< prEritAH 9 >

1 tatkAlaparyyanataM zaulaH prabhOH ziSyANAM prAtikUlyEna tAPanAbadhayOH kathAM niHsArayan mahAyAjakasya sannidhiM gatvA
Բայց Սօղոս տակաւին սպառնալիք եւ սպանութիւն կը փչէր Տէրոջ աշակերտներուն դէմ: Քահանայապետին քով գնաց
2 striyaM puruSanjca tanmatagrAhiNaM yaM kanjcit pazyati tAn dhRtvA baddhvA yirUzAlamam AnayatItyAzayEna dammESaknagarIyaM dharmmasamAjAn prati patraM yAcitavAn|
ու նամակներ ուզեց անկէ՝ Դամասկոսի ժողովարանները տանելու, որպէսզի՝ եթէ գտնէ այդ ճամբային հետեւողներ՝ այր մարդիկ կամ կիներ, կապած բերէ Երուսաղէմ:
3 gacchan tu dammESaknagaranikaTa upasthitavAn; tatO'kasmAd AkAzAt tasya caturdikSu tEjasaH prakAzanAt sa bhUmAvapatat|
Երբ կ՚երթար ու մօտեցաւ Դամասկոսի, յանկարծ երկինքէն լոյս մը փայլատակեց իր շուրջը,
4 pazcAt hE zaula hE zaula kutO mAM tAPayasi? svaM prati prOktam EtaM zabdaM zrutvA
եւ ինք գետին իյնալով՝ լսեց ձայն մը որ կ՚ըսէր իրեն. «Սաւո՛ւղ, Սաւո՛ւղ, ինչո՞ւ կը հալածես զիս»:
5 sa pRSTavAn, hE prabhO bhavAn kaH? tadA prabhurakathayat yaM yIzuM tvaM tAPayasi sa EvAhaM; kaNTakasya mukhE padAghAtakaraNaM tava kaSTam|
Ան ալ ըսաւ. «Դուն ո՞վ ես, Տէ՛ր»: Ու Տէրը ըսաւ. «Ես Յիսուսն եմ, որ դուն կը հալածես. տաժանելի է քեզի՝ աքացել խթանի դէմ»:
6 tadA kampamAnO vismayApannazca sOvadat hE prabhO mayA kiM karttavyaM? bhavata icchA kA? tataH prabhurAjnjApayad utthAya nagaraM gaccha tatra tvayA yat karttavyaM tad vadiSyatE|
Ան ալ՝ դողալով եւ այլայլած՝ ըսաւ. «Տէ՛ր, ի՞նչ կ՚ուզես որ ընեմ»:
7 tasya sagginO lOkA api taM zabdaM zrutavantaH kintu kamapi na dRSTvA stabdhAH santaH sthitavantaH|
Տէրը ըսաւ անոր՝՝. «Կանգնէ՛ ու մտի՛ր քաղաքը, եւ պիտի ըսուի քեզի թէ ի՛նչ պէտք է ընես»: Այն մարդիկը՝ որ իրեն կ՚ուղեկցէին՝ անխօս կեցած էին. միայն ձա՛յնը կը լսէին, բայց ո՛չ մէկը կը տեսնէին:
8 anantaraM zaulO bhUmita utthAya cakSuSI unmIlya kamapi na dRSTavAn| tadA lOkAstasya hastau dhRtvA dammESaknagaram Anayan|
Սօղոս գետինէն ոտքի ելաւ, սակայն ո՛չ մէկը կը տեսնէր բաց աչքերով. ուստի բռնեցին անոր ձեռքէն ու մտցուցին Դամասկոս:
9 tataH sa dinatrayaM yAvad andhO bhUtvA na bhuktavAn pItavAMzca|
Երեք օր կեցաւ՝ առանց տեսնելու. ո՛չ կերաւ, ո՛չ ալ խմեց:
10 tadanantaraM prabhustaddammESaknagaravAsina Ekasmai ziSyAya darzanaM datvA AhUtavAn hE ananiya| tataH sa pratyavAdIt, hE prabhO pazya zRNOmi|
Աշակերտ մը կար Դամասկոսի մէջ՝ Անանիա անունով: Տէրը ըսաւ անոր տեսիլքի մէջ. «Անանիա՛»: Ան ալ ըսաւ. «Տէ՛ր, ահա՛ հոս եմ»:
11 tadA prabhustamAjnjApayat tvamutthAya saralanAmAnaM mArgaM gatvA yihUdAnivEzanE tArSanagarIyaM zaulanAmAnaM janaM gavESayan pRccha;
Տէրը ըսաւ անոր. «Կանգնէ՛ ու գնա՛ այն փողոցը՝ որ Ուղիղ կը կոչուի, եւ հոն՝ Յուդայի տան մէջ փնտռէ՛ Սօղոս անունով Տարսոնցի մը. որովհետեւ ահա՛ ան կ՚աղօթէ,
12 pazya sa prArthayatE, tathA ananiyanAmaka EkO janastasya samIpam Agatya tasya gAtrE hastArpaNaM kRtvA dRSTiM dadAtItthaM svapnE dRSTavAn|
ու տեսիլքի մէջ տեսաւ մարդ մը՝ Անանիա անունով, քովը մտած եւ ձեռքը դրած իր վրայ՝ որպէսզի վերստին տեսնէ»:
13 tasmAd ananiyaH pratyavadat hE prabhO yirUzAlami pavitralOkAn prati sO'nEkahiMsAM kRtavAn;
Անանիա ալ պատասխանեց. «Տէ՛ր, շատերէ լսեցի այդ մարդուն մասին թէ ո՛րչափ չարիք ըրաւ քու սուրբերուդ՝ Երուսաղէմի մէջ.
