< 1 tImathiyaH 4 >

1 pavitra AtmA spaSTam idaM vAkyaM vadati caramakAlE katipayalOkA vahninAgkitatvAt 2 kaThOramanasAM kApaTyAd anRtavAdinAM vivAhaniSEdhakAnAM bhakSyavizESaniSEdhakAnAnjca 3 bhUtasvarUpANAM zikSAyAM bhramakAtmanAM vAkyESu ca manAMsi nivEzya dharmmAd bhraMziSyantE| tAni tu bhakSyANi vizvAsinAM svIkRtasatyadharmmANAnjca dhanyavAdasahitAya bhOgAyEzvarENa sasRjirE| 4 yata IzvarENa yadyat sRSTaM tat sarvvam uttamaM yadi ca dhanyavAdEna bhujyatE tarhi tasya kimapi nAgrAhyaM bhavati, 5 yata Izvarasya vAkyEna prArthanayA ca tat pavitrIbhavati| 6 EtAni vAkyAni yadi tvaM bhrAtRn jnjApayEstarhi yIzukhrISTasyOttamH paricArakO bhaviSyasi yO vizvAsO hitOpadEzazca tvayA gRhItastadIyavAkyairApyAyiSyasE ca| 7 yAnyupAkhyAnAni durbhAvAni vRddhayOSitAmEva yOgyAni ca tAni tvayA visRjyantAm IzvarabhaktayE yatnaH kriyatAnjca| 8 yataH zArIrikO yatnaH svalpaphaladO bhavati kintvIzvarabhaktiraihikapAratrikajIvanayOH pratijnjAyuktA satI sarvvatra phaladA bhavati| 9 vAkyamEtad vizvasanIyaM sarvvai rgrahaNIyanjca vayanjca tadarthamEva zrAmyAmO nindAM bhuMjmahE ca| 10 yatO hEtOH sarvvamAnavAnAM vizESatO vizvAsinAM trAtA yO'mara Izvarastasmin vayaM vizvasAmaH| 11 tvam EtAni vAkyAni pracAraya samupadiza ca| 12 alpavayaSkatvAt kEnApyavajnjEyO na bhava kintvAlApEnAcaraNEna prEmnA sadAtmatvEna vizvAsEna zucitvEna ca vizvAsinAm AdarzO bhava| 13 yAvannAham AgamiSyAmi tAvat tva pAThE cEtayanE upadEzE ca manO nidhatsva| 14 prAcInagaNahastArpaNasahitEna bhaviSyadvAkyEna yaddAnaM tubhyaM vizrANitaM tavAntaHsthE tasmin dAnE zithilamanA mA bhava| 15 EtESu manO nivEzaya, EtESu varttasva, itthanjca sarvvaviSayE tava guNavRddhiH prakAzatAM| 16 svasmin upadEzE ca sAvadhAnO bhUtvAvatiSThasva tat kRtvA tvayAtmaparitrANaM zrOtRNAnjca paritrANaM sAdhayiSyatE|

< 1 tImathiyaH 4 >