< yOhanaH 2 >

1 anantaraM trutIyadivasE gAlIl pradEziyE kAnnAnAmni nagarE vivAha AsIt tatra ca yIzOrmAtA tiSThat| 2 tasmai vivAhAya yIzustasya ziSyAzca nimantritA Asan| 3 tadanantaraM drAkSArasasya nyUnatvAd yIzOrmAtA tamavadat EtESAM drAkSArasO nAsti| 4 tadA sa tAmavOcat hE nAri mayA saha tava kiM kAryyaM? mama samaya idAnIM nOpatiSThati| 5 tatastasya mAtA dAsAnavOcad ayaM yad vadati tadEva kuruta| 6 tasmin sthAnE yihUdIyAnAM zucitvakaraNavyavahArAnusArENAPhakaikajaladharANi pASANamayAni SaPvRhatpAtrANiAsan| 7 tadA yIzustAn sarvvakalazAn jalaiH pUrayituM tAnAjnjApayat, tatastE sarvvAn kumbhAnAkarNaM jalaiH paryyapUrayan| 8 atha tEbhyaH kinjciduttAryya bhOjyAdhipAtEHsamIpaM nEtuM sa tAnAdizat, tE tadanayan| 9 aparanjca tajjalaM kathaM drAkSArasO'bhavat tajjalavAhakAdAsA jnjAtuM zaktAH kintu tadbhOjyAdhipO jnjAtuM nAzaknOt tadavalihya varaM saMmbOdyAvadata, 10 lOkAH prathamaM uttamadrAkSArasaM dadati taSu yathESTaM pitavatsu tasmA kinjcidanuttamanjca dadati kintu tvamidAnIM yAvat uttamadrAkSArasaM sthApayasi| 11 itthaM yIzurgAlIlapradEzE AzcaryyakArmma prArambha nijamahimAnaM prAkAzayat tataH ziSyAstasmin vyazvasan| 12 tataH param sa nijamAtrubhrAtrusziSyaiH sArddhM kapharnAhUmam Agamat kintu tatra bahUdinAni AtiSThat| 13 tadanantaraM yihUdiyAnAM nistArOtsavE nikaTamAgatE yIzu ryirUzAlam nagaram Agacchat| 14 tatO mandirasya madhyE gOmESapArAvatavikrayiNO vANijakScOpaviSTAn vilOkya 15 rajjubhiH kazAM nirmmAya sarvvagOmESAdibhiH sArddhaM tAn mandirAd dUrIkRtavAn| 16 vaNijAM mudrAdi vikIryya AsanAni nyUbjIkRtya pArAvatavikrayibhyO'kathayad asmAt sthAnAt sarvANyEtAni nayata, mama pitugRhaM vANijyagRhaM mA kArSTa| 17 tasmAt tanmandirArtha udyOgO yastu sa grasatIva mAm| imAM zAstrIyalipiM ziSyAHsamasmaran| 18 tataH param yihUdIyalOkA yISimavadan tavamidRzakarmmakaraNAt kiM cihnamasmAn darzayasi? 19 tatO yIzustAnavOcad yuSmAbhirE tasmin mandirE nAzitE dinatrayamadhyE'haM tad utthApayiSyAmi| 20 tadA yihUdiyA vyAhArSuH, Etasya mandirasa nirmmANEna SaTcatvAriMzad vatsarA gatAH, tvaM kiM dinatrayamadhyE tad utthApayiSyasi? 21 kintu sa nijadEharUpamandirE kathAmimAM kathitavAn| 22 sa yadEtAdRzaM gaditavAn tacchiSyAH zmazAnAt tadIyOtthAnE sati smRtvA dharmmagranthE yIzunOktakathAyAM ca vyazvasiSuH| 23 anantaraM nistArOtsavasya bhOjyasamayE yirUzAlam nagarE tatkrutAzcaryyakarmmANi vilOkya bahubhistasya nAmani vizvasitaM| 24 kintu sa tESAM karESu svaM na samarpayat, yataH sa sarvvAnavait| 25 sa mAnavESu kasyacit pramANaM nApEkSata yatO manujAnAM madhyE yadyadasti tattat sOjAnAt|

< yOhanaH 2 >