< ibriNaH 2 >

1 atO vayaM yad bhramasrOtasA nApanIyAmahE tadarthamasmAbhi ryadyad azrAvi tasmin manAMsi nidhAtavyAni| 2 yatO hEtO dUtaiH kathitaM vAkyaM yadyamOgham abhavad yadi ca tallagghanakAriNE tasyAgrAhakAya ca sarvvasmai samucitaM daNPam adIyata, 3 tarhyasmAbhistAdRzaM mahAparitrANam avajnjAya kathaM rakSA prApsyatE, yat prathamataH prabhunA prOktaM tatO'smAn yAvat tasya zrOtRbhiH sthirIkRtaM, 4 aparaM lakSaNairadbhutakarmmabhi rvividhazaktiprakAzEna nijEcchAtaH pavitrasyAtmanO vibhAgEna ca yad IzvarENa pramANIkRtam abhUt| 5 vayaM tu yasya bhAvirAjyasya kathAM kathayAmaH, tat tEn divyadUtAnAm adhInIkRtamiti nahi| 6 kintu kutrApi kazcit pramANam IdRzaM dattavAn, yathA, "kiM vastu mAnavO yat sa nityaM saMsmaryyatE tvayA| kiM vA mAnavasantAnO yat sa AlOcyatE tvayA| 7 divyadatagaNEbhyaH sa kinjcin nyUnaH kRtastvayA| tEjOgauravarUpENa kirITEna vibhUSitaH| sRSTaM yat tE karAbhyAM sa tatprabhutvE niyOjitaH| 8 caraNAdhazca tasyaiva tvayA sarvvaM vazIkRtaM||" tEna sarvvaM yasya vazIkRtaM tasyAvazIbhUtaM kimapi nAvazESitaM kintvadhunApi vayaM sarvvANi tasya vazIbhUtAni na pazyAmaH| 9 tathApi divyadUtagaNEbhyO yaH kinjcin nyUnIkRtO'bhavat taM yIzuM mRtyubhOgahEtOstEjOgauravarUpENa kirITEna vibhUSitaM pazyAmaH, yata IzvarasyAnugrahAt sa sarvvESAM kRtE mRtyum asvadata| 10 aparanjca yasmai yEna ca kRtsnaM vastu sRSTaM vidyatE bahusantAnAnAM vibhavAyAnayanakAlE tESAM paritrANAgrasarasya duHkhabhOgEna siddhIkaraNamapi tasyOpayuktam abhavat| 11 yataH pAvakaH pUyamAnAzca sarvvE EkasmAdEvOtpannA bhavanti, iti hEtOH sa tAn bhrAtRn vadituM na lajjatE| 12 tEna sa uktavAn, yathA, "dyOtayiSyAmi tE nAma bhrAtRNAM madhyatO mama| parantu samitE rmadhyE kariSyE tE prazaMsanaM||" 13 punarapi, yathA, "tasmin vizvasya sthAtAhaM|" punarapi, yathA, "pazyAham apatyAni ca dattAni mahyam IzvarAt|" 14 tESAm apatyAnAM rudhirapalalaviziSTatvAt sO'pi tadvat tadviziSTO'bhUt tasyAbhiprAyO'yaM yat sa mRtyubalAdhikAriNaM zayatAnaM mRtyunA balahInaM kuryyAt 15 yE ca mRtyubhayAd yAvajjIvanaM dAsatvasya nighnA Asan tAn uddhArayEt| 16 sa dUtAnAm upakArI na bhavati kintvibrAhImO vaMzasyaivOpakArI bhavatI| 17 atO hEtOH sa yathA kRpAvAn prajAnAM pApazOdhanArtham IzvarOddEzyaviSayE vizvAsyO mahAyAjakO bhavEt tadarthaM sarvvaviSayE svabhrAtRNAM sadRzIbhavanaM tasyOcitam AsIt| 18 yataH sa svayaM parIkSAM gatvA yaM duHkhabhOgam avagatastEna parIkSAkrAntAn upakarttuM zaknOti|

< ibriNaH 2 >