< lUkaH 10 >

1 tataH paraM prabhuraparAn saptatiziSyAn niyujya svayaM yAni nagarANi yAni sthAnAni ca gamiSyati tAni nagarANi tAni sthAnAni ca prati dvau dvau janau prahitavAn|
По сих же яви Господь и инех седмьдесят, и посла их по двема пред лицем Своим во всяк град и место, аможе хотяше Сам ити:
2 tEbhyaH kathayAmAsa ca zasyAni bahUnIti satyaM kintu chEdakA alpE; tasmAddhEtOH zasyakSEtrE chEdakAn aparAnapi prESayituM kSEtrasvAminaM prArthayadhvaM|
глаголаше же к ним: жатва убо многа, делателей же мало: молитеся убо Господину жатве, да изведет делатели на жатву Свою.
3 yUyaM yAta, pazyata, vRkANAM madhyE mESazAvakAniva yuSmAn prahiNOmi|
Идите: се Аз посылаю вы яко агнцы посреде волков.
4 yUyaM kSudraM mahad vA vasanasampuTakaM pAdukAzca mA gRhlIta, mArgamadhyE kamapi mA namata ca|
Не носите влагалища, ни пиры, ни сапог: и ни когоже на пути целуйте.
5 aparanjca yUyaM yad yat nivEzanaM pravizatha tatra nivEzanasyAsya maggalaM bhUyAditi vAkyaM prathamaM vadata|
В оньже аще дом внидете, первее глаголите: мир дому сему:
6 tasmAt tasmin nivEzanE yadi maggalapAtraM sthAsyati tarhi tanmaggalaM tasya bhaviSyati, nOcEt yuSmAn prati parAvarttiSyatE|
и аще убо будет ту сын мира, почиет на нем мир ваш: аще ли же ни, к вам возвратится:
7 aparanjca tE yatkinjcid dAsyanti tadEva bhuktvA pItvA tasminnivEzanE sthAsyatha; yataH karmmakArI janO bhRtim arhati; gRhAd gRhaM mA yAsyatha|
в том же дому пребывайте, ядуще и пиюще, яже суть у них: достоин бо есть делатель мзды своея. Не преходите из дому в дом.
8 anyacca yuSmAsu kimapi nagaraM praviSTESu lOkA yadi yuSmAkam AtithyaM kariSyanti, tarhi yat khAdyam upasthAsyanti tadEva khAdiSyatha|
И в оньже аще град входите, и приемлют вы, ядите предлагаемая вам:
9 tannagarasthAn rOgiNaH svasthAn kariSyatha, IzvarIyaM rAjyaM yuSmAkam antikam Agamat kathAmEtAnjca pracArayiSyatha|
и изцелите недужныя, иже суть в нем, и глаголите им: приближися на вы Царствие Божие.
10 kintu kimapi puraM yuSmAsu praviSTESu lOkA yadi yuSmAkam AtithyaM na kariSyanti, tarhi tasya nagarasya panthAnaM gatvA kathAmEtAM vadiSyatha,
И в оньже аще град входите, и не приемлют вас, изшедше на распутия его, рцыте:
11 yuSmAkaM nagarIyA yA dhUlyO'smAsu samalagan tA api yuSmAkaM prAtikUlyEna sAkSyArthaM sampAtayAmaH; tathApIzvararAjyaM yuSmAkaM samIpam Agatam iti nizcitaM jAnIta|
и прах, прилепший нам от града вашего, оттрясаем вам. Обаче сие ведите, яко приближися на вы Царствие Божие:
12 ahaM yuSmabhyaM yathArthaM kathayAmi, vicAradinE tasya nagarasya dazAtaH sidOmO dazA sahyA bhaviSyati|
глаголю вам, яко Содомляном в день той отраднее будет, неже граду тому.
13 hA hA kOrAsIn nagara, hA hA baitsaidAnagara yuvayOrmadhyE yAdRzAni AzcaryyANi karmmANyakriyanta, tAni karmmANi yadi sOrasIdOnO rnagarayOrakAriSyanta, tadA itO bahudinapUrvvaM tannivAsinaH zaNavastrANi paridhAya gAtrESu bhasma vilipya samupavizya samakhEtsyanta|
Горе тебе, Хоразине, горе тебе, Вифсаидо: яко аще в Тире и Сидоне быша силы были бывшыя в ваю, древле убо во вретищи и пепеле седяще покаялися быша:
14 atO vicAradivasE yuSmAkaM dazAtaH sOrasIdOnnivAsinAM dazA sahyA bhaviSyati|
обаче Тиру и Сидону отраднее будет на суде, неже вама.
