< লূকঃ 13 >

1 অপৰঞ্চ পীলাতো যেষাং গালীলীযানাং ৰক্তানি বলীনাং ৰক্তৈঃ সহামিশ্ৰযৎ তেষাং গালীলীযানাং ৱৃত্তান্তং কতিপযজনা উপস্থাপ্য যীশৱে কথযামাসুঃ|
aparañca pīlāto yeṣāṁ gālīlīyānāṁ raktāni balīnāṁ raktaiḥ sahāmiśrayat teṣāṁ gālīlīyānāṁ vṛttāntaṁ katipayajanā upasthāpya yīśave kathayāmāsuḥ|
2 ততঃ স প্ৰত্যুৱাচ তেষাং লোকানাম্ এতাদৃশী দুৰ্গতি ৰ্ঘটিতা তৎকাৰণাদ্ যূযং কিমন্যেভ্যো গালীলীযেভ্যোপ্যধিকপাপিনস্তান্ বোধধ্ৱে?
tataḥ sa pratyuvāca teṣāṁ lokānām etādṛśī durgati rghaṭitā tatkāraṇād yūyaṁ kimanyebhyo gālīlīyebhyopyadhikapāpinastān bodhadhve?
3 যুষ্মানহং ৱদামি তথা ন কিন্তু মনঃসু ন পৰাৱৰ্ত্তিতেষু যূযমপি তথা নংক্ষ্যথ|
yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parāvarttiteṣu yūyamapi tathā naṁkṣyatha|
4 অপৰঞ্চ শীলোহনাম্ন উচ্চগৃহস্য পতনাদ্ যেঽষ্টাদশজনা মৃতাস্তে যিৰূশালমি নিৱাসিসৰ্ৱ্ৱলোকেভ্যোঽধিকাপৰাধিনঃ কিং যূযমিত্যং বোধধ্ৱে?
aparañca śīlohanāmna uccagṛhasya patanād ye'ṣṭādaśajanā mṛtāste yirūśālami nivāsisarvvalokebhyo'dhikāparādhinaḥ kiṁ yūyamityaṁ bodhadhve?
5 যুষ্মানহং ৱদামি তথা ন কিন্তু মনঃসু ন পৰিৱৰ্ত্তিতেষু যূযমপি তথা নংক্ষ্যথ|
yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parivarttiteṣu yūyamapi tathā naṁkṣyatha|
6 অনন্তৰং স ইমাং দৃষ্টান্তকথামকথযদ্ একো জনো দ্ৰাক্ষাক্ষেত্ৰমধ্য একমুডুম্বৰৱৃক্ষং ৰোপিতৱান্| পশ্চাৎ স আগত্য তস্মিন্ ফলানি গৱেষযামাস,
anantaraṁ sa imāṁ dṛṣṭāntakathāmakathayad eko jano drākṣākṣetramadhya ekamuḍumbaravṛkṣaṁ ropitavān| paścāt sa āgatya tasmin phalāni gaveṣayāmāsa,
7 কিন্তু ফলাপ্ৰাপ্তেঃ কাৰণাদ্ উদ্যানকাৰং ভৃত্যং জগাদ, পশ্য ৱৎসৰত্ৰযং যাৱদাগত্য এতস্মিন্নুডুম্বৰতৰৌ ক্ষলান্যন্ৱিচ্ছামি, কিন্তু নৈকমপি প্ৰপ্নোমি তৰুৰযং কুতো ৱৃথা স্থানং ৱ্যাপ্য তিষ্ঠতি? এনং ছিন্ধি|
kintu phalāprāpteḥ kāraṇād udyānakāraṁ bhṛtyaṁ jagāda, paśya vatsaratrayaṁ yāvadāgatya etasminnuḍumbaratarau kṣalānyanvicchāmi, kintu naikamapi prapnomi tarurayaṁ kuto vṛthā sthānaṁ vyāpya tiṣṭhati? enaṁ chindhi|
