< prEritAH 15 >

1 yihUdAdEzAt kiyantO janA Agatya bhrAtRgaNamitthaM zikSitavantO mUsAvyavasthayA yadi yuSmAkaM tvakchEdO na bhavati tarhi yUyaM paritrANaM prAptuM na zakSyatha|
Then some men arrived from Judea who started teaching the believers, “Unless you're circumcised according to the rules set down by Moses, you can't be saved.”
2 paulabarNabbau taiH saha bahUn vicArAn vivAdAMzca kRtavantau, tatO maNPalIyanOkA EtasyAH kathAyAstattvaM jnjAtuM yirUzAlamnagarasthAn prEritAn prAcInAMzca prati paulabarNabbAprabhRtIn katipayajanAn prESayituM nizcayaM kRtavantaH|
Paul and Barnabas had many arguments and debates with them. So Paul and Barnabas and some others were appointed to go to Jerusalem and talk to the apostles and leaders there about this issue.
3 tE maNPalyA prEritAH santaH phaiNIkIzOmirOndEzAbhyAM gatvA bhinnadEzIyAnAM manaHparivarttanasya vArttayA bhrAtRNAM paramAhlAdam ajanayan|
The church sent them on their way, and as they traveled through Phoenicia and Samaria, they explained how foreigners were being converted, which made all the believers very happy.
4 yirUzAlamyupasthAya prEritagaNEna lOkaprAcInagaNEna samAjEna ca samupagRhItAH santaH svairIzvarO yAni karmmANi kRtavAn tESAM sarvvavRttAntAn tESAM samakSam akathayan|
When they arrived in Jerusalem they were welcomed by the church members, the apostles, and the elders. They explained everything God had done through them.
5 kintu vizvAsinaH kiyantaH phirUzimatagrAhiNO lOkA utthAya kathAmEtAM kathitavantO bhinnadEzIyAnAM tvakchEdaM karttuM mUsAvyavasthAM pAlayitunjca samAdESTavyam|
But they were opposed by some of the believers who belonged to the Pharisee faction. They said, “These converts have to be circumcised, and instructed to observe the law of Moses.”
6 tataH prEritA lOkaprAcInAzca tasya vivEcanAM karttuM sabhAyAM sthitavantaH|
The apostles and elders met together to discuss the issue.
7 bahuvicArESu jAtaSu pitara utthAya kathitavAn, hE bhrAtarO yathA bhinnadEzIyalOkA mama mukhAt susaMvAdaM zrutvA vizvasanti tadarthaM bahudinAt pUrvvam IzvarOsmAkaM madhyE mAM vRtvA niyuktavAn|
After much debate, Peter stood up and said to them, “Brothers, you know that some time ago God chose me from among you so that the foreigners could hear the message of good news and trust in Jesus.
8 antaryyAmIzvarO yathAsmabhyaM tathA bhinnadEzIyEbhyaH pavitramAtmAnaM pradAya vizvAsEna tESAm antaHkaraNAni pavitrANi kRtvA
God, who knows thewhat we're thinking, has shown that he accepts them, giving them the Holy Spirit just as he did to us.
9 tESAm asmAkanjca madhyE kimapi vizESaM na sthApayitvA tAnadhi svayaM pramANaM dattavAn iti yUyaM jAnItha|
He doesn't make any distinction between us and them—he cleansed their thoughts as they trusted in him.
10 ataEvAsmAkaM pUrvvapuruSA vayanjca svayaM yadyugasya bhAraM sOPhuM na zaktAH samprati taM ziSyagaNasya skandhESu nyasituM kuta Izvarasya parIkSAM kariSyatha?
So why do you want to oppose God and put a burden on the believers that our fathers weren't able to bear, and we can't either?
11 prabhO ryIzukhrISTasyAnugrahENa tE yathA vayamapi tathA paritrANaM prAptum AzAM kurmmaH|
We're convinced that we're saved through the grace of the Lord Jesus, in the same way they are.”
12 anantaraM barNabbApaulAbhyAm IzvarO bhinnadEzIyAnAM madhyE yadyad Azcaryyam adbhutanjca karmma kRtavAn tadvRttAntaM tau svamukhAbhyAm avarNayatAM sabhAsthAH sarvvE nIravAH santaH zrutavantaH|
Everyone listened attentively to Barnabas and Paul as they explained the miraculous signs that God had performed through them among the foreigners.