15 hE kapharnAhUm, tvaM svargaM yAvad unnatA kintu narakaM yAvat nyagbhaviSyasi| (Hadēs g86)
И ты, Капернауме, иже до небес вознесыйся, до ада низведешися. (Hadēs g86)
16 yO janO yuSmAkaM vAkyaM gRhlAti sa mamaiva vAkyaM gRhlAti; kinjca yO janO yuSmAkam avajnjAM karOti sa mamaivAvajnjAM karOti; yO janO mamAvajnjAM karOti ca sa matprErakasyaivAvajnjAM karOti|
Слушаяй вас, Мене слушает: и отметаяйся вас, Мене отметается: отметаяйся же Мене, отметается Пославшаго Мя.
17 atha tE saptatiziSyA AnandEna pratyAgatya kathayAmAsuH, hE prabhO bhavatO nAmnA bhUtA apyasmAkaM vazIbhavanti|
Возвратишася же седмьдесят с радостию, глаголюще: Господи, и беси повинуются нам о имени Твоем.
18 tadAnIM sa tAn jagAda, vidyutamiva svargAt patantaM zaitAnam adarzam|
Рече же им: видех сатану яко молнию с небесе спадша.
19 pazyata sarpAn vRzcikAn ripOH sarvvaparAkramAMzca padatalai rdalayituM yuSmabhyaM zaktiM dadAmi tasmAd yuSmAkaM kApi hAni rna bhaviSyati|
Се, даю вам власть наступати на змию и на скорпию и на всю силу вражию: и ничесоже вас вредит:
20 bhUtA yuSmAkaM vazIbhavanti, Etannimittat mA samullasata, svargE yuSmAkaM nAmAni likhitAni santIti nimittaM samullasata|
обаче о сем не радуйтеся, яко дуси вам повинуются: радуйтеся же, яко имена ваша написана суть на небесех.
21 tadghaTikAyAM yIzu rmanasi jAtAhlAdaH kathayAmAsa hE svargapRthivyOrEkAdhipatE pitastvaM jnjAnavatAM viduSAnjca lOkAnAM purastAt sarvvamEtad aprakAzya bAlakAnAM purastAt prAkAzaya EtasmAddhEtOstvAM dhanyaM vadAmi, hE pitaritthaM bhavatu yad EtadEva tava gOcara uttamam|
В той час возрадовася духом Иисус и рече: исповедаютися, Отче, Господи небесе и земли, яко утаил еси сия от премудрых и разумных, и открыл еси та младенцем: ей, Отче, яко тако бысть благоволение пред Тобою.
22 pitrA sarvvANi mayi samarpitAni pitaraM vinA kOpi putraM na jAnAti kinjca putraM vinA yasmai janAya putrastaM prakAzitavAn tanjca vinA kOpi pitaraM na jAnAti|
И обращься ко учеником, рече: вся Мне предана быша от Отца Моего: и никтоже весть, кто есть Сын, токмо Отец: и кто есть Отец, токмо Сын, и емуже аще хощет Сын открыти.
23 tapaH paraM sa ziSyAn prati parAvRtya guptaM jagAda, yUyamEtAni sarvvANi pazyatha tatO yuSmAkaM cakSUMSi dhanyAni|
И обращься ко учеником, един рече: блажени очи видящии, яже видите:
24 yuSmAnahaM vadAmi, yUyaM yAni sarvvANi pazyatha tAni bahavO bhaviSyadvAdinO bhUpatayazca draSTumicchantOpi draSTuM na prApnuvan, yuSmAbhi ryA yAH kathAzca zrUyantE tAH zrOtumicchantOpi zrOtuM nAlabhanta|
глаголю бо вам, яко мнози пророцы и царие восхотеша видети, яже вы видите, и не видеша: и слышати, яже слышите, и не слышаша.
25 anantaram EkO vyavasthApaka utthAya taM parIkSituM papraccha, hE upadEzaka anantAyuSaH prAptayE mayA kiM karaNIyaM? (aiōnios g166)
И се, законник некий воста, искушая Его и глаголя: Учителю, что сотворив, живот вечный наследую? (aiōnios g166)
26 yIzuH pratyuvAca, atrArthE vyavasthAyAM kiM likhitamasti? tvaM kIdRk paThasi?
Он же рече к нему: в законе что писано есть? Како чтеши?
27 tataH sOvadat, tvaM sarvvAntaHkaraNaiH sarvvaprANaiH sarvvazaktibhiH sarvvacittaizca prabhau paramEzvarE prEma kuru, samIpavAsini svavat prEma kuru ca|
Он же отвещав рече: возлюбиши Господа Бога твоего от всего сердца твоего, и от всея души твоея, и всею крепостию твоею, и всем помышлением твоим: и ближняго своего яко сам себе.
