< yOhanaH 7 >

1 tataH paraM yihUdIyalOkAstaM hantuM samaihanta tasmAd yIzu ryihUdApradEzE paryyaTituM nEcchan gAlIl pradEzE paryyaTituM prArabhata| 2 kintu tasmin samayE yihUdIyAnAM dUSyavAsanAmOtsava upasthitE 3 tasya bhrAtarastam avadan yAni karmmANi tvayA kriyantE tAni yathA tava ziSyAH pazyanti tadarthaM tvamitaH sthAnAd yihUdIyadEzaM vraja| 4 yaH kazcit svayaM pracikAziSati sa kadApi guptaM karmma na karOti yadIdRzaM karmma karOSi tarhi jagati nijaM paricAyaya| 5 yatastasya bhrAtarOpi taM na vizvasanti| 6 tadA yIzustAn avOcat mama samaya idAnIM nOpatiSThati kintu yuSmAkaM samayaH satatam upatiSThati| 7 jagatO lOkA yuSmAn RtIyituM na zakruvanti kintu mAmEva RtIyantE yatastESAM karmANi duSTAni tatra sAkSyamidam ahaM dadAmi| 8 ataEva yUyam utsavE'smin yAta nAham idAnIm asminnutsavE yAmi yatO mama samaya idAnIM na sampUrNaH| 9 iti vAkyam ukttvA sa gAlIli sthitavAn 10 kintu tasya bhrAtRSu tatra prasthitESu satsu sO'prakaTa utsavam agacchat| 11 anantaram utsavam upasthitA yihUdIyAstaM mRgayitvApRcchan sa kutra? 12 tatO lOkAnAM madhyE tasmin nAnAvidhA vivAdA bhavitum ArabdhavantaH| kEcid avOcan sa uttamaH puruSaH kEcid avOcan na tathA varaM lOkAnAM bhramaM janayati| 13 kintu yihUdIyAnAM bhayAt kOpi tasya pakSE spaSTaM nAkathayat| 14 tataH param utsavasya madhyasamayE yIzu rmandiraM gatvA samupadizati sma| 15 tatO yihUdIyA lOkA AzcaryyaM jnjAtvAkathayan ESA mAnuSO nAdhItyA katham EtAdRzO vidvAnabhUt? 16 tadA yIzuH pratyavOcad upadEzOyaM na mama kintu yO mAM prESitavAn tasya| 17 yO janO nidEzaM tasya grahISyati mamOpadEzO mattO bhavati kim IzvarAd bhavati sa ganastajjnjAtuM zakSyati| 18 yO janaH svataH kathayati sa svIyaM gauravam IhatE kintu yaH prErayitu rgauravam IhatE sa satyavAdI tasmin kOpyadharmmO nAsti| 19 mUsA yuSmabhyaM vyavasthAgranthaM kiM nAdadAt? kintu yuSmAkaM kOpi tAM vyavasthAM na samAcarati| mAM hantuM kutO yatadhvE? 20 tadA lOkA avadan tvaM bhUtagrastastvAM hantuM kO yatatE? 21 tatO yIzuravOcad EkaM karmma mayAkAri tasmAd yUyaM sarvva mahAzcaryyaM manyadhvE| 22 mUsA yuSmabhyaM tvakchEdavidhiM pradadau sa mUsAtO na jAtaH kintu pitRpuruSEbhyO jAtaH tEna vizrAmavArE'pi mAnuSANAM tvakchEdaM kurutha| 23 ataEva vizrAmavArE manuSyANAM tvakchEdE kRtE yadi mUsAvyavasthAmagganaM na bhavati tarhi mayA vizrAmavArE mAnuSaH sampUrNarUpENa svasthO'kAri tatkAraNAd yUyaM kiM mahyaM kupyatha? 24 sapakSapAtaM vicAramakRtvA nyAyyaM vicAraM kuruta| 25 tadA yirUzAlam nivAsinaH katipayajanA akathayan imE yaM hantuM cESTantE sa EvAyaM kiM na? 26 kintu pazyata nirbhayaH san kathAM kathayati tathApi kimapi a vadantyEtE ayamEvAbhiSikttO bhavatIti nizcitaM kimadhipatayO jAnanti? 