< lUkaH 1 >

1 prathamatO yE sAkSiNO vAkyapracArakAzcAsan tE'smAkaM madhyE yadyat sapramANaM vAkyamarpayanti sma
Whereas many have undertaken to compose a narrative of the things, which have been fully certified among us;
2 tadanusAratO'nyEpi bahavastadvRttAntaM racayituM pravRttAH|
as they delivered them to us, who were from the beginning eye-witnesses of them, and ministers of the word;
3 ataEva hE mahAmahimathiyaphil tvaM yA yAH kathA azikSyathAstAsAM dRPhapramANAni yathA prApnOSi
it seemed good to me also, having thoroughly traced them all from the very first, to write an account of them in order to thee,
4 tadarthaM prathamamArabhya tAni sarvvANi jnjAtvAhamapi anukramAt sarvvavRttAntAn tubhyaM lEkhituM matimakArSam|
most excellent Theophilus, that thou mayst know the certainty of the things wherein thou hast been instructed.
5 yihUdAdEzIyahErOdnAmakE rAjatvaM kurvvati abIyayAjakasya paryyAyAdhikArI sikhariyanAmaka EkO yAjakO hArONavaMzOdbhavA ilIzEvAkhyA
There was in the days of Herod king of Judea, a certain priest named Zacharias, of the course of Abia; and his wife was of the family of Aaron, and her name was Elisabeth.
6 tasya jAyA dvAvimau nirdOSau prabhOH sarvvAjnjA vyavasthAzca saMmanya IzvaradRSTau dhArmmikAvAstAm|
And they were both righteous in the sight of God, walking in all the commandments and ordinances of the Lord blameless.
7 tayOH santAna EkOpi nAsIt, yata ilIzEvA bandhyA tau dvAvEva vRddhAvabhavatAm|
And they had no child, for Elisabeth was barren; and they were both far advanced in years.
8 yadA svaparyyAnukramENa sikhariya IzvAsya samakSaM yAjakIyaM karmma karOti
And it came to pass, while he was in the order of his course performing the priest's office before God,
9 tadA yajnjasya dinaparipAyyA paramEzvarasya mandirE pravEzakAlE dhUpajvAlanaM karmma tasya karaNIyamAsIt|
according to the custom of dividing the office of the priests, that it fell to his lot to burn incense, entring into the temple of the Lord:
10 taddhUpajvAlanakAlE lOkanivahE prArthanAM kartuM bahistiSThati
and all the people were praying without at the time of offering incense.
11 sati sikhariyO yasyAM vEdyAM dhUpaM jvAlayati taddakSiNapArzvE paramEzvarasya dUta Eka upasthitO darzanaM dadau|
And there appeared to him an angel of the Lord standing on the right hand of the altar of incense.
12 taM dRSTvA sikhariya udvivijE zazagkE ca|
And when Zacharias saw him, he was startled and struck with fear:
13 tadA sa dUtastaM babhASE hE sikhariya mA bhaistava prArthanA grAhyA jAtA tava bhAryyA ilIzEvA putraM prasOSyatE tasya nAma yOhan iti kariSyasi|
but the angel said unto him, Fear not, Zacharias; for thy prayer is heard, and thy wife Elisabeth shall bear thee a son, and thou shalt call his name John:
14 kinjca tvaM sAnandaH saharSazca bhaviSyasi tasya janmani bahava AnandiSyanti ca|
and he shall be a joy and transport to thee, yea, many shall rejoice on account of his birth; for he shall be great in the sight of the Lord,
15 yatO hEtOH sa paramEzvarasya gOcarE mahAn bhaviSyati tathA drAkSArasaM surAM vA kimapi na pAsyati, aparaM janmArabhya pavitrENAtmanA paripUrNaH
and he shall drink neither wine nor any other strong liquor; and he shall be filled with the holy Spirit even from his birth;
16 san isrAyElvaMzIyAn anEkAn prabhOH paramEzvarasya mArgamAnESyati|
and many of the children of Israel shall he convert unto the Lord their God.
