< 2 tImathiyaH 3 >

1 caramadinESu klEzajanakAH samayA upasthAsyantIti jAnIhi| 2 yatastAtkAlikA lOkA AtmaprEmiNO 'rthaprEmiNa AtmazlAghinO 'bhimAninO nindakAH pitrOranAjnjAgrAhiNaH kRtaghnA apavitrAH 3 prItivarjitA asandhEyA mRSApavAdinO 'jitEndriyAH pracaNPA bhadradvESiNO 4 vizvAsaghAtakA duHsAhasinO darpadhmAtA IzvarAprEmiNaH kintu sukhaprEmiNO 5 bhaktavEzAH kintvasvIkRtabhaktiguNA bhaviSyanti; EtAdRzAnAM lOkAnAM saMmargaM parityaja| 6 yatO yE janAH pracchannaM gEhAn pravizanti pApai rbhAragrastA nAnAvidhAbhilASaizcAlitA yAH kAminyO 7 nityaM zikSantE kintu satyamatasya tattvajnjAnaM prAptuM kadAcit na zaknuvanti tA dAsIvad vazIkurvvatE ca tE tAdRzA lOkAH| 8 yAnni ryAmbrizca yathA mUsamaM prati vipakSatvam akurutAM tathaiva bhraSTamanasO vizvAsaviSayE 'grAhyAzcaitE lOkA api satyamataM prati vipakSatAM kurvvanti| 9 kintu tE bahudUram agrasarA na bhaviSyanti yatastayO rmUPhatA yadvat tadvad EtESAmapi mUPhatA sarvvadRzyA bhaviSyati| 10 mamOpadEzaH ziSTatAbhiprAyO vizvAsO rdharyyaM prEma sahiSNutOpadravaH klEzA 11 AntiyakhiyAyAm ikaniyE lUstrAyAnjca mAM prati yadyad aghaTata yAMzcOpadravAn aham asahE sarvvamEtat tvam avagatO'si kintu tatsarvvataH prabhu rmAm uddhRtavAn| 12 parantu yAvantO lOkAH khrISTEna yIzunEzvarabhaktim Acaritum icchanti tESAM sarvvESAm upadravO bhaviSyati| 13 aparaM pApiSThAH khalAzca lOkA bhrAmyantO bhramayantazcOttarOttaraM duSTatvEna varddhiSyantE| 14 kintu tvaM yad yad azikSathAH, yacca tvayi samarpitam abhUt tasmin avatiSTha, yataH kasmAt zikSAM prAptO'si tad vEtsi; 15 yAni ca dharmmazAstrANi khrISTE yIzau vizvAsEna paritrANaprAptayE tvAM jnjAninaM karttuM zaknuvanti tAni tvaM zaizavakAlAd avagatO'si| 16 tat sarvvaM zAstram IzvarasyAtmanA dattaM zikSAyai dOSabOdhAya zOdhanAya dharmmavinayAya ca phalayUktaM bhavati 17 tEna cEzvarasya lOkO nipuNaH sarvvasmai satkarmmaNE susajjazca bhavati|

< 2 tImathiyaH 3 >