27 manujOyaM kasmAdAgamad iti vayaM jAnOmaH kintvabhiSiktta AgatE sa kasmAdAgatavAn iti kOpi jnjAtuM na zakSyati| 28 tadA yIzu rmadhyEmandiram upadizan uccaiHkAram ukttavAn yUyaM kiM mAM jAnItha? kasmAccAgatOsmi tadapi kiM jAnItha? nAhaM svata AgatOsmi kintu yaH satyavAdI saEva mAM prESitavAn yUyaM taM na jAnItha| 29 tamahaM jAnE tEnAhaM prErita agatOsmi| 30 tasmAd yihUdIyAstaM dharttum udyatAstathApi kOpi tasya gAtrE hastaM nArpayad yatO hEtOstadA tasya samayO nOpatiSThati| 31 kintu bahavO lOkAstasmin vizvasya kathitavAntO'bhiSikttapuruSa Agatya mAnuSasyAsya kriyAbhyaH kim adhikA AzcaryyAH kriyAH kariSyati? 32 tataH paraM lOkAstasmin itthaM vivadantE phirUzinaH pradhAnayAjakAnjcEti zrutavantastaM dhRtvA nEtuM padAtigaNaM prESayAmAsuH| 33 tatO yIzuravadad aham alpadinAni yuSmAbhiH sArddhaM sthitvA matprErayituH samIpaM yAsyAmi| 34 mAM mRgayiSyadhvE kintUddEzaM na lapsyadhvE ratra sthAsyAmi tatra yUyaM gantuM na zakSyatha| 35 tadA yihUdIyAH parasparaM vakttumArEbhirE asyOddEzaM na prApsyAma EtAdRzaM kiM sthAnaM yAsyati? bhinnadEzE vikIrNAnAM yihUdIyAnAM sannidhim ESa gatvA tAn upadEkSyati kiM? 36 nO cEt mAM gavESayiSyatha kintUddEzaM na prApsyatha ESa kOdRzaM vAkyamidaM vadati? 37 anantaram utsavasya caramE'hani arthAt pradhAnadinE yIzuruttiSThan uccaiHkAram Ahvayan uditavAn yadi kazcit tRSArttO bhavati tarhi mamAntikam Agatya pivatu| 38 yaH kazcinmayi vizvasiti dharmmagranthasya vacanAnusArENa tasyAbhyantaratO'mRtatOyasya srOtAMsi nirgamiSyanti| 39 yE tasmin vizvasanti ta AtmAnaM prApsyantItyarthE sa idaM vAkyaM vyAhRtavAn EtatkAlaM yAvad yIzu rvibhavaM na prAptastasmAt pavitra AtmA nAdIyata| 40 EtAM vANIM zrutvA bahavO lOkA avadan ayamEva nizcitaM sa bhaviSyadvAdI| 41 kEcid akathayan ESaEva sObhiSikttaH kintu kEcid avadan sObhiSikttaH kiM gAlIl pradEzE janiSyatE? 42 sObhiSikttO dAyUdO vaMzE dAyUdO janmasthAnE baitlEhami pattanE janiSyatE dharmmagranthE kimitthaM likhitaM nAsti? 43 itthaM tasmin lOkAnAM bhinnavAkyatA jAtA| 44 katipayalOkAstaM dharttum aicchan tathApi tadvapuSi kOpi hastaM nArpayat| 45 anantaraM pAdAtigaNE pradhAnayAjakAnAM phirUzinAnjca samIpamAgatavati tE tAn apRcchan kutO hEtOstaM nAnayata? 46 tadA padAtayaH pratyavadan sa mAnava iva kOpi kadApi nOpAdizat| 47 tataH phirUzinaH prAvOcan yUyamapi kimabhrAmiSTa? 48 adhipatInAM phirUzinAnjca kOpi kiM tasmin vyazvasIt? 49 yE zAstraM na jAnanti ta imE'dhamalOkAEva zApagrastAH| 50 tadA nikadImanAmA tESAmEkO yaH kSaNadAyAM yIzOH sannidhim agAt sa ukttavAn 51 tasya vAkyE na zrutE karmmaNi ca na viditE 'smAkaM vyavasthA kiM kanjcana manujaM dOSIkarOti? 52 tatastE vyAharan tvamapi kiM gAlIlIyalOkaH? vivicya pazya galIli kOpi bhaviSyadvAdI nOtpadyatE| 53 tataH paraM sarvvE svaM svaM gRhaM gatAH kintu yIzu rjaitunanAmAnaM zilOccayaM gatavAn|

< yOhanaH 7 >