17 santAnAn prati pitRNAM manAMsi dharmmajnjAnaM pratyanAjnjAgrAhiNazca parAvarttayituM, prabhOH paramEzvarasya sEvArtham EkAM sajjitajAtiM vidhAtunjca sa EliyarUpAtmazaktiprAptastasyAgrE gamiSyati|
And he shall go before Him in the spirit and power of Elias, to turn the hearts of the fathers unto the children, and the disobedient to the wisdom of the just, to prepare for the Lord a people well-disposed.
18 tadA sikhariyO dUtamavAdIt kathamEtad vEtsyAmi? yatOhaM vRddhO mama bhAryyA ca vRddhA|
And Zacharias said unto the angel, Whereby shall I know this? for I am an old man, and my wife far advanced in years.
19 tatO dUtaH pratyuvAca pazyEzvarasya sAkSAdvarttI jibrAyElnAmA dUtOhaM tvayA saha kathAM gadituM tubhyamimAM zubhavArttAM dAtunjca prESitaH|
And the angel answering said to him, I am Gabriel, that stand in the presence of God, and I am sent to speak to thee, and to tell thee this good news:
20 kintu madIyaM vAkyaM kAlE phaliSyati tat tvayA na pratItam ataH kAraNAd yAvadEva tAni na sEtsyanti tAvat tvaM vaktuMmazaktO mUkO bhava|
and now shalt thou be dumb, and not able to speak, until the day that these things shall come to pass; because thou believedst not my words, which shall be fulfilled at their season.
21 tadAnIM yE yE lOkAH sikhariyamapaikSanta tE madhyEmandiraM tasya bahuvilambAd AzcaryyaM mEnirE|
And the people were waiting for Zacharias, and wondered at his staying so long in the temple:
22 sa bahirAgatO yadA kimapi vAkyaM vaktumazaktaH sagkEtaM kRtvA niHzabdastasyau tadA madhyEmandiraM kasyacid darzanaM tEna prAptam iti sarvvE bubudhirE|
but when he came out he could not speak to them, and they perceived that he had seen a vision in the temple; and he made signs to them, and continued speechless:
23 anantaraM tasya sEvanaparyyAyE sampUrNE sati sa nijagEhaM jagAma|
and as soon as the days of his ministration were accomplished, he departed to his own house.
24 katipayadinESu gatESu tasya bhAryyA ilIzEvA garbbhavatI babhUva
And after these days his wife Elisabeth conceived, and retired five months,
25 pazcAt sA panjcamAsAn saMgOpyAkathayat lOkAnAM samakSaM mamApamAnaM khaNPayituM paramEzvarO mayi dRSTiM pAtayitvA karmmEdRzaM kRtavAn|
saying, the Lord hath thus dealt with me in the days wherein he looked upon me to take away my reproach among men.
26 aparanjca tasyA garbbhasya SaSThE mAsE jAtE gAlIlpradEzIyanAsaratpurE
But in the sixth month the angel Gabriel was sent by God to a city of Galilee called Nazareth,
27 dAyUdO vaMzIyAya yUSaphnAmnE puruSAya yA mariyamnAmakumArI vAgdattAsIt tasyAH samIpaM jibrAyEl dUta IzvarENa prahitaH|
to a virgin who was betrothed to a man, whose name was Joseph, of the house of David; and the name of the virgin was Mary.
28 sa gatvA jagAda hE IzvarAnugRhItakanyE tava zubhaM bhUyAt prabhuH paramEzvarastava sahAyOsti nArINAM madhyE tvamEva dhanyA|
And when the angel came in to the room to her, he said, Hail, thou that art highly favoured; the Lord is with thee;
29 tadAnIM sA taM dRSTvA tasya vAkyata udvijya kIdRzaM bhASaNamidam iti manasA cintayAmAsa|
blessed art thou among women! and when she saw him, she was confused at what he said, and pondered in her mind what sort of salutation this could be.
