< 1 karinthinaH 12 >

1 hE bhrAtaraH, yUyaM yad AtmikAn dAyAn anavagatAstiSThatha tadahaM nAbhilaSAmi| 2 pUrvvaM bhinnajAtIyA yUyaM yadvad vinItAstadvad avAkpratimAnAm anugAmina Adhbam iti jAnItha| 3 iti hEtOrahaM yuSmabhyaM nivEdayAmi, IzvarasyAtmanA bhASamANaH kO'pi yIzuM zapta iti na vyAharati, punazca pavitrENAtmanA vinItaM vinAnyaH kO'pi yIzuM prabhuriti vyAharttuM na zaknOti| 4 dAyA bahuvidhAH kintvEka AtmA 5 paricaryyAzca bahuvidhAH kintvEkaH prabhuH| 6 sAdhanAni bahuvidhAni kintu sarvvESu sarvvasAdhaka Izvara EkaH| 7 Ekaikasmai tasyAtmanO darzanaM parahitArthaM dIyatE| 8 Ekasmai tEnAtmanA jnjAnavAkyaM dIyatE, anyasmai tEnaivAtmanAdiSTaM vidyAvAkyam, 9 anyasmai tEnaivAtmanA vizvAsaH, anyasmai tEnaivAtmanA svAsthyadAnazaktiH, 10 anyasmai duHsAdhyasAdhanazaktiranyasmai cEzvarIyAdEzaH, anyasmai cAtimAnuSikasyAdEzasya vicArasAmarthyam, anyasmai parabhASAbhASaNazaktiranyasmai ca bhASArthabhASaNasAmaryaM dIyatE| 11 EkEnAdvitIyEnAtmanA yathAbhilASam Ekaikasmai janAyaikaikaM dAnaM vitaratA tAni sarvvANi sAdhyantE| 12 dEha EkaH sannapi yadvad bahvaggayuktO bhavati, tasyaikasya vapuSO 'ggAnAM bahutvEna yadvad EkaM vapu rbhavati, tadvat khrISTaH| 13 yatO hEtO ryihUdibhinnajAtIyadAsasvatantrA vayaM sarvvE majjanEnaikEnAtmanaikadEhIkRtAH sarvvE caikAtmabhuktA abhavAma| 14 EkEnAggEna vapu rna bhavati kintu bahubhiH| 15 tatra caraNaM yadi vadEt nAhaM hastastasmAt zarIrasya bhAgO nAsmIti tarhyanEna zarIrAt tasya viyOgO na bhavati| 16 zrOtraM vA yadi vadEt nAhaM nayanaM tasmAt zarIrasyAMzO nAsmIti tarhyanEna zarIrAt tasya viyOgO na bhavati| 17 kRtsnaM zarIraM yadi darzanEndriyaM bhavEt tarhi zravaNEndriyaM kutra sthAsyati? tat kRtsnaM yadi vA zravaNEndriyaM bhavEt tarhi ghraNEndriyaM kutra sthAsyati? 18 kintvidAnIm IzvarENa yathAbhilaSitaM tathaivAggapratyaggAnAm EkaikaM zarIrE sthApitaM| 19 tat kRtsnaM yadyEkAggarUpi bhavEt tarhi zarIrE kutra sthAsyati? 20 tasmAd aggAni bahUni santi zarIraM tvEkamEva| 21 ataEva tvayA mama prayOjanaM nAstIti vAcaM pANiM vadituM nayanaM na zaknOti, tathA yuvAbhyAM mama prayOjanaM nAstIti mUrddhA caraNau vadituM na zaknOtiH; 22 vastutastu vigrahasya yAnyaggAnyasmAbhi rdurbbalAni budhyantE tAnyEva saprayOjanAni santi| 23 yAni ca zarIramadhyE'vamanyAni budhyatE tAnyasmAbhiradhikaM zObhyantE| yAni ca kudRzyAni tAni sudRzyatarANi kriyantE 24 kintu yAni svayaM sudRzyAni tESAM zObhanam niSprayOjanaM| 25 zarIramadhyE yad bhEdO na bhavEt kintu sarvvANyaggAni yad aikyabhAvEna sarvvESAM hitaM cintayanti tadartham IzvarENApradhAnam AdaraNIyaM kRtvA zarIraM viracitaM| 26 tasmAd EkasyAggasya pIPAyAM jAtAyAM sarvvANyaggAni tEna saha pIPyantE, Ekasya samAdarE jAtE ca sarvvANi tEna saha saMhRSyanti| 27 yUyanjca khrISTasya zarIraM, yuSmAkam Ekaikazca tasyaikaikam aggaM| 28 kEcit kEcit samitAvIzvarENa prathamataH prEritA dvitIyata IzvarIyAdEzavaktArastRtIyata upadESTArO niyuktAH, tataH paraM kEbhyO'pi citrakAryyasAdhanasAmarthyam anAmayakaraNazaktirupakRtau lOkazAsanE vA naipuNyaM nAnAbhASAbhASaNasAmarthyaM vA tEna vyatAri| 29 sarvvE kiM prEritAH? sarvvE kim IzvarIyAdEzavaktAraH? sarvvE kim upadESTAraH? sarvvE kiM citrakAryyasAdhakAH? 30 sarvvE kim anAmayakaraNazaktiyuktAH? sarvvE kiM parabhASAvAdinaH? sarvvE vA kiM parabhASArthaprakAzakAH? 31 yUyaM zrESThadAyAn labdhuM yatadhvaM| anEna yUyaM mayA sarvvOttamamArgaM darzayitavyAH|

< 1 karinthinaH 12 >