< yOhanaH 19 >

1 pIlAtO yIzum AnIya kazayA prAhArayat| 2 pazcAt sEnAgaNaH kaNTakanirmmitaM mukuTaM tasya mastakE samarpya vArttAkIvarNaM rAjaparicchadaM paridhApya, 3 hE yihUdIyAnAM rAjan namaskAra ityuktvA taM capETEnAhantum Arabhata| 4 tadA pIlAtaH punarapi bahirgatvA lOkAn avadat, asya kamapyaparAdhaM na labhE'haM, pazyata tad yuSmAn jnjApayituM yuSmAkaM sannidhau bahirEnam AnayAmi| 5 tataH paraM yIzuH kaNTakamukuTavAn vArttAkIvarNavasanavAMzca bahirAgacchat| tataH pIlAta uktavAn EnaM manuSyaM pazyata| 6 tadA pradhAnayAjakAH padAtayazca taM dRSTvA, EnaM kruzE vidha, EnaM kruzE vidha, ityuktvA ravituM Arabhanta| tataH pIlAtaH kathitavAn yUyaM svayam EnaM nItvA kruzE vidhata, aham Etasya kamapyaparAdhaM na prAptavAn| 7 yihUdIyAH pratyavadan asmAkaM yA vyavasthAstE tadanusArENAsya prANahananam ucitaM yatOyaM svam Izvarasya putramavadat| 8 pIlAta imAM kathAM zrutvA mahAtrAsayuktaH 9 san punarapi rAjagRha Agatya yIzuM pRSTavAn tvaM kutratyO lOkaH? kintu yIzastasya kimapi pratyuttaraM nAvadat| 10 tataH pIlAt kathitavAna tvaM kiM mayA sArddhaM na saMlapiSyasi? tvAM kruzE vEdhituM vA mOcayituM zakti rmamAstE iti kiM tvaM na jAnAsi? tadA yIzuH pratyavadad IzvarENAdaM mamOpari tava kimapyadhipatitvaM na vidyatE, tathApi yO janO mAM tava hastE samArpayat tasya mahApAtakaM jAtam| 11 tadA yIzuH pratyavadad IzvarENAdattaM mamOpari tava kimapyadhipatitvaM na vidyatE, tathApi yO janO mAM tava hastE samArpayat tasya mahApAtakaM jAtam| 12 tadArabhya pIlAtastaM mOcayituM cESTitavAn kintu yihUdIyA ruvantO vyAharan yadImaM mAnavaM tyajasi tarhi tvaM kaisarasya mitraM na bhavasi, yO janaH svaM rAjAnaM vakti saEva kaimarasya viruddhAM kathAM kathayati| 13 EtAM kathAM zrutvA pIlAtO yIzuM bahirAnIya nistArOtsavasya AsAdanadinasya dvitIyapraharAt pUrvvaM prastarabandhananAmni sthAnE 'rthAt ibrIyabhASayA yad gabbithA kathyatE tasmin sthAnE vicArAsana upAvizat| 14 anantaraM pIlAtO yihUdIyAn avadat, yuSmAkaM rAjAnaM pazyata| 15 kintu EnaM dUrIkuru, EnaM dUrIkuru, EnaM kruzE vidha, iti kathAM kathayitvA tE ravitum Arabhanta; tadA pIlAtaH kathitavAn yuSmAkaM rAjAnaM kiM kruzE vEdhiSyAmi? pradhAnayAjakA uttaram avadan kaisaraM vinA kOpi rAjAsmAkaM nAsti| 16 tataH pIlAtO yIzuM kruzE vEdhituM tESAM hastESu samArpayat, tatastE taM dhRtvA nItavantaH| 17 tataH paraM yIzuH kruzaM vahan ziraHkapAlam arthAd yad ibrIyabhASayA gulgaltAM vadanti tasmin sthAna upasthitaH| 18 tatastE madhyasthAnE taM tasyObhayapArzvE dvAvaparau kruzE'vidhan| 19 aparam ESa yihUdIyAnAM rAjA nAsaratIyayIzuH, iti vijnjApanaM likhitvA pIlAtastasya kruzOpari samayOjayat| 20 sA lipiH ibrIyayUnAnIyarOmIyabhASAbhi rlikhitA; yIzOH kruzavEdhanasthAnaM nagarasya samIpaM, tasmAd bahavO yihUdIyAstAM paThitum Arabhanta| 21 yihUdIyAnAM pradhAnayAjakAH pIlAtamiti nyavEdayan yihUdIyAnAM rAjEti