30 tatO dUtO'vadat hE mariyam bhayaM mAkArSIH, tvayi paramEzvarasyAnugrahOsti|
And the angel said unto her, Fear not, Mary; for thou hast found favor with God:
31 pazya tvaM garbbhaM dhRtvA putraM prasOSyasE tasya nAma yIzuriti kariSyasi|
and behold thou shalt conceive in thy womb, and shalt bring forth a son, and shalt call his name JESUS:
32 sa mahAn bhaviSyati tathA sarvvEbhyaH zrESThasya putra iti khyAsyati; aparaM prabhuH paramEzvarastasya piturdAyUdaH siMhAsanaM tasmai dAsyati;
He shall be great, and shall be called the Son of the Most High, and the Lord God shall give Him the throne of David his father,
33 tathA sa yAkUbO vaMzOpari sarvvadA rAjatvaM kariSyati, tasya rAjatvasyAntO na bhaviSyati| (aiōn g165)
and He shall reign over the house of Jacob for ever, and of his kingdom there shall be no end. (aiōn g165)
34 tadA mariyam taM dUtaM babhASE nAhaM puruSasaggaM karOmi tarhi kathamEtat sambhaviSyati?
Then said Mary to the angel, How can this be, since I am a virgin?
35 tatO dUtO'kathayat pavitra AtmA tvAmAzrAyiSyati tathA sarvvazrESThasya zaktistavOpari chAyAM kariSyati tatO hEtOstava garbbhAd yaH pavitrabAlakO janiSyatE sa Izvaraputra iti khyAtiM prApsyati|
And the angel answered and said unto her, The holy Spirit shall come upon thee, and the power of the Most High shall overshadow thee, and therefore thine holy offspring shall be called the Son of God: and lo,
36 aparanjca pazya tava jnjAtirilIzEvA yAM sarvvE bandhyAmavadan idAnIM sA vArddhakyE santAnamEkaM garbbhE'dhArayat tasya SaSThamAsObhUt|
thy cousin Elisabeth also hath conceived a son in her old age, and this is the sixth month with her that was called barren;
37 kimapi karmma nAsAdhyam Izvarasya|
for nothing is impossible with God.
38 tadA mariyam jagAda, pazya prabhErahaM dAsI mahyaM tava vAkyAnusArENa sarvvamEtad ghaTatAm; ananataraM dUtastasyAH samIpAt pratasthE|
Then Mary said, Behold the servant of the Lord, may it be unto me according to thy word. So the angel departed from her.
39 atha katipayadinAt paraM mariyam tasmAt parvvatamayapradEzIyayihUdAyA nagaramEkaM zIghraM gatvA
Then Mary arose and went with speed into the hill-country, to a city of Juda,
40 sikhariyayAjakasya gRhaM pravizya tasya jAyAm ilIzEvAM sambOdhyAvadat|
and came into the house of Zacharias, and saluted Elisabeth.
41 tatO mariyamaH sambOdhanavAkyE ilIzEvAyAH karNayOH praviSTamAtrE sati tasyA garbbhasthabAlakO nanartta| tata ilIzEvA pavitrENAtmanA paripUrNA satI
And as soon as Elisabeth heard the salutation of Mary, the child leaped in her womb, and Elisabeth was filled with the holy Spirit:
42 prOccairgaditumArEbhE, yOSitAM madhyE tvamEva dhanyA, tava garbbhasthaH zizuzca dhanyaH|
and she cried out with a loud voice, and said, Blessed art thou among women, and blessed is the fruit of thy womb:
43 tvaM prabhOrmAtA, mama nivEzanE tvayA caraNAvarpitau, mamAdya saubhAgyamEtat|
and whence is this honor to me, that the mother of my Lord should come to me?
44 pazya tava vAkyE mama karNayOH praviSTamAtrE sati mamOdarasthaH zizurAnandAn nanartta|
for behold, as soon as the voice of thy salutation reached my ears, the child in my womb leaped for joy:
45 yA strI vyazvasIt sA dhanyA, yatO hEtOstAM prati paramEzvarOktaM vAkyaM sarvvaM siddhaM bhaviSyati|
and blessed is she that believed; for there shall be a performance of the things that were told her from the Lord.