28 tadA sa kathayAmAsa, tvaM yathArthaM pratyavOcaH, ittham Acara tEnaiva jIviSyasi|
Рече же ему: право отвещал еси: сие сотвори, и жив будеши.
29 kintu sa janaH svaM nirddOSaM jnjApayituM yIzuM papraccha, mama samIpavAsI kaH? tatO yIzuH pratyuvAca,
Он же хотя оправдитися сам, рече ко Иисусу: и кто есть ближний мой?
30 EkO janO yirUzAlampurAd yirIhOpuraM yAti, Etarhi dasyUnAM karESu patitE tE tasya vastrAdikaM hRtavantaH tamAhatya mRtaprAyaM kRtvA tyaktvA yayuH|
Отвещав же Иисус рече: человек некий схождаше от Иерусалима во Иерихон, и в разбойники впаде, иже совлекше его, и язвы возложше отидоша, оставльше едва жива суща.
31 akasmAd EkO yAjakastEna mArgENa gacchan taM dRSTvA mArgAnyapArzvEna jagAma|
По случаю же священник некий схождаше путем тем, и видев его, мимоиде.
32 ittham EkO lEvIyastatsthAnaM prApya tasyAntikaM gatvA taM vilOkyAnyEna pArzvEna jagAma|
Такожде же и левит, быв на том месте, пришед и видев, мимоиде.
33 kintvEkaH zOmirONIyO gacchan tatsthAnaM prApya taM dRSTvAdayata|
Самарянин же некто грядый, прииде над него, и видев его, милосердова:
34 tasyAntikaM gatvA tasya kSatESu tailaM drAkSArasanjca prakSipya kSatAni baddhvA nijavAhanOpari tamupavEzya pravAsIyagRham AnIya taM siSEvE|
и приступль обвяза струпы его, возливая масло и вино: всадив же его на свой скот, приведе его в гостинницу и прилежа ему:
35 parasmin divasE nijagamanakAlE dvau mudrApAdau tadgRhasvAminE dattvAvadat janamEnaM sEvasva tatra yO'dhikO vyayO bhaviSyati tamahaM punarAgamanakAlE parizOtsyAmi|
и наутрия изшед, иземь два сребреника, даде гостиннику и рече ему: прилежи ему: и еже аще прииждивеши, аз егда возвращуся, воздам ти.
36 ESAM trayANAM madhyE tasya dasyuhastapatitasya janasya samIpavAsI kaH? tvayA kiM budhyatE?
Кто убо от тех триех ближний мниттися быти впадшему в разбойники?
37 tataH sa vyavasthApakaH kathayAmAsa yastasmin dayAM cakAra| tadA yIzuH kathayAmAsa tvamapi gatvA tathAcara|
Он же рече: сотворивый милость с ним. Рече же ему Иисус: иди, и ты твори такожде.
38 tataH paraM tE gacchanta EkaM grAmaM pravivizuH; tadA marthAnAmA strI svagRhE tasyAtithyaM cakAra|
Бысть же ходящым им, и Сам вниде в весь некую: жена же некая именем Марфа прият Его в дом свой:
39 tasmAt mariyam nAmadhEyA tasyA bhaginI yIzOH padasamIpa uvavizya tasyOpadEzakathAM zrOtumArEbhE|
и сестра ей бе нарицаемая Мариа, яже и седши при ногу Иисусову, слышаше слово Его.
40 kintu marthA nAnAparicaryyAyAM vyagrA babhUva tasmAddhEtOstasya samIpamAgatya babhASE; hE prabhO mama bhaginI kEvalaM mamOpari sarvvakarmmaNAM bhAram arpitavatI tatra bhavatA kinjcidapi na manO nidhIyatE kim? mama sAhAyyaM karttuM bhavAn tAmAdizatu|
Марфа же молвяше о мнозе службе, ставши же рече: Господи, не брежеши ли, яко сестра моя едину мя остави служити? Рцы убо ей, да ми поможет.
41 tatO yIzuH pratyuvAca hE marthE hE marthE, tvaM nAnAkAryyESu cintitavatI vyagrA cAsi,
Отвещав же Иисус рече ей: Марфо, Марфо, печешися и молвиши о мнозе,
42 kintu prayOjanIyam EkamAtram AstE| aparanjca yamuttamaM bhAgaM kOpi harttuM na zaknOti saEva mariyamA vRtaH|
едино же есть на потребу. Мариа же благую часть избра, яже не отимется от нея.

< lUkaH 10 >