< lUkaH 13 >

1 aparanjca pIlAtO yESAM gAlIlIyAnAM raktAni balInAM raktaiH sahAmizrayat tESAM gAlIlIyAnAM vRttAntaM katipayajanA upasthApya yIzavE kathayAmAsuH|
Приидоша же нецыи в то время, поведающе Ему о Галилеех, ихже кровь Пилат смеси с жертвами их.
2 tataH sa pratyuvAca tESAM lOkAnAm EtAdRzI durgati rghaTitA tatkAraNAd yUyaM kimanyEbhyO gAlIlIyEbhyOpyadhikapApinastAn bOdhadhvE?
И отвещав Иисус рече им: мните ли, яко Галилеане сии грешнейши паче всех Галилеан бяху, яко тако пострадаша?
3 yuSmAnahaM vadAmi tathA na kintu manaHsu na parAvarttitESu yUyamapi tathA naMkSyatha|
Ни, глаголю вам: но аще не покаетеся, вси такожде погибнете.
4 aparanjca zIlOhanAmna uccagRhasya patanAd yE'STAdazajanA mRtAstE yirUzAlami nivAsisarvvalOkEbhyO'dhikAparAdhinaH kiM yUyamityaM bOdhadhvE?
Или они осмьнадесяте, на нихже паде столп Силоамский и поби их, мните ли, яко тии должнейши бяху паче всех живущих во Иерусалиме?
5 yuSmAnahaM vadAmi tathA na kintu manaHsu na parivarttitESu yUyamapi tathA naMkSyatha|
Ни, глаголю вам: но аще не покаетеся, вси такожде погибнете.
6 anantaraM sa imAM dRSTAntakathAmakathayad EkO janO drAkSAkSEtramadhya EkamuPumbaravRkSaM rOpitavAn| pazcAt sa Agatya tasmin phalAni gavESayAmAsa,
Глаголаше же сию притчу: смоковницу имяше некий в винограде своем всаждену: и прииде ищя плода на ней, и не обрете:
7 kintu phalAprAptEH kAraNAd udyAnakAraM bhRtyaM jagAda, pazya vatsaratrayaM yAvadAgatya EtasminnuPumbaratarau kSalAnyanvicchAmi, kintu naikamapi prapnOmi tarurayaM kutO vRthA sthAnaM vyApya tiSThati? EnaM chindhi|
рече же к винареви: се, третие лето, отнелиже прихожду ищя плода на смоковнице сей, и не обретаю: посецы ю (убо), вскую и землю упражняет?
8 tatO bhRtyaH pratyuvAca, hE prabhO punarvarSamEkaM sthAtum Adiza; Etasya mUlasya caturdikSu khanitvAham AlavAlaM sthApayAmi|
Он же отвещав рече ему: господи, остави ю и се лето, дондеже окопаю окрест ея и осыплю гноем:
9 tataH phalituM zaknOti yadi na phalati tarhi pazcAt chEtsyasi|
и аще убо сотворит плод: аще ли же ни, во грядущее посечеши ю.
10 atha vizrAmavArE bhajanagEhE yIzurupadizati
Бяше же учя на единем от сонмищ в субботу:
11 tasmit samayE bhUtagrastatvAt kubjIbhUyASTAdazavarSANi yAvat kEnApyupAyEna Rju rbhavituM na zaknOti yA durbbalA strI,
и се, жена бе имущи дух недужен лет осмьнадесять, и бе сляка и не могущи восклонитися отнюд.
12 tAM tatrOpasthitAM vilOkya yIzustAmAhUya kathitavAn hE nAri tava daurbbalyAt tvaM muktA bhava|
Видев же ю Иисус, пригласи и рече ей: жено, отпущена еси от недуга твоего.
13 tataH paraM tasyA gAtrE hastArpaNamAtrAt sA RjurbhUtvEzvarasya dhanyavAdaM karttumArEbhE|
И возложи на ню руце: и абие простреся и славляше Бога.