46 tadAnIM mariyam jagAda| dhanyavAdaM parEzasya karOti mAmakaM manaH|
And Mary said, "My soul doth magnify the Lord, and my spirit hath rejoiced in God my Saviour;
47 mamAtmA tArakEzE ca samullAsaM pragacchati|
for He hath regarded the low estate of his handmaid:
48 akarOt sa prabhu rduSTiM svadAsyA durgatiM prati| pazyAdyArabhya mAM dhanyAM vakSyanti puruSAH sadA|
for behold, from henceforth shall all generations call me blessed:
49 yaH sarvvazaktimAn yasya nAmApi ca pavitrakaM| sa Eva sumahatkarmma kRtavAn mannimittakaM|
for He that is mighty hath done great things for me,
50 yE bibhyati janAstasmAt tESAM santAnapaMktiSu| anukampA tadIyA ca sarvvadaiva sutiSThati|
and his name is holy, and his mercy is on them that fear Him, unto all generations.
51 svabAhubalatastEna prAkAzyata parAkramaH| manaHkumantraNAsArddhaM vikIryyantE'bhimAninaH|
He hath wrought powerfully with his arm; He hath confounded those that were proud in the imagination of their heart.
52 siMhAsanagatAllOkAn balinazcAvarOhya saH| padESUccESu lOkAMstu kSudrAn saMsthApayatyapi|
He hath cast down the mighty from their thrones, and exalted the humble.
53 kSudhitAn mAnavAn dravyairuttamaiH paritarpya saH| sakalAn dhaninO lOkAn visRjEd riktahastakAn|
He hath filled the hungry with good things, and the rich He hath sent away empty.
54 ibrAhImi ca tadvaMzE yA dayAsti sadaiva tAM| smRtvA purA pitRNAM nO yathA sAkSAt pratizrutaM| (aiōn g165)
He hath supported Israel his servant,
55 isrAyElsEvakastEna tathOpakriyatE svayaM||
in remembrance of his mercy (even as He promised to our fathers, to Abraham and to his seed, ) for ever." (aiōn g165)
56 anantaraM mariyam prAyENa mAsatrayam ilIzEvayA sahOSitvA vyAghuyya nijanivEzanaM yayau|
And Mary stayed with her about three months, and then returned to her own house.
57 tadanantaram ilIzEvAyAH prasavakAla upasthitE sati sA putraM prAsOSTa|
Now when Elisabeth's time for her delivery was fully come, she brought forth a son:
58 tataH paramEzvarastasyAM mahAnugrahaM kRtavAn Etat zrutvA samIpavAsinaH kuTumbAzcAgatya tayA saha mumudirE|
and her neighbours and kindred heard that the Lord had magnified his mercy towards her, and they congratulated her;
59 tathASTamE dinE tE bAlakasya tvacaM chEttum Etya tasya pitRnAmAnurUpaM tannAma sikhariya iti karttumISuH|
and on the eighth day they came to circumcise the child: and they would have called him Zacharias, after the name of his father:
60 kintu tasya mAtAkathayat tanna, nAmAsya yOhan iti karttavyam|
but his mother said, No, but he shall be called John:
61 tadA tE vyAharan tava vaMzamadhyE nAmEdRzaM kasyApi nAsti|
and they said to her, There is none of thy relations of this name.
62 tataH paraM tasya pitaraM sikhariyaM prati sagkEtya papracchuH zizOH kiM nAma kAriSyatE?
And they made signs to his father, what name he would have him called by.
63 tataH sa phalakamEkaM yAcitvA lilEkha tasya nAma yOhan bhaviSyati| tasmAt sarvvE AzcaryyaM mEnirE|
And he called for a writing-tablet, and wrote upon it, His name is John: and they all wondered.
64 tatkSaNaM sikhariyasya jihvAjAPyE'pagatE sa mukhaM vyAdAya spaSTavarNamuccAryya Izvarasya guNAnuvAdaM cakAra|
And his mouth was opened immediately, and his tongue loosed, and he spake and praised God.