14 atra sthAnE ca yE lOkAstava nAmni prArthayanti tAnapi baddhuM sa pradhAnayAjakEbhyaH zaktiM prAptavAn, imAM kathAm aham anEkESAM mukhEbhyaH zrutavAn|
եւ հո՛ս ալ քահանայապետներէն իրաւասութիւն ունի կապելու բոլոր անոնք՝ որ կը կանչեն քու անունդ»:
15 kintu prabhurakathayat, yAhi bhinnadEzIyalOkAnAM bhUpatInAm isrAyEllOkAnAnjca nikaTE mama nAma pracArayituM sa janO mama manOnItapAtramAstE|
Տէրը ըսաւ անոր. «Դուն գնա՛, որովհետեւ ան ինձմէ ընտրուած անօթ մըն է՝ իմ անունս կրելու հեթանոսներուն, թագաւորներուն եւ Իսրայէլի որդիներուն առջեւ,
16 mama nAmanimittanjca tEna kiyAn mahAn klEzO bhOktavya Etat taM darzayiSyAmi|
ու ես ցոյց պիտի տամ անոր թէ ո՜րչափ պէտք է չարչարուի իմ անունիս համար»:
17 tatO 'naniyO gatvA gRhaM pravizya tasya gAtrE hastArpraNaM kRtvA kathitavAn, hE bhrAtaH zaula tvaM yathA dRSTiM prApnOSi pavitrENAtmanA paripUrNO bhavasi ca, tadarthaM tavAgamanakAlE yaH prabhuyIzustubhyaM darzanam adadAt sa mAM prESitavAn|
Ուստի Անանիա գնաց, մտաւ այդ տունը, եւ դնելով ձեռքերը անոր վրայ՝ ըսաւ. «Սաւո՛ւղ եղբայր, Տէ՛րը ղրկեց զիս, այն Յիսո՛ւսը՝ որ ճամբան երեւցաւ քեզի երբ կու գայիր, որպէսզի վերստին տեսնես ու Սուրբ Հոգիով լեցուիս»:
18 ityuktamAtrE tasya cakSurbhyAm mInazalkavad vastuni nirgatE tatkSaNAt sa prasannacakSu rbhUtvA prOtthAya majjitO'bhavat bhuktvA pItvA sabalObhavacca|
Իսկոյն թեփերու պէս բաներ ինկան անոր աչքերէն, եւ անմի՛ջապէս տեսողութիւնը վերստացաւ. կանգնեցաւ, մկրտուեցաւ,
19 tataH paraM zaulaH ziSyaiH saha katipayadivasAn tasmin dammESakanagarE sthitvA'vilambaM
ու կերակուր ուտելով՝ զօրացաւ, եւ քանի մը օր կեցաւ Դամասկոսի մէջ եղող աշակերտներուն հետ:
20 sarvvabhajanabhavanAni gatvA yIzurIzvarasya putra imAM kathAM prAcArayat|
Իսկոյն ժողովարաններուն մէջ կը քարոզէր Յիսուսը, թէ ա՛ն է Աստուծոյ Որդին:
21 tasmAt sarvvE zrOtArazcamatkRtya kathitavantO yO yirUzAlamnagara EtannAmnA prArthayitRlOkAn vinAzitavAn Evam EtAdRzalOkAn baddhvA pradhAnayAjakanikaTaM nayatItyAzayA EtatsthAnamapyAgacchat saEva kimayaM na bhavati?