14 kintu vizrAmavArE yIzunA tasyAH svAsthyakaraNAd bhajanagEhasyAdhipatiH prakupya lOkAn uvAca, SaTsu dinESu lOkaiH karmma karttavyaM tasmAddhEtOH svAsthyArthaM tESu dinESu Agacchata, vizrAmavArE mAgacchata|
Отвещав же старейшина собору, негодуя, зане в субботу изцели (ю) Иисус, глаголаше народу: шесть дний есть, в няже достоит делати: в тыя убо приходяще целитеся, а не в день субботный.
15 tadA pabhuH pratyuvAca rE kapaTinO yuSmAkam EkaikO janO vizrAmavArE svIyaM svIyaM vRSabhaM gardabhaM vA bandhanAnmOcayitvA jalaM pAyayituM kiM na nayati?
Отвеща (же) убо ему Господь и рече: лицемере, кождо вас в субботу не отрешает ли своего вола или осла от яслий, и вед напаяет?
16 tarhyASTAdazavatsarAn yAvat zaitAnA baddhA ibrAhImaH santatiriyaM nArI kiM vizrAmavArE na mOcayitavyA?
Сию же дщерь Авраамлю сущу, юже связа сатана, се, осмоенадесяте лето, не достояше ли разрешитися ей от юзы сея в день субботный?
17 ESu vAkyESu kathitESu tasya vipakSAH salajjA jAtAH kintu tEna kRtasarvvamahAkarmmakAraNAt lOkanivahaH sAnandO'bhavat|
И сия Ему глаголющу, стыдяхуся вси противляющиися Ему: и вси людие радовахуся о всех славных бывающих от Него.
18 anantaraM sOvadad Izvarasya rAjyaM kasya sadRzaM? kEna tadupamAsyAmi?
Глаголаше же: кому подобно есть Царствие Божие? И кому уподоблю е?
19 yat sarSapabIjaM gRhItvA kazcijjana udyAna uptavAn tad bIjamagkuritaM sat mahAvRkSO'jAyata, tatastasya zAkhAsu vihAyasIyavihagA Agatya nyUSuH, tadrAjyaM tAdRzEna sarSapabIjEna tulyaM|
Подобно есть зерну горушну, еже приемь человек вверже в вертоград свой: и возрасте, и бысть древо велие, и птицы небесныя вселишася в ветвие его.
20 punaH kathayAmAsa, Izvarasya rAjyaM kasya sadRzaM vadiSyAmi? yat kiNvaM kAcit strI gRhItvA drONatrayaparimitagOdhUmacUrNESu sthApayAmAsa,
Паки рече: кому уподоблю Царствие Божие?
21 tataH kramENa tat sarvvagOdhUmacUrNaM vyApnOti, tasya kiNvasya tulyam Izvarasya rAjyaM|
Подобно есть квасу, егоже приемши жена, скры в сатех триех муки, дондеже вскисе все.
22 tataH sa yirUzAlamnagaraM prati yAtrAM kRtvA nagarE nagarE grAmE grAmE samupadizan jagAma|
И прохождаше сквозе грады и веси, учя и шествие творя во Иерусалим.
23 tadA kazcijjanastaM papraccha, hE prabhO kiM kEvalam alpE lOkAH paritrAsyantE?
Рече же некий Ему: Господи, аще мало есть спасающихся? Он же рече к ним:
24 tataH sa lOkAn uvAca, saMkIrNadvArENa pravESTuM yataghvaM, yatOhaM yuSmAn vadAmi, bahavaH pravESTuM cESTiSyantE kintu na zakSyanti|
подвизайтеся внити сквозе тесная врата: яко мнози, глаголю вам, взыщут внити, и не возмогут.
25 gRhapatinOtthAya dvArE ruddhE sati yadi yUyaM bahiH sthitvA dvAramAhatya vadatha, hE prabhO hE prabhO asmatkAraNAd dvAraM mOcayatu, tataH sa iti prativakSyati, yUyaM kutratyA lOkA ityahaM na jAnAmi|
Отнележе востанет дому владыка и затворит двери, и начнете вне стояти и ударяти в двери, глаголюще: Господи, Господи, отверзи нам. И отвещав речет вам: не вем вас, откуду есте.
