< yOhanaH 11 >

1 anantaraM mariyam tasyA bhaginI marthA ca yasmin vaithanIyAgrAmE vasatastasmin grAmE iliyAsar nAmA pIPita Eka AsIt| 2 yA mariyam prabhuM sugandhitElaina marddayitvA svakEzaistasya caraNau samamArjat tasyA bhrAtA sa iliyAsar rOgI| 3 aparanjca hE prabhO bhavAn yasmin prIyatE sa Eva pIPitOstIti kathAM kathayitvA tasya bhaginyau prESitavatyau| 4 tadA yIzurimAM vArttAM zrutvAkathayata pIPEyaM maraNArthaM na kintvIzvarasya mahimArtham Izvaraputrasya mahimaprakAzArthanjca jAtA| 5 yIzu ryadyapimarthAyAM tadbhaginyAm iliyAsari cAprIyata, 6 tathApi iliyAsaraH pIPAyAH kathaM zrutvA yatra AsIt tatraiva dinadvayamatiSThat| 7 tataH param sa ziSyAnakathayad vayaM puna ryihUdIyapradEzaM yAmaH| 8 tatastE pratyavadan, hE gurO svalpadinAni gatAni yihUdIyAstvAM pASANai rhantum udyatAstathApi kiM punastatra yAsyasi? 9 yIzuH pratyavadat, Ekasmin dinE kiM dvAdazaghaTikA na bhavanti? kOpi divA gacchan na skhalati yataH sa EtajjagatO dIptiM prApnOti| 10 kintu rAtrau gacchan skhalati yatO hEtOstatra dIpti rnAsti| 11 imAM kathAM kathayitvA sa tAnavadad, asmAkaM bandhuH iliyAsar nidritObhUd idAnIM taM nidrAtO jAgarayituM gacchAmi| 12 yIzu rmRtau kathAmimAM kathitavAn kintu vizrAmArthaM nidrAyAM kathitavAn iti jnjAtvA ziSyA akathayan, 13 hE gurO sa yadi nidrAti tarhi bhadramEva| 14 tadA yIzuH spaSTaM tAn vyAharat, iliyAsar amriyata; 15 kintu yUyaM yathA pratItha tadarthamahaM tatra na sthitavAn ityasmAd yuSmannimittam AhlAditOhaM, tathApi tasya samIpE yAma| 16 tadA thOmA yaM didumaM vadanti sa sagginaH ziSyAn avadad vayamapi gatvA tEna sArddhaM mriyAmahai| 17 yIzustatrOpasthAya iliyAsaraH zmazAnE sthApanAt catvAri dinAni gatAnIti vArttAM zrutavAn| 18 vaithanIyA yirUzAlamaH samIpasthA krOzaikamAtrAntaritA; 19 tasmAd bahavO yihUdIyA marthAM mariyamanjca bhyAtRzOkApannAM sAntvayituM tayOH samIpam Agacchan| 20 marthA yIzOrAgamanavArtAM zrutvaiva taM sAkSAd akarOt kintu mariyam gEha upavizya sthitA| 21 tadA marthA yIzumavAdat, hE prabhO yadi bhavAn atrAsthAsyat tarhi mama bhrAtA nAmariSyat| 22 kintvidAnImapi yad IzvarE prArthayiSyatE Izvarastad dAsyatIti jAnE'haM| 23 yIzuravAdIt tava bhrAtA samutthAsyati| 24 marthA vyAharat zESadivasE sa utthAnasamayE prOtthAsyatIti jAnE'haM| 25 tadA yIzuH kathitavAn ahamEva utthApayitA jIvayitA ca yaH kazcana mayi vizvasiti sa mRtvApi jIviSyati; 26 yaH kazcana ca jIvan mayi vizvasiti sa kadApi na mariSyati, asyAM kathAyAM kiM vizvasiSi? (aiōn g165) 27 sAvadat prabhO yasyAvataraNApEkSAsti bhavAn saEvAbhiSiktta Izvaraputra iti vizvasimi| 28 iti kathAM kathayitvA sA gatvA svAM bhaginIM mariyamaM guptamAhUya vyAharat gururupatiSThati tvAmAhUyati ca| 29 kathAmimAM zrutvA sA tUrNam utthAya tasya samIpam agacchat| 30 yIzu rgrAmamadhyaM na pravizya yatra marthA taM sAkSAd akarOt tatra sthitavAn| 31 yE yihUdIyA mariyamA sAkaM gRhE tiSThantastAm asAntvayana tE tAM kSipram utthAya gacchantiM vilOkya vyAharan, sa zmazAnE rOdituM yAti, ityuktvA tE tasyAH pazcAd agacchan| 32 yatra yIzuratiSThat tatra mariyam upasthAya taM dRSTvA tasya caraNayOH patitvA vyAharat hE prabhO yadi bhavAn atrAsthAsyat tarhi mama bhrAtA nAmariSyat| 33 yIzustAM tasyAH sagginO yihUdIyAMzca rudatO vilOkya zOkArttaH san dIrghaM nizvasya kathitavAn taM kutrAsthApayata? 