8 ততো ভৃত্যঃ প্ৰত্যুৱাচ, হে প্ৰভো পুনৰ্ৱৰ্ষমেকং স্থাতুম্ আদিশ; এতস্য মূলস্য চতুৰ্দিক্ষু খনিৎৱাহম্ আলৱালং স্থাপযামি|
tato bhṛtyaḥ pratyuvāca, he prabho punarvarṣamekaṁ sthātum ādiśa; etasya mūlasya caturdikṣu khanitvāham ālavālaṁ sthāpayāmi|
9 ততঃ ফলিতুং শক্নোতি যদি ন ফলতি তৰ্হি পশ্চাৎ ছেৎস্যসি|
tataḥ phalituṁ śaknoti yadi na phalati tarhi paścāt chetsyasi|
10 ১০ অথ ৱিশ্ৰামৱাৰে ভজনগেহে যীশুৰুপদিশতি
atha viśrāmavāre bhajanagehe yīśurupadiśati
11 ১১ তস্মিৎ সমযে ভূতগ্ৰস্তৎৱাৎ কুব্জীভূযাষ্টাদশৱৰ্ষাণি যাৱৎ কেনাপ্যুপাযেন ঋজু ৰ্ভৱিতুং ন শক্নোতি যা দুৰ্ব্বলা স্ত্ৰী,
tasmit samaye bhūtagrastatvāt kubjībhūyāṣṭādaśavarṣāṇi yāvat kenāpyupāyena ṛju rbhavituṁ na śaknoti yā durbbalā strī,
12 ১২ তাং তত্ৰোপস্থিতাং ৱিলোক্য যীশুস্তামাহূয কথিতৱান্ হে নাৰি তৱ দৌৰ্ব্বল্যাৎ ৎৱং মুক্তা ভৱ|
tāṁ tatropasthitāṁ vilokya yīśustāmāhūya kathitavān he nāri tava daurbbalyāt tvaṁ muktā bhava|
13 ১৩ ততঃ পৰং তস্যা গাত্ৰে হস্তাৰ্পণমাত্ৰাৎ সা ঋজুৰ্ভূৎৱেশ্ৱৰস্য ধন্যৱাদং কৰ্ত্তুমাৰেভে|
tataḥ paraṁ tasyā gātre hastārpaṇamātrāt sā ṛjurbhūtveśvarasya dhanyavādaṁ karttumārebhe|
14 ১৪ কিন্তু ৱিশ্ৰামৱাৰে যীশুনা তস্যাঃ স্ৱাস্থ্যকৰণাদ্ ভজনগেহস্যাধিপতিঃ প্ৰকুপ্য লোকান্ উৱাচ, ষট্সু দিনেষু লোকৈঃ কৰ্ম্ম কৰ্ত্তৱ্যং তস্মাদ্ধেতোঃ স্ৱাস্থ্যাৰ্থং তেষু দিনেষু আগচ্ছত, ৱিশ্ৰামৱাৰে মাগচ্ছত|
kintu viśrāmavāre yīśunā tasyāḥ svāsthyakaraṇād bhajanagehasyādhipatiḥ prakupya lokān uvāca, ṣaṭsu dineṣu lokaiḥ karmma karttavyaṁ tasmāddhetoḥ svāsthyārthaṁ teṣu dineṣu āgacchata, viśrāmavāre māgacchata|
15 ১৫ তদা পভুঃ প্ৰত্যুৱাচ ৰে কপটিনো যুষ্মাকম্ একৈকো জনো ৱিশ্ৰামৱাৰে স্ৱীযং স্ৱীযং ৱৃষভং গৰ্দভং ৱা বন্ধনান্মোচযিৎৱা জলং পাযযিতুং কিং ন নযতি?
tadā pabhuḥ pratyuvāca re kapaṭino yuṣmākam ekaiko jano viśrāmavāre svīyaṁ svīyaṁ vṛṣabhaṁ gardabhaṁ vā bandhanānmocayitvā jalaṁ pāyayituṁ kiṁ na nayati?