13 tayOH kathAyAM samAptAyAM satyAM yAkUb kathayitum ArabdhavAn
After they had finished speaking, James spoke up, saying, “Brothers, listen to me.
14 hE bhrAtarO mama kathAyAm manO nidhatta| IzvaraH svanAmArthaM bhinnadEzIyalOkAnAm madhyAd EkaM lOkasaMghaM grahItuM matiM kRtvA yEna prakArENa prathamaM tAn prati kRpAvalEkanaM kRtavAn taM zimOn varNitavAn|
Simon has described how God first revealed his concern for the foreigners by taking from them a people committed to him.
15 bhaviSyadvAdibhiruktAni yAni vAkyAni taiH sArddham EtasyaikyaM bhavati yathA likhitamAstE|
This is in accordance with the words of the prophets, as it's written,
16 sarvvESAM karmmaNAM yastu sAdhakaH paramEzvaraH| sa EvEdaM vadEdvAkyaM zESAH sakalamAnavAH| bhinnadEzIyalOkAzca yAvantO mama nAmataH| bhavanti hi suvikhyAtAstE yathA paramEzituH|
‘In the future I will return, and I will rebuild the fallen house of David; I will rebuild its ruins and set it straight.
17 tatvaM samyak samIhantE tannimittamahaM kila| parAvRtya samAgatya dAyUdaH patitaM punaH| dUSyamutthApayiSyAmi tadIyaM sarvvavastu ca| patitaM punaruthApya sajjayiSyAmi sarvvathA||
I will do this so that those who are left may come to the Lord, including the foreigners who call on my name.
18 A prathamAd IzvaraH svIyAni sarvvakarmmANi jAnAti| (aiōn g165)
This is what the Lord says, who revealed these things long ago.’ (aiōn g165)
19 ataEva mama nivEdanamidaM bhinnadEzIyalOkAnAM madhyE yE janA IzvaraM prati parAvarttanta tESAmupari anyaM kamapi bhAraM na nyasya
So my decision is that we shouldn't make it difficult for foreigners who turn to God.
20 dEvatAprasAdAzucibhakSyaM vyabhicArakarmma kaNThasampIPanamAritaprANibhakSyaM raktabhakSyanjca EtAni parityaktuM likhAmaH|
We should write to them and tell them to avoid food sacrificed to idols, sexual immorality, meat of animals that have been strangled, and from consuming blood.
21 yataH pUrvvakAlatO mUsAvyavasthApracAriNO lOkA nagarE nagarE santi prativizrAmavAranjca bhajanabhavanE tasyAH pAThO bhavati|
For the law of Moses has been taught in every town for a long, long time—it's read in the synagogues every Sabbath.”
22 tataH paraM prEritagaNO lOkaprAcInagaNaH sarvvA maNPalI ca svESAM madhyE barzabbA nAmnA vikhyAtO manOnItau kRtvA paulabarNabbAbhyAM sArddham AntiyakhiyAnagaraM prati prESaNam ucitaM buddhvA tAbhyAM patraM praiSayan|
Then the apostles and elders, together with the whole church, decided it would be good to choose some representatives and send them to Antioch with Paul and Barnabas. They chose Judas Barsabbas and Silas, leaders among the brothers,
23 tasmin patrE likhitamiMda, AntiyakhiyA-suriyA-kilikiyAdEzasthabhinnadEzIyabhrAtRgaNAya prEritagaNasya lOkaprAcInagaNasya bhrAtRgaNasya ca namaskAraH|
and sent them with this letter: “Greetings from us, the apostles and elders and brothers, to the non-Jewish brothers in Antioch, Syria, and Cilicia:
24 vizESatO'smAkam AjnjAm aprApyApi kiyantO janA asmAkaM madhyAd gatvA tvakchEdO mUsAvyavasthA ca pAlayitavyAviti yuSmAn zikSayitvA yuSmAkaM manasAmasthairyyaM kRtvA yuSmAn sasandEhAn akurvvan EtAM kathAM vayam azRnma|
We have heard that some from our group have confused you with their teachings, causing you trouble. We certainly didn't tell them to do this!