65 tasmAccaturdiksthAH samIpavAsilOkA bhItA EvamEtAH sarvvAH kathA yihUdAyAH parvvatamayapradEzasya sarvvatra pracAritAH|
And an awe fell upon all that dwelt round about them; and all these things were divulged through the whole hill-country of Judea.
66 tasmAt zrOtArO manaHsu sthApayitvA kathayAmbabhUvuH kIdRzOyaM bAlO bhaviSyati? atha paramEzvarastasya sahAyObhUt|
And all that heard them, laid them up in their hearts, saying, What a child will this be? And the hand of the Lord was with him.
67 tadA yOhanaH pitA sikhariyaH pavitrENAtmanA paripUrNaH san EtAdRzaM bhaviSyadvAkyaM kathayAmAsa|
And his father Zacharias was filled with the holy Spirit,
68 isrAyElaH prabhu ryastu sa dhanyaH paramEzvaraH| anugRhya nijAllOkAn sa Eva parimOcayEt|
and prophesied, saying, "Blessed be the Lord God of Israel, for He hath visited and wrought redemption for his people,
69 vipakSajanahastEbhyO yathA mOcyAmahE vayaM| yAvajjIvanjca dharmmENa sAralyEna ca nirbhayAH|
and hath raised up an horn of salvation for us,
70 sEvAmahai tamEvaikam EtatkAraNamEva ca| svakIyaM supavitranjca saMsmRtya niyamaM sadA|
in the house of his servant David, as He spake by the mouth of his holy prophets from the beginning, (aiōn g165)
71 kRpayA puruSAn pUrvvAn nikaSArthAttu naH pituH| ibrAhImaH samIpE yaM zapathaM kRtavAn purA|
even salvation from our enemies, and from the hand of all that hate us,
72 tamEva saphalaM karttaM tathA zatrugaNasya ca| RtIyAkAriNazcaiva karEbhyO rakSaNAya naH|
to display his mercy towards our fathers, and to remember his holy covenant,
73 sRSTEH prathamataH svIyaiH pavitrai rbhAvivAdibhiH| (aiōn g165)
according to the oath which He sware to Abraham our father,
74 yathOktavAn tathA svasya dAyUdaH sEvakasya tu|
to grant unto us, that we being delivered out of the hand of our enemies, might serve Him without fear, in holiness and righteousness before Him,
75 vaMzE trAtAramEkaM sa samutpAditavAn svayam|
all the days of our life.
76 atO hE bAlaka tvantu sarvvEbhyaH zrESTha Eva yaH| tasyaiva bhAvivAdIti pravikhyAtO bhaviSyasi| asmAkaM caraNAn kSEmE mArgE cAlayituM sadA| EvaM dhvAntE'rthatO mRtyOzchAyAyAM yE tu mAnavAH|
And thou, my child, shalt be called the prophet of the most High; for thou shalt go before the face of the Lord,
77 upaviSTAstu tAnEva prakAzayitumEva hi| kRtvA mahAnukampAM hi yAmEva paramEzvaraH|
to make known salvation to his people,
78 UrdvvAt sUryyamudAyyaivAsmabhyaM prAdAttu darzanaM| tayAnukampayA svasya lOkAnAM pApamOcanE|
in the remission of their sins, through the tender mercy of our God, whereby the day-spring hath visited us from on high,
79 paritrANasya tEbhyO hi jnjAnavizrANanAya ca| prabhO rmArgaM pariSkarttuM tasyAgrAyI bhaviSyasi||
to enlighten them that sit in darkness and in the shadow of death, to direct our feet into the way of peace."
80 atha bAlakaH zarIrENa buddhyA ca varddhitumArEbhE; aparanjca sa isrAyElO vaMzIyalOkAnAM samIpE yAvanna prakaTIbhUtastAstAvat prAntarE nyavasat|
And the child grew, and became strong in spirit: and he was in the deserts till the time of his being manifested to Israel.

< lUkaH 1 >