16 ১৬ তৰ্হ্যাষ্টাদশৱৎসৰান্ যাৱৎ শৈতানা বদ্ধা ইব্ৰাহীমঃ সন্ততিৰিযং নাৰী কিং ৱিশ্ৰামৱাৰে ন মোচযিতৱ্যা?
tarhyāṣṭādaśavatsarān yāvat śaitānā baddhā ibrāhīmaḥ santatiriyaṁ nārī kiṁ viśrāmavāre na mocayitavyā?
17 ১৭ এষু ৱাক্যেষু কথিতেষু তস্য ৱিপক্ষাঃ সলজ্জা জাতাঃ কিন্তু তেন কৃতসৰ্ৱ্ৱমহাকৰ্ম্মকাৰণাৎ লোকনিৱহঃ সানন্দোঽভৱৎ|
eṣu vākyeṣu kathiteṣu tasya vipakṣāḥ salajjā jātāḥ kintu tena kṛtasarvvamahākarmmakāraṇāt lokanivahaḥ sānando'bhavat|
18 ১৮ অনন্তৰং সোৱদদ্ ঈশ্ৱৰস্য ৰাজ্যং কস্য সদৃশং? কেন তদুপমাস্যামি?
anantaraṁ sovadad īśvarasya rājyaṁ kasya sadṛśaṁ? kena tadupamāsyāmi?
19 ১৯ যৎ সৰ্ষপবীজং গৃহীৎৱা কশ্চিজ্জন উদ্যান উপ্তৱান্ তদ্ বীজমঙ্কুৰিতং সৎ মহাৱৃক্ষোঽজাযত, ততস্তস্য শাখাসু ৱিহাযসীযৱিহগা আগত্য ন্যূষুঃ, তদ্ৰাজ্যং তাদৃশেন সৰ্ষপবীজেন তুল্যং|
yat sarṣapabījaṁ gṛhītvā kaścijjana udyāna uptavān tad bījamaṅkuritaṁ sat mahāvṛkṣo'jāyata, tatastasya śākhāsu vihāyasīyavihagā āgatya nyūṣuḥ, tadrājyaṁ tādṛśena sarṣapabījena tulyaṁ|
20 ২০ পুনঃ কথযামাস, ঈশ্ৱৰস্য ৰাজ্যং কস্য সদৃশং ৱদিষ্যামি? যৎ কিণ্ৱং কাচিৎ স্ত্ৰী গৃহীৎৱা দ্ৰোণত্ৰযপৰিমিতগোধূমচূৰ্ণেষু স্থাপযামাস,
punaḥ kathayāmāsa, īśvarasya rājyaṁ kasya sadṛśaṁ vadiṣyāmi? yat kiṇvaṁ kācit strī gṛhītvā droṇatrayaparimitagodhūmacūrṇeṣu sthāpayāmāsa,
21 ২১ ততঃ ক্ৰমেণ তৎ সৰ্ৱ্ৱগোধূমচূৰ্ণং ৱ্যাপ্নোতি, তস্য কিণ্ৱস্য তুল্যম্ ঈশ্ৱৰস্য ৰাজ্যং|
tataḥ krameṇa tat sarvvagodhūmacūrṇaṁ vyāpnoti, tasya kiṇvasya tulyam īśvarasya rājyaṁ|
22 ২২ ততঃ স যিৰূশালম্নগৰং প্ৰতি যাত্ৰাং কৃৎৱা নগৰে নগৰে গ্ৰামে গ্ৰামে সমুপদিশন্ জগাম|
tataḥ sa yirūśālamnagaraṁ prati yātrāṁ kṛtvā nagare nagare grāme grāme samupadiśan jagāma|
23 ২৩ তদা কশ্চিজ্জনস্তং পপ্ৰচ্ছ, হে প্ৰভো কিং কেৱলম্ অল্পে লোকাঃ পৰিত্ৰাস্যন্তে?
tadā kaścijjanastaṁ papraccha, he prabho kiṁ kevalam alpe lokāḥ paritrāsyante?