25 tatkAraNAd vayam EkamantraNAH santaH sabhAyAM sthitvA prabhO ryIzukhrISTasya nAmanimittaM mRtyumukhagatAbhyAmasmAkaM
So we have agreed to choose some representatives and send them to you together with our much-loved brothers Barnabas and Paul,
26 priyabarNabbApaulAbhyAM sArddhaM manOnItalOkAnAM kESAnjcid yuSmAkaM sannidhau prESaNam ucitaM buddhavantaH|
who have risked their lives for the name of our Lord Jesus Christ.
27 atO yihUdAsIlau yuSmAn prati prESitavantaH, EtayO rmukhAbhyAM sarvvAM kathAM jnjAsyatha|
So we are sending to you Judas and Silas who can verbally confirm what we're saying.
28 dEvatAprasAdabhakSyaM raktabhakSyaM galapIPanamAritaprANibhakSyaM vyabhicArakarmma cEmAni sarvvANi yuSmAbhistyAjyAni; EtatprayOjanIyAjnjAvyatirEkEna yuSmAkam upari bhAramanyaM na nyasituM pavitrasyAtmanO'smAkanjca ucitajnjAnam abhavat|
It seemed best to the Holy Spirit and to us not to place on you any heavier burden than these important requirements.
29 ataEva tEbhyaH sarvvEbhyaH svESu rakSitESu yUyaM bhadraM karmma kariSyatha| yuSmAkaM maggalaM bhUyAt|
You should avoid: anything sacrificed to idols; blood; meat from strangled animals; and sexual immorality. You will do well to observe these requirements. God bless you.”
30 tE visRSTAH santa AntiyakhiyAnagara upasthAya lOkanivahaM saMgRhya patram adadan|
The men were sent on their way to Antioch. When they arrived they called everybody together and delivered the letter.
31 tatastE tatpatraM paThitvA sAntvanAM prApya sAnandA abhavan|
After they had read it, the people were so happy for the encouraging message.
32 yihUdAsIlau ca svayaM pracArakau bhUtvA bhrAtRgaNaM nAnOpadizya tAn susthirAn akurutAm|
Judas and Silas, who were also prophets, encouraged the brothers, explaining many things, and strengthening them.
33 itthaM tau tatra taiH sAkaM katipayadinAni yApayitvA pazcAt prEritAnAM samIpE pratyAgamanArthaM tESAM sannidhEH kalyANEna visRSTAvabhavatAM|
After spending some time there they were sent back by the brothers with their blessing to the believers in Jerusalem.
34 kintu sIlastatra sthAtuM vAnjchitavAn|
35 aparaM paulabarNabbau bahavaH ziSyAzca lOkAn upadizya prabhOH susaMvAdaM pracArayanta AntiyakhiyAyAM kAlaM yApitavantaH|
But Paul and Barnabas stayed in Antioch, teaching and proclaiming the word of God along with many others.
36 katipayadinESu gatESu paulO barNabbAm avadat AgacchAvAM yESu nagarESvIzvarasya susaMvAdaM pracAritavantau tAni sarvvanagarANi punargatvA bhrAtaraH kIdRzAH santIti draSTuM tAn sAkSAt kurvvaH|
Some time later Paul said to Barnabas, “Let's go back and visit the believers in every town where we shared the word of the Lord, and see how they're doing.”
37 tEna mArkanAmnA vikhyAtaM yOhanaM sagginaM karttuM barNabbA matimakarOt,
Barnabas planned to take along John Mark too.
38 kintu sa pUrvvaM tAbhyAM saha kAryyArthaM na gatvA pAmphUliyAdEzE tau tyaktavAn tatkAraNAt paulastaM sagginaM karttum anucitaM jnjAtavAn|
But Paul didn't think it was a good idea to take him with them, since he'd left them in Pamphylia and hadn't continued working with them.
39 itthaM tayOratizayavirOdhasyOpasthitatvAt tau parasparaM pRthagabhavatAM tatO barNabbA mArkaM gRhItvA pOtEna kuprOpadvIpaM gatavAn;
They had such a strong disagreement that they separated. Barnabas took Mark with him and sailed to Cyprus.
40 kintu paulaH sIlaM manOnItaM kRtvA bhrAtRbhirIzvarAnugrahE samarpitaH san prasthAya
Paul chose Silas, and as they left, the believers committed them to the grace of the Lord.
41 suriyAkilikiyAdEzAbhyAM maNPalIH sthirIkurvvan agacchat|
Paul traveled through Syria and Cilicia, encouraging the churches there.

< prEritAH 15 >