vAkyaM na kintu ESa svaM yihUdIyAnAM rAjAnam avadad itthaM likhatu| 22 tataH pIlAta uttaraM dattavAn yallEkhanIyaM tallikhitavAn| 23 itthaM sEnAgaNO yIzuM kruzE vidhitvA tasya paridhEyavastraM caturO bhAgAn kRtvA EkaikasEnA EkaikabhAgam agRhlat tasyOttarIyavastranjcAgRhlat| kintUttarIyavastraM sUcisEvanaM vinA sarvvam UtaM| 24 tasmAttE vyAharan Etat kaH prApsyati? tanna khaNPayitvA tatra guTikApAtaM karavAma| vibhajantE'dharIyaM mE vasanaM tE parasparaM| mamOttarIyavastrArthaM guTikAM pAtayanti ca| iti yadvAkyaM dharmmapustakE likhitamAstE tat sEnAgaNEnEtthaM vyavaharaNAt siddhamabhavat| 25 tadAnIM yIzO rmAtA mAtu rbhaginI ca yA kliyapA bhAryyA mariyam magdalInI mariyam ca EtAstasya kruzasya sannidhau samatiSThan| 26 tatO yIzuH svamAtaraM priyatamaziSyanjca samIpE daNPAyamAnau vilOkya mAtaram avadat, hE yOSid EnaM tava putraM pazya, 27 ziSyantvavadat, EnAM tava mAtaraM pazya| tataH sa ziSyastadghaTikAyAM tAM nijagRhaM nItavAn| 28 anantaraM sarvvaM karmmAdhunA sampannamabhUt yIzuriti jnjAtvA dharmmapustakasya vacanaM yathA siddhaM bhavati tadartham akathayat mama pipAsA jAtA| 29 tatastasmin sthAnE amlarasEna pUrNapAtrasthityA tE spanjjamEkaM tadamlarasEnArdrIkRtya EsObnalE tad yOjayitvA tasya mukhasya sannidhAvasthApayan| 30 tadA yIzuramlarasaM gRhItvA sarvvaM siddham iti kathAM kathayitvA mastakaM namayan prANAn paryyatyajat| 31 tadvinam AsAdanadinaM tasmAt parE'hani vizrAmavArE dEhA yathA kruzOpari na tiSThanti, yataH sa vizrAmavArO mahAdinamAsIt, tasmAd yihUdIyAH pIlAtanikaTaM gatvA tESAM pAdabhanjjanasya sthAnAntaranayanasya cAnumatiM prArthayanta| 32 ataH sEnA Agatya yIzunA saha kruzE hatayOH prathamadvitIyacOrayOH pAdAn abhanjjan; 33 kintu yIzOH sannidhiM gatvA sa mRta iti dRSTvA tasya pAdau nAbhanjjan| 34 pazcAd EkO yOddhA zUlAghAtEna tasya kukSim avidhat tatkSaNAt tasmAd raktaM jalanjca niragacchat| 35 yO janO'sya sAkSyaM dadAti sa svayaM dRSTavAn tasyEdaM sAkSyaM satyaM tasya kathA yuSmAkaM vizvAsaM janayituM yOgyA tat sa jAnAti| 36 tasyaikam asdhyapi na bhaMkSyatE, 37 tadvad anyazAstrEpi likhyatE, yathA, "dRSTipAtaM kariSyanti tE'vidhan yantu tamprati|" 38 arimathIyanagarasya yUSaphnAmA ziSya Eka AsIt kintu yihUdIyEbhyO bhayAt prakAzitO na bhavati; sa yIzO rdEhaM nEtuM pIlAtasyAnumatiM prArthayata, tataH pIlAtEnAnumatE sati sa gatvA yIzO rdEham anayat| 39 aparaM yO nikadImO rAtrau yIzOH samIpam agacchat sOpi gandharasEna mizritaM prAyENa panjcAzatsETakamaguruM gRhItvAgacchat| 40 tatastE yihUdIyAnAM zmazAnE sthApanarItyanusArENa tatsugandhidravyENa sahitaM tasya dEhaM vastrENAvESTayan| 41 aparanjca yatra sthAnE taM kruzE'vidhan tasya nikaTasthOdyAnE yatra kimapi mRtadEhaM kadApi nAsthApyata tAdRzam EkaM nUtanaM zmazAnam AsIt| 42 yihUdIyAnAm AsAdanadinAgamanAt tE tasmin samIpasthazmazAnE yIzum azAyayan|

< yOhanaH 19 >