Բոլոր լսողները մեծապէս զմայլած էին ու կ՚ըսէին. «Ասիկա չէ՞ ան՝ որ Երուսաղէմի մէջ կը տապալէր այս անունը կանչողները. հոս ալ եկած էր ասոր համար, որպէսզի զանոնք կապած՝ քահանայապետներուն տանի»:
22 kintu zaulaH kramaza utsAhavAn bhUtvA yIzurIzvarENAbhiSiktO jana Etasmin pramANaM datvA dammESak-nivAsiyihUdIyalOkAn niruttarAn akarOt|
Բայց Սօղոս ա՛լ աւելի կը զօրանար եւ կը շփոթեցնէր Դամասկոս բնակող Հրեաները, ապացուցանելով թէ ա՛յս է Քրիստոսը:
23 itthaM bahutithE kAlE gatE yihUdIyalOkAstaM hantuM mantrayAmAsuH
Շատ օրեր անցնելէն ետք՝ Հրեաները խորհրդակցեցան որ սպաննեն զայն.
24 kintu zaulastESAmEtasyA mantraNAyA vArttAM prAptavAn| tE taM hantuM tu divAnizaM guptAH santO nagarasya dvArE'tiSThan;
բայց Սօղոսի յայտնուեցաւ անոնց դաւադրութիւնը: Ցերեկ ու գիշեր կը հսկէին դռները, որպէսզի սպաննեն զայն:
25 tasmAt ziSyAstaM nItvA rAtrau piTakE nidhAya prAcIrENAvArOhayan|
Իսկ աշակերտները գիշերուան մէջ առին զայն եւ պարիսպէն վար իջեցուցին՝ զամբիւղի մը մէջ:
26 tataH paraM zaulO yirUzAlamaM gatvA ziSyagaNEna sArddhaM sthAtum aihat, kintu sarvvE tasmAdabibhayuH sa ziSya iti ca na pratyayan|
Երբ Սօղոս եկաւ Երուսաղէմ՝ կը ձգտէր միանալ աշակերտներուն. բայց բոլորն ալ կը վախնային իրմէ, չհաւատալով թէ ան աշակերտ էր:
27 EtasmAd barNabbAstaM gRhItvA prEritAnAM samIpamAnIya mArgamadhyE prabhuH kathaM tasmai darzanaM dattavAn yAH kathAzca kathitavAn sa ca yathAkSObhaH san dammESaknagarE yIzO rnAma prAcArayat EtAn sarvvavRttAntAn tAn jnjApitavAn|
Բայց Բառնաբաս՝ առնելով զայն՝ տարաւ առաքեալներուն ու պատմեց անոնց թէ ի՛նչպէս ճամբան տեսաւ Տէրը՝ որ խօսեցաւ իրեն հետ, եւ թէ ի՛նչպէս համարձակութեամբ քարոզեց Յիսուսի անունով՝ Դամասկոսի մէջ:
28 tataH zaulastaiH saha yirUzAlami kAlaM yApayan nirbhayaM prabhO ryIzO rnAma prAcArayat|
Ուստի կը մտնէր ու կ՚ելլէր անոնց հետ Երուսաղէմի մէջ, համարձակութեամբ քարոզելով Տէր Յիսուսի անունով:
29 tasmAd anyadEzIyalOkaiH sArddhaM vivAdasyOpasthitatvAt tE taM hantum acESTanta|
Նաեւ կը խօսէր եւ կը վիճաբանէր Հելլենացիներուն հետ. անոնք ալ կը ձգտէին սպաննել զինք:
30 kintu bhrAtRgaNastajjnjAtvA taM kaisariyAnagaraM nItvA tArSanagaraM prESitavAn|
Իսկ եղբայրները՝ ասիկա գիտնալով՝ զինք իջեցուցին Կեսարիա, եւ անկէ ճամբեցին Տարսոն:
31 itthaM sati yihUdiyAgAlIlzOmirONadEzIyAH sarvvA maNPalyO vizrAmaM prAptAstatastAsAM niSThAbhavat prabhO rbhiyA pavitrasyAtmanaH sAntvanayA ca kAlaM kSEpayitvA bahusaMkhyA abhavan|
Ուրեմն եկեղեցիները խաղաղութիւն ունեցան ամբողջ Հրէաստանի, Գալիլեայի ու Սամարիայի մէջ, եւ կը շինուէին ու կը բազմանային՝ ընթանալով Տէրոջ վախով եւ Սուրբ Հոգիին մխիթարութեամբ:
32 tataH paraM pitaraH sthAnE sthAnE bhramitvA zESE lOdnagaranivAsipavitralOkAnAM samIpE sthitavAn|
Քանի Պետրոս ամէն կողմ կը շրջէր, Լիւդդեա բնակող սուրբերուն քով ալ իջաւ:
