< gAlAtinaH 4 >

1 ahaM vadAmi sampadadhikArI yAvad bAlastiSThati tAvat sarvvasvasyAdhipatiH sannapi sa dAsAt kEnApi viSayENa na viziSyatE 2 kintu pitrA nirUpitaM samayaM yAvat pAlakAnAM dhanAdhyakSANAnjca nighnastiSThati| 3 tadvad vayamapi bAlyakAlE dAsA iva saMsArasyAkSaramAlAyA adhInA AsmahE| 4 anantaraM samayE sampUrNatAM gatavati vyavasthAdhInAnAM mOcanArtham 5 asmAkaM putratvaprAptyarthanjcEzvaraH striyA jAtaM vyavasthAyA adhinIbhUtanjca svaputraM prESitavAn| 6 yUyaM santAnA abhavata tatkAraNAd IzvaraH svaputrasyAtmAnAM yuSmAkam antaHkaraNAni prahitavAn sa cAtmA pitaH pitarityAhvAnaM kArayati| 7 ata idAnIM yUyaM na dAsAH kintuH santAnA Eva tasmAt santAnatvAcca khrISTEnEzvarIyasampadadhikAriNO'pyAdhvE| 8 aparanjca pUrvvaM yUyam IzvaraM na jnjAtvA yE svabhAvatO'nIzvarAstESAM dAsatvE'tiSThata| 9 idAnIm IzvaraM jnjAtvA yadi vEzvarENa jnjAtA yUyaM kathaM punastAni viphalAni tucchAni cAkSarANi prati parAvarttituM zaknutha? yUyaM kiM punastESAM dAsA bhavitumicchatha? 10 yUyaM divasAn mAsAn tithIn saMvatsarAMzca sammanyadhvE| 11 yuSmadarthaM mayA yaH parizramO'kAri sa viphalO jAta iti yuSmAnadhyahaM bibhEmi| 12 hE bhrAtaraH, ahaM yAdRzO'smi yUyamapi tAdRzA bhavatEti prArthayE yatO'hamapi yuSmattulyO'bhavaM yuSmAbhi rmama kimapi nAparAddhaM| 13 pUrvvamahaM kalEvarasya daurbbalyEna yuSmAn susaMvAdam ajnjApayamiti yUyaM jAnItha| 14 tadAnIM mama parIkSakaM zArIraklEzaM dRSTvA yUyaM mAm avajnjAya RtIyitavantastannahi kintvIzvarasya dUtamiva sAkSAt khrISTa yIzumiva vA mAM gRhItavantaH| 15 atastadAnIM yuSmAkaM yA dhanyatAbhavat sA kka gatA? tadAnIM yUyaM yadi svESAM nayanAnyutpATya mahyaM dAtum azakSyata tarhi tadapyakariSyatEti pramANam ahaM dadAmi| 16 sAmpratamahaM satyavAditvAt kiM yuSmAkaM ripu rjAtO'smi? 17 tE yuSmatkRtE sparddhantE kintu sA sparddhA kutsitA yatO yUyaM tAnadhi yat sparddhadhvaM tadarthaM tE yuSmAn pRthak karttum icchanti| 18 kEvalaM yuSmatsamIpE mamOpasthitisamayE tannahi, kintu sarvvadaiva bhadramadhi sparddhanaM bhadraM| 19 hE mama bAlakAH, yuSmadanta ryAvat khrISTO mUrtimAn na bhavati tAvad yuSmatkAraNAt punaH prasavavEdanEva mama vEdanA jAyatE| 20 ahamidAnIM yuSmAkaM sannidhiM gatvA svarAntarENa yuSmAn sambhASituM kAmayE yatO yuSmAnadhi vyAkulO'smi| 21 hE vyavasthAdhInatAkAgkSiNaH yUyaM kiM vyavasthAyA vacanaM na gRhlItha? 22 tanmAM vadata| likhitamAstE, ibrAhImO dvau putrAvAsAtE tayOrEkO dAsyAM dvitIyazca patnyAM jAtaH| 23 tayO ryO dAsyAM jAtaH sa zArIrikaniyamEna jajnjE yazca patnyAM jAtaH sa pratijnjayA jajnjE| 24 idamAkhyAnaM dRSTantasvarUpaM| tE dvE yOSitAvIzvarIyasandhI tayOrEkA sInayaparvvatAd utpannA dAsajanayitrI ca sA tu hAjirA| 25 yasmAd hAjirAzabdEnAravadEzasthasInayaparvvatO bOdhyatE, sA ca varttamAnAyA yirUzAlampuryyAH sadRzI| yataH svabAlaiH sahitA sA dAsatva AstE| 26 kintu svargIyA yirUzAlampurI patnI sarvvESAm asmAkaM mAtA cAstE| 27 yAdRzaM likhitam AstE, "vandhyE santAnahInE tvaM svaraM jayajayaM kuru| aprasUtE tvayOllAsO jayAzabdazca gIyatAM| yata Eva sanAthAyA yOSitaH santatE rgaNAt| anAthA yA bhavEnnArI tadapatyAni bhUrizaH||" 28 hE bhrAtRgaNa, imhAk iva vayaM pratijnjayA jAtAH santAnAH| 29 kintu tadAnIM zArIrikaniyamEna jAtaH putrO yadvad AtmikaniyamEna jAtaM putram upAdravat tathAdhunApi| 30 kintu zAstrE kiM likhitaM? "tvam imAM dAsIM tasyAH putranjcApasAraya yata ESa dAsIputraH patnIputrENa samaM nOttarAdhikArI bhaviyyatIti|" 31 ataEva hE bhrAtaraH, vayaM dAsyAH santAnA na bhUtvA pAtnyAH santAnA bhavAmaH|

< gAlAtinaH 4 >