< gAlAtinaH 3 >

1 hE nirbbOdhA gAlAtilOkAH, yuSmAkaM madhyE kruzE hata iva yIzuH khrISTO yuSmAkaM samakSaM prakAzita AsIt atO yUyaM yathA satyaM vAkyaM na gRhlItha tathA kEnAmuhyata? 2 ahaM yuSmattaH kathAmEkAM jijnjAsE yUyam AtmAnaM kEnAlabhadhvaM? vyavasthApAlanEna kiM vA vizvAsavAkyasya zravaNEna? 3 yUyaM kim IdRg abOdhA yad AtmanA karmmArabhya zarIrENa tat sAdhayituM yatadhvE? 4 tarhi yuSmAkaM gurutarO duHkhabhOgaH kiM niSphalO bhaviSyati? kuphalayuktO vA kiM bhaviSyati? 5 yO yuSmabhyam AtmAnaM dattavAn yuSmanmadhya AzcaryyANi karmmANi ca sAdhitavAn sa kiM vyavasthApAlanEna vizvAsavAkyasya zravaNEna vA tat kRtavAn? 6 likhitamAstE, ibrAhIma IzvarE vyazvasIt sa ca vizvAsastasmai puNyArthaM gaNitO babhUva, 7 atO yE vizvAsAzritAsta EvEbrAhImaH santAnA iti yuSmAbhi rjnjAyatAM| 8 IzvarO bhinnajAtIyAn vizvAsEna sapuNyIkariSyatIti pUrvvaM jnjAtvA zAstradAtA pUrvvam ibrAhImaM susaMvAdaM zrAvayana jagAda, tvattO bhinnajAtIyAH sarvva AziSaM prApsyantIti| 9 atO yE vizvAsAzritAstE vizvAsinEbrAhImA sArddham AziSaM labhantE| 10 yAvantO lOkA vyavasthAyAH karmmaNyAzrayanti tE sarvvE zApAdhInA bhavanti yatO likhitamAstE, yathA, "yaH kazcid Etasya vyavasthAgranthasya sarvvavAkyAni nizcidraM na pAlayati sa zapta iti|" 11 Izvarasya sAkSAt kO'pi vyavasthayA sapuNyO na bhavati tada vyaktaM yataH "puNyavAn mAnavO vizvAsEna jIviSyatIti" zAstrIyaM vacaH| 12 vyavasthA tu vizvAsasambandhinI na bhavati kintvEtAni yaH pAlayiSyati sa Eva tai rjIviSyatItiniyamasambandhinI| 13 khrISTO'smAn parikrIya vyavasthAyAH zApAt mOcitavAn yatO'smAkaM vinimayEna sa svayaM zApAspadamabhavat tadadhi likhitamAstE, yathA, "yaH kazcit tarAvullambyatE sO'bhizapta iti|" 14 tasmAd khrISTEna yIzunEvrAhIma AzI rbhinnajAtIyalOkESu varttatE tEna vayaM pratijnjAtam AtmAnaM vizvAsEna labdhuM zaknumaH| 15 hE bhrAtRgaNa mAnuSANAM rItyanusArENAhaM kathayAmi kEnacit mAnavEna yO niyamO niracAyi tasya vikRti rvRddhi rvA kEnApi na kriyatE| 16 parantvibrAhImE tasya santAnAya ca pratijnjAH prati zuzruvirE tatra santAnazabdaM bahuvacanAntam abhUtvA tava santAnAyEtyEkavacanAntaM babhUva sa ca santAnaH khrISTa Eva| 17 ataEvAhaM vadAmi, IzvarENa yO niyamaH purA khrISTamadhi niracAyi tataH paraM triMzadadhikacatuHzatavatsarESu gatESu sthApitA vyavasthA taM niyamaM nirarthakIkRtya tadIyapratijnjA lOptuM na zaknOti| 18 yasmAt sampadadhikArO yadi vyavasthayA bhavati tarhi pratijnjayA na bhavati kintvIzvaraH pratijnjayA tadadhikAritvam ibrAhImE 'dadAt| 19 tarhi vyavasthA kimbhUtA? pratijnjA yasmai pratizrutA tasya santAnasyAgamanaM yAvad vyabhicAranivAraNArthaM vyavasthApi dattA, sA ca dUtairAjnjApitA madhyasthasya karE samarpitA ca| 20 naikasya madhyasthO vidyatE kintvIzvara Eka Eva| 21 tarhi vyavasthA kim Izvarasya pratijnjAnAM viruddhA? tanna bhavatu| yasmAd yadi sA vyavasthA jIvanadAnEsamarthAbhaviSyat tarhi vyavasthayaiva puNyalAbhO'bhaviSyat| 22 kintu yIzukhrISTE yO vizvAsastatsambandhiyAH pratijnjAyAH phalaM yad vizvAsilOkEbhyO dIyatE tadarthaM zAstradAtA sarvvAn pApAdhInAn gaNayati| 23 ataEva vizvAsasyAnAgatasamayE vayaM vyavasthAdhInAH santO vizvAsasyOdayaM yAvad ruddhA ivArakSyAmahE| 24 itthaM vayaM yad vizvAsEna sapuNyIbhavAmastadarthaM khrISTasya samIpam asmAn nEtuM vyavasthAgrathO'smAkaM vinEtA babhUva| 25 kintvadhunAgatE vizvAsE vayaM tasya vinEturanadhInA abhavAma| 26 khrISTE yIzau vizvasanAt sarvvE yUyam Izvarasya santAnA jAtAH| 27 yUyaM yAvantO lOkAH khrISTE majjitA abhavata sarvvE khrISTaM parihitavantaH| 28 atO yuSmanmadhyE yihUdiyUnAninO rdAsasvatantrayO ryOSApuruSayOzca kO'pi vizESO nAsti; sarvvE yUyaM khrISTE yIzAvEka Eva| 29 kinjca yUyaM yadi khrISTasya bhavatha tarhi sutarAm ibrAhImaH santAnAH pratijnjayA sampadadhikAriNazcAdhvE|

< gAlAtinaH 3 >