26 tadA yUyaM vadiSyatha, tava sAkSAd vayaM bhEjanaM pAnanjca kRtavantaH, tvanjcAsmAkaM nagarasya pathi samupadiSTavAn|
Тогда начнете глаголати: ядохом пред Тобою и пихом, и на распутиих наших учил еси.
27 kintu sa vakSyati, yuSmAnahaM vadAmi, yUyaM kutratyA lOkA ityahaM na jAnAmi; hE durAcAriNO yUyaM mattO dUrIbhavata|
И речет: глаголю вам, не вем вас, откуду есте: отступите от Мене, вси делателие неправды.
28 tadA ibrAhImaM ishAkaM yAkUbanjca sarvvabhaviSyadvAdinazca Izvarasya rAjyaM prAptAn svAMzca bahiSkRtAn dRSTvA yUyaM rOdanaM dantairdantagharSaNanjca kariSyatha|
Ту будет плачь и скрежет зубом, егда узрите Авраама и Исаака и Иакова и вся пророки во Царствии Божии, вас же изгонимых вон.
29 aparanjca pUrvvapazcimadakSiNOttaradigbhyO lOkA Agatya Izvarasya rAjyE nivatsyanti|
И приидут от восток и запад и севера и юга, и возлягут в Царствии Божии.
30 pazyatEtthaM zESIyA lOkA agrA bhaviSyanti, agrIyA lOkAzca zESA bhaviSyanti|
И се, суть последнии, иже будут перви, и суть первии, иже будут последни.
31 aparanjca tasmin dinE kiyantaH phirUzina Agatya yIzuM prOcuH, bahirgaccha, sthAnAdasmAt prasthAnaM kuru, hErOd tvAM jighAMsati|
В той день приступиша нецыи от фарисей, глаголюще Ему: изыди и иди отсюду, яко Ирод хощет Тя убити.
32 tataH sa pratyavOcat pazyatAdya zvazca bhUtAn vihApya rOgiNO'rOgiNaH kRtvA tRtIyEhni sEtsyAmi, kathAmEtAM yUyamitvA taM bhUrimAyaM vadata|
И рече им: шедше рцыте лису тому: се, изгоню бесы и изцеления творю днесь и утре, и в третий скончаюся:
33 tatrApyadya zvaH parazvazca mayA gamanAgamanE karttavyE, yatO hEtO ryirUzAlamO bahiH kutrApi kOpi bhaviSyadvAdI na ghAniSyatE|
обаче подобает Ми днесь и утре и в ближний ити: яко невозможно есть пророку погибнути кроме Иерусалима.
34 hE yirUzAlam hE yirUzAlam tvaM bhaviSyadvAdinO haMsi tavAntikE prEritAn prastarairmArayasi ca, yathA kukkuTI nijapakSAdhaH svazAvakAn saMgRhlAti, tathAhamapi tava zizUn saMgrahItuM kativArAn aicchaM kintu tvaM naicchaH|
Иерусалиме, Иерусалиме, избивый пророки и камением побивая посланныя к тебе, колькраты восхотех собрати чада твоя, якоже кокош гнездо свое под криле, и не восхотесте?
35 pazyata yuSmAkaM vAsasthAnAni prOcchidyamAnAni parityaktAni ca bhaviSyanti; yuSmAnahaM yathArthaM vadAmi, yaH prabhO rnAmnAgacchati sa dhanya iti vAcaM yAvatkAlaM na vadiSyatha, tAvatkAlaM yUyaM mAM na drakSyatha|
Се оставляется вам дом ваш пуст. Глаголю же вам, яко не имате Мене видети, дондеже приидет, егда речете: благословен Грядый во имя Господне.

< lUkaH 13 >