33 tadA tatra pakSAghAtavyAdhinASTau vatsarAn zayyAgatam ainEyanAmAnaM manuSyaM sAkSat prApya tamavadat,
Հոն գտաւ մարդ մը՝ Ենեա անունով, որ մահիճը պառկած էր ութ տարիէ ի վեր՝ անդամալոյծ ըլլալով:
34 hE ainEya yIzukhrISTastvAM svastham akArSIt, tvamutthAya svazayyAM nikSipa, ityuktamAtrE sa udatiSThat|
Պետրոս ըսաւ անոր. «Ենեա՛, Յիսուս Քրիստոս կը բժշկէ քեզ. կանգնէ՛ եւ շտկէ՛ անկողինդ»: Ան ալ իսկոյն կանգնեցաւ:
35 EtAdRzaM dRSTvA lOdzArONanivAsinO lOkAH prabhuM prati parAvarttanta|
Լիւդդեայի ու Սարոնի բոլոր բնակիչները տեսան զայն, եւ դարձան Տէրոջ:
36 aparanjca bhikSAdAnAdiSu nAnakriyAsu nityaM pravRttA yA yAphOnagaranivAsinI TAbithAnAmA ziSyA yAM darkkAM arthAd hariNImayuktvA Ahvayan sA nArI
Աշակերտ եղած կին մը կար Յոպպէի մէջ՝ Տաբիթա անունով, որ թարգմանութեամբ Այծեմնիկ կը կոչուի. ասիկա լեցուած էր իր ըրած բարի գործերով եւ ողորմութիւններով:
37 tasmin samayE rugnA satI prANAn atyajat, tatO lOkAstAM prakSAlyOparisthaprakOSThE zAyayitvAsthApayan|
Այդ օրերը հիւանդացաւ ու մեռաւ: Լուացին զինք, եւ դրին վերնատուն մը:
38 lOdnagaraM yAphOnagarasya samIpasthaM tasmAttatra pitara AstE, iti vArttAM zrutvA tUrNaM tasyAgamanArthaM tasmin vinayamuktvA ziSyagaNO dvau manujau prESitavAn|
Լիւդդեա մօտ էր Յոպպէի. ուստի աշակերտները՝ լսելով թէ Պետրոս հո՛ն է՝ ղրկեցին անոր երկու մարդ, աղաչելով որ չյամենայ եւ գայ իրենց քով:
39 tasmAt pitara utthAya tAbhyAM sArddham Agacchat, tatra tasmin upasthita uparisthaprakOSThaM samAnItE ca vidhavAH svAbhiH saha sthitikAlE darkkayA kRtAni yAnyuttarIyANi paridhEyAni ca tAni sarvvANi taM darzayitvA rudatyazcatasRSu dikSvatiSThan|
Պետրոս ալ կանգնեցաւ ու գնաց անոնց հետ: Երբ հասաւ, հանեցին զինք վերնատունը: Բոլոր այրիները կայնեցան անոր շուրջ, կու լային եւ կը ցուցնէին այն բաճկոններն ու հանդերձները, որ Այծեմնիկ կը շինէր՝ երբ իրենց հետ էր:
40 kintu pitarastAH sarvvA bahiH kRtvA jAnunI pAtayitvA prArthitavAn; pazcAt zavaM prati dRSTiM kRtvA kathitavAn, hE TAbIthE tvamuttiSTha, iti vAkya uktE sA strI cakSuSI prOnmIlya pitaram avalOkyOtthAyOpAvizat|
Պետրոս ալ՝ դուրս հանելով բոլորը՝ ծնրադրեց, աղօթեց, եւ դառնալով դէպի մարմինը՝ ըսաւ. «Տաբիթա՛, կանգնէ՛»: Ան ալ բացաւ իր աչքերը, ու տեսնելով Պետրոսը՝ ուղիղ նստաւ:
41 tataH pitarastasyAH karau dhRtvA uttOlya pavitralOkAn vidhavAzcAhUya tESAM nikaTE sajIvAM tAM samArpayat|
Ինք ալ ձեռքը տուաւ անոր, կանգնեցուց զայն, եւ կանչելով սուրբերն ու այրիները՝ ողջ ներկայացուց զայն անոնց առջեւ:
42 ESA kathA samastayAphOnagaraM vyAptA tasmAd anEkE lOkAH prabhau vyazvasan|
Այս բանը գիտցուեցաւ ամբողջ Յոպպէի մէջ, ու շատեր հաւատացին Տէրոջ:
43 aparanjca pitarastadyAphOnagarIyasya kasyacit zimOnnAmnazcarmmakArasya gRhE bahudinAni nyavasat|
Եւ ինք շատ օրեր մնաց Յոպպէ՝ Սիմոն անունով կաշեգործի մը քով:

< prEritAH 9 >