< iphiSiNaH 5 >

1 atO yUyaM priyabAlakA ivEzvarasyAnukAriNO bhavata, 2 khrISTa iva prEmAcAraM kuruta ca, yataH sO'smAsu prEma kRtavAn asmAkaM vinimayEna cAtmanivEdanaM kRtvA grAhyasugandhArthakam upahAraM balinjcEzvarAca dattavAn| 3 kintu vEzyAgamanaM sarvvavidhAzaucakriyA lObhazcaitESAm uccAraNamapi yuSmAkaM madhyE na bhavatu, EtadEva pavitralOkAnAm ucitaM| 4 aparaM kutsitAlApaH pralApaH zlESOktizca na bhavatu yata EtAnyanucitAni kintvIzvarasya dhanyavAdO bhavatu| 5 vEzyAgAmyazaucAcArI dEvapUjaka iva gaNyO lObhI caitESAM kOSi khrISTasya rAjyE'rthata Izvarasya rAjyE kamapyadhikAraM na prApsyatIti yuSmAbhiH samyak jnjAyatAM| 6 anarthakavAkyEna kO'pi yuSmAn na vanjcayatu yatastAdRgAcArahEtOranAjnjAgrAhiSu lOkESvIzvarasya kOpO varttatE| 7 tasmAd yUyaM taiH sahabhAginO na bhavata| 8 pUrvvaM yUyam andhakArasvarUpA AdhvaM kintvidAnIM prabhunA dIptisvarUpA bhavatha tasmAd dIptEH santAnA iva samAcarata| 9 dIptE ryat phalaM tat sarvvavidhahitaiSitAyAM dharmmE satyAlApE ca prakAzatE| 10 prabhavE yad rOcatE tat parIkSadhvaM| 11 yUyaM timirasya viphalakarmmaNAm aMzinO na bhUtvA tESAM dOSitvaM prakAzayata| 12 yatastE lOkA rahami yad yad Acaranti taduccAraNam api lajjAjanakaM| 13 yatO dIptyA yad yat prakAzyatE tat tayA cakAsyatE yacca cakAsti tad dIptisvarUpaM bhavati| 14 EtatkAraNAd uktam AstE, "hE nidrita prabudhyasva mRtEbhyazcOtthitiM kuru| tatkRtE sUryyavat khrISTaH svayaM tvAM dyOtayiSyati|" 15 ataH sAvadhAnA bhavata, ajnjAnA iva mAcarata kintu jnjAnina iva satarkam Acarata| 16 samayaM bahumUlyaM gaNayadhvaM yataH kAlA abhadrAH| 17 tasmAd yUyam ajnjAnA na bhavata kintu prabhOrabhimataM kiM tadavagatA bhavata| 18 sarvvanAzajanakEna surApAnEna mattA mA bhavata kintvAtmanA pUryyadhvaM| 19 aparaM gItai rgAnaiH pAramArthikakIrttanaizca parasparam AlapantO manasA sArddhaM prabhum uddizya gAyata vAdayata ca| 20 sarvvadA sarvvaviSayE'smatprabhO yIzOH khrISTasya nAmnA tAtam IzvaraM dhanyaM vadata| 21 yUyam IzvarAd bhItAH santa anyE'parESAM vazIbhUtA bhavata| 22 hE yOSitaH, yUyaM yathA prabhOstathA svasvasvAminO vazaggatA bhavata| 23 yataH khrISTO yadvat samitE rmUrddhA zarIrasya trAtA ca bhavati tadvat svAmI yOSitO mUrddhA| 24 ataH samiti ryadvat khrISTasya vazIbhUtA tadvad yOSidbhirapi svasvasvAminO vazatA svIkarttavyA| 25 aparanjca hE puruSAH, yUyaM khrISTa iva svasvayOSitsu prIyadhvaM| 26 sa khrISTO'pi samitau prItavAn tasyAH kRtE ca svaprANAn tyaktavAn yataH sa vAkyE jalamajjanEna tAM pariSkRtya pAvayitum 27 aparaM tilakavalyAdivihInAM pavitrAM niSkalagkAnjca tAM samitiM tEjasvinIM kRtvA svahastE samarpayitunjcAbhilaSitavAn| 28 tasmAt svatanuvat svayOSiti prEmakaraNaM puruSasyOcitaM, yEna svayOSiti prEma kriyatE tEnAtmaprEma kriyatE| 29 kO'pi kadApi na svakIyAM tanum RtIyitavAn kintu sarvvE tAM vibhrati puSNanti ca| khrISTO'pi samitiM prati tadEva karOti, 30 yatO vayaM tasya zarIrasyAggAni mAMsAsthIni ca bhavAmaH| 31 EtadarthaM mAnavaH svamAtApitarO parityajya svabhAryyAyAm AsaMkSyati tau dvau janAvEkAggau bhaviSyataH| 32 EtannigUPhavAkyaM gurutaraM mayA ca khrISTasamitI adhi tad ucyatE| 33 ataEva yuSmAkam EkaikO jana Atmavat svayOSiti prIyatAM bhAryyApi svAminaM samAdarttuM yatatAM|

< iphiSiNaH 5 >