM manyamAnA mauninastasthuH| 27 aparanjca zmazAnAdutthAnAnaggIkAriNAM sidUkinAM kiyantO janA Agatya taM papracchuH, 28 hE upadEzaka zAstrE mUsA asmAn pratIti lilEkha yasya bhrAtA bhAryyAyAM satyAM niHsantAnO mriyatE sa tajjAyAM vivahya tadvaMzam utpAdayiSyati| 29 tathAca kEcit sapta bhrAtara Asan tESAM jyESThO bhrAtA vivahya nirapatyaH prANAn jahau| 30 atha dvitIyastasya jAyAM vivahya nirapatyaH san mamAra| tRtIyazca tAmEva vyuvAha; 31 itthaM sapta bhrAtarastAmEva vivahya nirapatyAH santO mamruH| 32 zESE sA strI ca mamAra| 33 ataEva zmazAnAdutthAnakAlE tESAM saptajanAnAM kasya sA bhAryyA bhaviSyati? yataH sA tESAM saptAnAmEva bhAryyAsIt| 34 tadA yIzuH pratyuvAca, Etasya jagatO lOkA vivahanti vAgdattAzca bhavanti (aiōn g165) 35 kintu yE tajjagatprAptiyOgyatvEna gaNitAM bhaviSyanti zmazAnAccOtthAsyanti tE na vivahanti vAgdattAzca na bhavanti, (aiōn g165) 36 tE puna rna mriyantE kintu zmazAnAdutthApitAH santa Izvarasya santAnAH svargIyadUtAnAM sadRzAzca bhavanti| 37 adhikantu mUsAH stambOpAkhyAnE paramEzvara IbrAhIma Izvara ishAka IzvarO yAkUbazcEzvara ityuktvA mRtAnAM zmazAnAd utthAnasya pramANaM lilEkha| 38 ataEva ya IzvaraH sa mRtAnAM prabhu rna kintu jIvatAmEva prabhuH, tannikaTE sarvvE jIvantaH santi| 39 iti zrutvA kiyantOdhyApakA UcuH, hE upadEzaka bhavAn bhadraM pratyuktavAn| 40 itaH paraM taM kimapi praSTaM tESAM pragalbhatA nAbhUt| 41 pazcAt sa tAn uvAca, yaH khrISTaH sa dAyUdaH santAna EtAM kathAM lOkAH kathaM kathayanti? 42 yataH mama prabhumidaM vAkyamavadat paramEzvaraH| tava zatrUnahaM yAvat pAdapIThaM karOmi na| tAvat kAlaM madIyE tvaM dakSapArzva upAviza| 43 iti kathAM dAyUd svayaM gItagranthE'vadat| 44 ataEva yadi dAyUd taM prabhuM vadati, tarhi sa kathaM tasya santAnO bhavati? 45 pazcAd yIzuH sarvvajanAnAM karNagOcarE ziSyAnuvAca, 46 yE'dhyApakA dIrghaparicchadaM paridhAya bhramanti, haTTApaNayO rnamaskArE bhajanagEhasya prOccAsanE bhOjanagRhasya pradhAnasthAnE ca prIyantE 47 vidhavAnAM sarvvasvaM grasitvA chalEna dIrghakAlaM prArthayantE ca tESu sAvadhAnA bhavata, tESAmugradaNPO bhaviSyati|

< lUkaH 20 >