< kalasinaH 2 >

1 yuSmAkaM lAyadikEyAsthabhrAtRNAnjca kRtE yAvantO bhrAtarazca mama zArIrikamukhaM na dRSTavantastESAM kRtE mama kiyAn yatnO bhavati tad yuSmAn jnjApayitum icchAmi|
For I would that all of you knew what great conflict I have for you, and for them at Laodicea, and for as many as have not seen my face in the flesh;
2 phalataH pUrNabuddhirUpadhanabhOgAya prEmnA saMyuktAnAM tESAM manAMsi yat piturIzvarasya khrISTasya ca nigUPhavAkyasya jnjAnArthaM sAntvanAM prApnuyurityarthamahaM yatE|
That their hearts might be comforted, being knit together in (agape) love, and unto all riches of the full assurance of understanding, to the acknowledgement of the mystery of God, and of the Father, and of Christ;
3 yatO vidyAjnjAnayOH sarvvE nidhayaH khrISTE guptAH santi|
In whom are hid all the treasures of wisdom and knowledge.
4 kO'pi yuSmAn vinayavAkyEna yanna vanjcayEt tadartham EtAni mayA kathyantE|
And this I say, lest any man should beguile you with enticing words.
5 yuSmatsannidhau mama zarIrE'varttamAnE'pi mamAtmA varttatE tEna yuSmAkaM surItiM khrISTavizvAsE sthiratvanjca dRSTvAham AnandAmi|
For though I be absent in the flesh, yet am I with you in the (pneuma) spirit, rejoicing and beholding your order, and the steadfastness of your faith in Christ.
6 atO yUyaM prabhuM yIzukhrISTaM yAdRg gRhItavantastAdRk tam anucarata|
As all of you have therefore received Christ Jesus the Lord, so walk all of you in him:
7 tasmin baddhamUlAH sthApitAzca bhavata yA ca zikSA yuSmAbhi rlabdhA tadanusArAd vizvAsE susthirAH santastEnaiva nityaM dhanyavAdaM kuruta|
Rooted and built up in him, and established in the faith, as all of you have been taught, abounding therein with thanksgiving.
8 sAvadhAnA bhavata mAnuSikazikSAta ihalOkasya varNamAlAtazcOtpannA khrISTasya vipakSA yA darzanavidyA mithyApratAraNA ca tayA kO'pi yuSmAkaM kSatiM na janayatu|
Beware lest any man spoil you through philosophy and vain deceit, after the tradition of men, after the rudiments of the world, and not after Christ.
9 yata Izvarasya kRtsnA pUrNatA mUrttimatI khrISTE vasati|
For in him dwells all the fullness of the Godhead bodily.
10 yUyanjca tEna pUrNA bhavatha yataH sa sarvvESAM rAjatvakarttRtvapadAnAM mUrddhAsti,
And all of you are complete in him, which is the head of all principality and power:
11 tEna ca yUyam ahastakRtatvakchEdEnArthatO yEna zArIrapApAnAM vigrasatyajyatE tEna khrISTasya tvakchEdEna chinnatvacO jAtA
In whom also all of you are circumcised with the circumcision made without hands, in putting off the body of the sins of the flesh by the circumcision of Christ:
12 majjanE ca tEna sArddhaM zmazAnaM prAptAH puna rmRtAnAM madhyAt tasyOtthApayiturIzvarasya zaktEH phalaM yO vizvAsastadvArA tasminnEva majjanE tEna sArddham utthApitA abhavata|
Buried with him in baptism, wherein also all of you are risen with him through the faith of the operation of God, who has raised him from the dead.
13 sa ca yuSmAn aparAdhaiH zArIrikAtvakchEdEna ca mRtAn dRSTvA tEna sArddhaM jIvitavAn yuSmAkaM sarvvAn aparAdhAn kSamitavAn,
And you, being dead in your sins and the uncircumcision of your flesh, has he quickened together with him, having forgiven you all trespasses;
14 yacca daNPAjnjArUpaM RNapatram asmAkaM viruddham AsIt tat pramArjjitavAn zalAkAbhiH kruzE baddhvA dUrIkRtavAMzca|
Blotting out the handwriting of ordinances that was against us, which was contrary to us, and took it out of the way, nailing it to his cross;
15 kinjca tEna rAjatvakarttRtvapadAni nistEjAMsi kRtvA parAjitAn ripUniva pragalbhatayA sarvvESAM dRSTigOcarE hrEpitavAn|
And having spoiled principalities and powers, he made a show of them openly, triumphing over them in it.
16 atO hEtOH khAdyAkhAdyE pEyApEyE utsavaH pratipad vizrAmavArazcaitESu sarvvESu yuSmAkaM nyAyAdhipatirUpaM kamapi mA gRhlIta|
Let no man therefore judge you in food, or in drink, or in respect of an holyday, or of the new moon, or of the sabbath days:
17 yata EtAni chAyAsvarUpANi kintu satyA mUrttiH khrISTaH|
Which are a shadow of things to come; but the body is of Christ.
18 aparanjca namratA svargadUtAnAM sEvA caitAdRzam iSTakarmmAcaran yaH kazcit parOkSaviSayAn pravizati svakIyazArIrikabhAvEna ca mudhA garvvitaH san
Let no man beguile you of your reward in a voluntary humility and worshipping of angels, intruding into those things which he has not seen, vainly puffed up by his fleshly mind,
19 sandhibhiH zirAbhizcOpakRtaM saMyuktanjca kRtsnaM zarIraM yasmAt mUrddhata IzvarIyavRddhiM prApnOti taM mUrddhAnaM na dhArayati tEna mAnavEna yuSmattaH phalApaharaNaM nAnujAnIta|
And not holding the Head, from which all the body by joints and bands having nourishment ministered, and knit together, increases with the increase of God.
20 yadi yUyaM khrISTEna sArddhaM saMsArasya varNamAlAyai mRtA abhavata tarhi yai rdravyai rbhOgEna kSayaM gantavyaM
Wherefore if all of you be dead with Christ from the rudiments of the world, why, as though living in the world, are all of you subject to ordinances,
21 tAni mA spRza mA bhuMkSva mA gRhANEti mAnavairAdiSTAn zikSitAMzca vidhIn
(Touch not; taste not; handle not;
22 AcarantO yUyaM kutaH saMsArE jIvanta iva bhavatha?
Which all are to perish with the using; ) after the commandments and doctrines of men?
23 tE vidhayaH svEcchAbhaktyA namratayA zarIraklEzanEna ca jnjAnavidhivat prakAzantE tathApi tE'gaNyAH zArIrikabhAvavarddhakAzca santi|
Which things have indeed a (logos) show of wisdom religious outlook, and humility, and neglecting of the body: not in any honour to the satisfying of the flesh.

< kalasinaH 2 >