< 1 pitaraH 4 >

1 asmAkaM vinimayEna khrISTaH zarIrasambandhE daNPaM bhuktavAn atO hEtOH zarIrasambandhE yO daNPaM bhuktavAn sa pApAt mukta 2 itibhAvEna yUyamapi susajjIbhUya dEhavAsasyAvaziSTaM samayaM punarmAnavAnAm icchAsAdhanArthaM nahi kintvIzvarasyEcchAsAdhanArthaM yApayata| 3 AyuSO yaH samayO vyatItastasmin yuSmAbhi ryad dEvapUjakAnAm icchAsAdhanaM kAmakutsitAbhilASamadyapAnaraggarasamattatAghRNArhadEvapUjAcaraNanjcAkAri tEna bAhulyaM| 4 yUyaM taiH saha tasmin sarvvanAzapagkE majjituM na dhAvatha, ityanEnAzcaryyaM vijnjAya tE yuSmAn nindanti| 5 kintu yO jIvatAM mRtAnAnjca vicAraM karttum udyatO'sti tasmai tairuttaraM dAyiSyatE| 6 yatO hEtO ryE mRtAstESAM yat mAnavOddEzyaH zArIrikavicAraH kintvIzvarOddEzyam AtmikajIvanaM bhavat tadarthaM tESAmapi sannidhau susamAcAraH prakAzitO'bhavat| 7 sarvvESAm antimakAla upasthitastasmAd yUyaM subuddhayaH prArthanArthaM jAgratazca bhavata| 8 vizESataH parasparaM gAPhaM prEma kuruta, yataH, pApAnAmapi bAhulyaM prEmnaivAcchAdayiSyatE| 9 kAtarOktiM vinA parasparam AtithyaM kRruta| 10 yEna yO varO labdhastEnaiva sa param upakarOtR, itthaM yUyam Izvarasya bahuvidhaprasAdasyOttamA bhANPAgArAdhipA bhavata| 11 yO vAkyaM kathayati sa Izvarasya vAkyamiva kathayatu yazca param upakarOti sa IzvaradattasAmarthyAdivOpakarOtu| sarvvaviSayE yIzukhrISTEnEzvarasya gauravaM prakAzyatAM tasyaiva gauravaM parAkramazca sarvvadA bhUyAt| AmEna| (aiōn g165) 12 hE priyatamAH, yuSmAkaM parIkSArthaM yastApO yuSmAsu varttatE tam asambhavaghaTitaM matvA nAzcaryyaM jAnIta, 13 kintu khrISTEna klEzAnAM sahabhAgitvAd Anandata tEna tasya pratApaprakAzE'pyAnanandEna praphullA bhaviSyatha| 14 yadi khrISTasya nAmahEtunA yuSmAkaM nindA bhavati tarhi yUyaM dhanyA yatO gauravadAyaka IzvarasyAtmA yuSmAsvadhitiSThati tESAM madhyE sa nindyatE kintu yuSmanmadhyE prazaMsyatE| 15 kintu yuSmAkaM kO'pi hantA vA cairO vA duSkarmmakRd vA parAdhikAracarccaka iva daNPaM na bhugktAM| 16 yadi ca khrISTIyAna iva daNPaM bhugktE tarhi sa na lajjamAnastatkAraNAd IzvaraM prazaMsatu| 17 yatO vicArasyArambhasamayE Izvarasya mandirE yujyatE yadi cAsmatsvArabhatE tarhIzvarIyasusaMvAdAgrAhiNAM zESadazA kA bhaviSyati? 18 dhArmmikEnApi cEt trANam atikRcchrENa gamyatE| tarhyadhArmmikapApibhyAm AzrayaH kutra lapsyatE| 19 ata IzvarEcchAtO yE duHkhaM bhunjjatE tE sadAcArENa svAtmAnO vizvAsyasraSTurIzvasya karAbhyAM nidadhatAM|

< 1 pitaraH 4 >