< prEritAH 4 >

1 yasmin samayE pitarayOhanau lOkAn upadizatastasmin samayE yAjakA mandirasya sEnApatayaH sidUkIgaNazca 2 tayOr upadEzakaraNE khrISTasyOtthAnam upalakSya sarvvESAM mRtAnAm utthAnaprastAvE ca vyagrAH santastAvupAgaman| 3 tau dhRtvA dinAvasAnakAraNAt paradinaparyyanantaM ruddhvA sthApitavantaH| 4 tathApi yE lOkAstayOrupadEzam azRNvan tESAM prAyENa panjcasahasrANi janA vyazvasan| 5 parE'hani adhipatayaH prAcInA adhyApakAzca hAnananAmA mahAyAjakaH 6 kiyaphA yOhan sikandara ityAdayO mahAyAjakasya jnjAtayaH sarvvE yirUzAlamnagarE militAH| 7 anantaraM prEritau madhyE sthApayitvApRcchan yuvAM kayA zaktayA vA kEna nAmnA karmmANyEtAni kuruthaH? 8 tadA pitaraH pavitrENAtmanA paripUrNaH san pratyavAdIt, hE lOkAnAm adhipatigaNa hE isrAyElIyaprAcInAH, 9 Etasya durbbalamAnuSasya hitaM yat karmmAkriyata, arthAt, sa yEna prakArENa svasthObhavat taccEd adyAvAM pRcchatha, 10 tarhi sarvva isrAyElIyalOkA yUyaM jAnIta nAsaratIyO yO yIzukhrISTaH kruzE yuSmAbhiravidhyata yazcEzvarENa zmazAnAd utthApitaH, tasya nAmnA janOyaM svasthaH san yuSmAkaM sammukhE prOttiSThati| 11 nicEtRbhi ryuSmAbhirayaM yaH prastarO'vajnjAtO'bhavat sa pradhAnakONasya prastarO'bhavat| 12 tadbhinnAdaparAt kasmAdapi paritrANaM bhavituM na zaknOti, yEna trANaM prApyEta bhUmaNPalasyalOkAnAM madhyE tAdRzaM kimapi nAma nAsti| 13 tadA pitarayOhanOrEtAdRzIm akSEbhatAM dRSTvA tAvavidvAMsau nIcalOkAviti buddhvA Azcaryyam amanyanta tau ca yIzOH sagginau jAtAviti jnjAtum azaknuvan| 14 kintu tAbhyAM sArddhaM taM svasthamAnuSaM tiSThantaM dRSTvA tE kAmapyaparAm ApattiM karttaM nAzaknun| 15 tadA tE sabhAtaH sthAnAntaraM gantuM tAn AjnjApya svayaM parasparam iti mantraNAmakurvvan 16 tau mAnavau prati kiM karttavyaM? tAvEkaM prasiddham AzcaryyaM karmma kRtavantau tad yirUzAlamnivAsinAM sarvvESAM lOkAnAM samIpE prAkAzata tacca vayamapahnOtuM na zaknumaH| 17 kintu lOkAnAM madhyam Etad yathA na vyApnOti tadarthaM tau bhayaM pradarzya tEna nAmnA kamapi manuSyaM nOpadizatam iti dRPhaM niSEdhAmaH| 18 tatastE prEritAvAhUya EtadAjnjApayan itaH paraM yIzO rnAmnA kadApi kAmapi kathAM mA kathayataM kimapi nOpadizanjca| 19 tataH pitarayOhanau pratyavadatAm IzvarasyAjnjAgrahaNaM vA yuSmAkam AjnjAgrahaNam EtayO rmadhyE Izvarasya gOcarE kiM vihitaM? yUyaM tasya vivEcanAM kuruta| 20 vayaM yad apazyAma yadazRNuma ca tanna pracArayiSyAma Etat kadApi bhavituM na zaknOti| 21 yadaghaTata tad dRSTA sarvvE lOkA Izvarasya guNAn anvavadan tasmAt lOkabhayAt tau daNPayituM kamapyupAyaM na prApya tE punarapi tarjayitvA tAvatyajan| 22 yasya mAnuSasyaitat svAsthyakaraNam AzcaryyaM karmmAkriyata tasya vayazcatvAriMzadvatsarA vyatItAH| 23 tataH paraM tau visRSTau santau svasagginAM sannidhiM gatvA pradhAnayAjakaiH prAcInalOkaizca prOktAH sarvvAH kathA jnjApitavantau| 24 tacchrutvA sarvva EkacittIbhUya Izvaramuddizya prOccairEtat prArthayanta, hE prabhO gagaNapRthivIpayOdhInAM tESu ca yadyad AstE tESAM sraSTEzvarastvaM| 25 tvaM nijasEvakEna dAyUdA vAkyamidam uvacitha, manuSyA anyadEzIyAH kurvvanti kalahaM kutaH| lOkAH sarvvE kimarthaM vA cintAM kurvvanti niSphalAM| 26 paramEzasya tEnaivAbhiSiktasya janasya ca| viruddhamabhitiSThanti pRthivyAH patayaH kutaH|| 27 phalatastava hastEna mantraNayA ca pUrvva yadyat sthirIkRtaM tad yathA siddhaM bhavati tadarthaM tvaM yam athiSiktavAn sa Eva pavitrO yIzustasya prAtikUlyEna hErOd pantIyapIlAtO 28 'nyadEzIyalOkA isrAyEllOkAzca sarvva EtE sabhAyAm atiSThan| 29 hE paramEzvara adhunA tESAM tarjanaM garjananjca zRNu; 30 tathA svAsthyakaraNakarmmaNA tava bAhubalaprakAzapUrvvakaM tava sEvakAn nirbhayEna tava vAkyaM pracArayituM tava pavitraputrasya yIzO rnAmnA AzcaryyANyasambhavAni ca karmmANi karttunjcAjnjApaya| 31 itthaM prArthanayA yatra sthAnE tE sabhAyAm Asan tat sthAnaM prAkampata; tataH sarvvE pavitrENAtmanA paripUrNAH santa Izvarasya kathAm akSObhENa prAcArayan| 32 aparanjca pratyayakArilOkasamUhA Ekamanasa EkacittIbhUya sthitAH| tESAM kEpi nijasampattiM svIyAM nAjAnan kintu tESAM sarvvAH sampattyaH sAdhAraNyEna sthitAH| 33 anyacca prEritA mahAzaktiprakAzapUrvvakaM prabhO ryIzOrutthAnE sAkSyam adaduH, tESu sarvvESu mahAnugrahO'bhavacca| 34 tESAM madhyE kasyApi dravyanyUnatA nAbhavad yatastESAM gRhabhUmyAdyA yAH sampattaya Asan tA vikrIya 35 tanmUlyamAnIya prEritAnAM caraNESu taiH sthApitaM; tataH pratyEkazaH prayOjanAnusArENa dattamabhavat| 36 vizESataH kuprOpadvIpIyO yOsinAmakO lEvivaMzajAta EkO janO bhUmyadhikArI, yaM prEritA barNabbA arthAt sAntvanAdAyaka ityuktvA samAhUyan, 37 sa janO nijabhUmiM vikrIya tanmUlyamAnIya prEritAnAM caraNESu sthApitavAn|

< prEritAH 4 >