34 tE vyAharan, hE prabhO bhavAn Agatya pazyatu| 35 yIzunA kranditaM| 36 ataEva yihUdIyA avadan, pazyatAyaM tasmin kidRg apriyata| 37 tESAM kEcid avadan yOndhAya cakSuSI dattavAn sa kim asya mRtyuM nivArayituM nAzaknOt? 38 tatO yIzuH punarantardIrghaM nizvasya zmazAnAntikam agacchat| tat zmazAnam EkaM gahvaraM tanmukhE pASANa Eka AsIt| 39 tadA yIzuravadad EnaM pASANam apasArayata, tataH pramItasya bhaginI marthAvadat prabhO, adhunA tatra durgandhO jAtaH, yatOdya catvAri dinAni zmazAnE sa tiSThati| 40 tadA yIzuravAdIt, yadi vizvasiSi tarhIzvarasya mahimaprakAzaM drakSyasi kathAmimAM kiM tubhyaM nAkathayaM? 41 tadA mRtasya zmazAnAt pASANO'pasAritE yIzurUrdvvaM pazyan akathayat, hE pita rmama nEvEsanam azRNOH kAraNAdasmAt tvAM dhanyaM vadAmi| 42 tvaM satataM zRNOSi tadapyahaM jAnAmi, kintu tvaM mAM yat prairayastad yathAsmin sthAnE sthitA lOkA vizvasanti tadartham idaM vAkyaM vadAmi| 43 imAM kathAM kathayitvA sa prOccairAhvayat, hE iliyAsar bahirAgaccha| 44 tataH sa pramItaH zmazAnavastrai rbaddhahastapAdO gAtramArjanavAsasA baddhamukhazca bahirAgacchat| yIzuruditavAn bandhanAni mOcayitvA tyajatainaM| 45 mariyamaH samIpam AgatA yE yihUdIyalOkAstadA yIzOrEtat karmmApazyan tESAM bahavO vyazvasan, 46 kintu kEcidanyE phirUzinAM samIpaM gatvA yIzOrEtasya karmmaNO vArttAm avadan| 47 tataH paraM pradhAnayAjakAH phirUzinAzca sabhAM kRtvA vyAharan vayaM kiM kurmmaH? ESa mAnavO bahUnyAzcaryyakarmmANi karOti| 48 yadIdRzaM karmma karttuM na vArayAmastarhi sarvvE lOkAstasmin vizvasiSyanti rOmilOkAzcAgatyAsmAkam anayA rAjadhAnyA sArddhaM rAjyam AchEtsyanti| 49 tadA tESAM kiyaphAnAmA yastasmin vatsarE mahAyAjakapadE nyayujyata sa pratyavadad yUyaM kimapi na jAnItha; 50 samagradEzasya vinAzatOpi sarvvalOkArtham Ekasya janasya maraNam asmAkaM maggalahEtukam Etasya vivEcanAmapi na kurutha| 51 EtAM kathAM sa nijabuddhyA vyAharad iti na, 52 kintu yIzUstaddEzIyAnAM kAraNAt prANAn tyakSyati, dizi dizi vikIrNAn Izvarasya santAnAn saMgRhyaikajAtiM kariSyati ca, tasmin vatsarE kiyaphA mahAyAjakatvapadE niyuktaH san idaM bhaviSyadvAkyaM kathitavAn| 53 taddinamArabhya tE kathaM taM hantuM zaknuvantIti mantraNAM karttuM prArEbhirE| 54 ataEva yihUdIyAnAM madhyE yIzuH saprakAzaM gamanAgamanE akRtvA tasmAd gatvA prAntarasya samIpasthAyipradEzasyEphrAyim nAmni nagarE ziSyaiH sAkaM kAlaM yApayituM prArEbhE| 55 anantaraM yihUdIyAnAM nistArOtsavE nikaTavarttini sati tadutsavAt pUrvvaM svAn zucIn karttuM bahavO janA grAmEbhyO yirUzAlam nagaram Agacchan, 56 yIzOranvESaNaM kRtvA mandirE daNPAyamAnAH santaH parasparaM vyAharan, yuSmAkaM kIdRzO bOdhO jAyatE? sa kim utsavE'smin atrAgamiSyati? 57 sa ca kutrAsti yadyEtat kazcid vEtti tarhi darzayatu pradhAnayAjakAH phirUzinazca taM dharttuM pUrvvam imAm AjnjAM prAcArayan|

< yOhanaH 11 >