24 ২৪ ততঃ স লোকান্ উৱাচ, সংকীৰ্ণদ্ৱাৰেণ প্ৰৱেষ্টুং যতঘ্ৱং, যতোহং যুষ্মান্ ৱদামি, বহৱঃ প্ৰৱেষ্টুং চেষ্টিষ্যন্তে কিন্তু ন শক্ষ্যন্তি|
tataḥ sa lokān uvāca, saṁkīrṇadvāreṇa praveṣṭuṁ yataghvaṁ, yatohaṁ yuṣmān vadāmi, bahavaḥ praveṣṭuṁ ceṣṭiṣyante kintu na śakṣyanti|
25 ২৫ গৃহপতিনোত্থায দ্ৱাৰে ৰুদ্ধে সতি যদি যূযং বহিঃ স্থিৎৱা দ্ৱাৰমাহত্য ৱদথ, হে প্ৰভো হে প্ৰভো অস্মৎকাৰণাদ্ দ্ৱাৰং মোচযতু, ততঃ স ইতি প্ৰতিৱক্ষ্যতি, যূযং কুত্ৰত্যা লোকা ইত্যহং ন জানামি|
gṛhapatinotthāya dvāre ruddhe sati yadi yūyaṁ bahiḥ sthitvā dvāramāhatya vadatha, he prabho he prabho asmatkāraṇād dvāraṁ mocayatu, tataḥ sa iti prativakṣyati, yūyaṁ kutratyā lokā ityahaṁ na jānāmi|
26 ২৬ তদা যূযং ৱদিষ্যথ, তৱ সাক্ষাদ্ ৱযং ভেজনং পানঞ্চ কৃতৱন্তঃ, ৎৱঞ্চাস্মাকং নগৰস্য পথি সমুপদিষ্টৱান্|
tadā yūyaṁ vadiṣyatha, tava sākṣād vayaṁ bhejanaṁ pānañca kṛtavantaḥ, tvañcāsmākaṁ nagarasya pathi samupadiṣṭavān|
27 ২৭ কিন্তু স ৱক্ষ্যতি, যুষ্মানহং ৱদামি, যূযং কুত্ৰত্যা লোকা ইত্যহং ন জানামি; হে দুৰাচাৰিণো যূযং মত্তো দূৰীভৱত|
kintu sa vakṣyati, yuṣmānahaṁ vadāmi, yūyaṁ kutratyā lokā ityahaṁ na jānāmi; he durācāriṇo yūyaṁ matto dūrībhavata|
28 ২৮ তদা ইব্ৰাহীমং ইস্হাকং যাকূবঞ্চ সৰ্ৱ্ৱভৱিষ্যদ্ৱাদিনশ্চ ঈশ্ৱৰস্য ৰাজ্যং প্ৰাপ্তান্ স্ৱাংশ্চ বহিষ্কৃতান্ দৃষ্ট্ৱা যূযং ৰোদনং দন্তৈৰ্দন্তঘৰ্ষণঞ্চ কৰিষ্যথ|
tadā ibrāhīmaṁ ishākaṁ yākūbañca sarvvabhaviṣyadvādinaśca īśvarasya rājyaṁ prāptān svāṁśca bahiṣkṛtān dṛṣṭvā yūyaṁ rodanaṁ dantairdantagharṣaṇañca kariṣyatha|
29 ২৯ অপৰঞ্চ পূৰ্ৱ্ৱপশ্চিমদক্ষিণোত্তৰদিগ্ভ্যো লোকা আগত্য ঈশ্ৱৰস্য ৰাজ্যে নিৱৎস্যন্তি|
aparañca pūrvvapaścimadakṣiṇottaradigbhyo lokā āgatya īśvarasya rājye nivatsyanti|
30 ৩০ পশ্যতেত্থং শেষীযা লোকা অগ্ৰা ভৱিষ্যন্তি, অগ্ৰীযা লোকাশ্চ শেষা ভৱিষ্যন্তি|
paśyatetthaṁ śeṣīyā lokā agrā bhaviṣyanti, agrīyā lokāśca śeṣā bhaviṣyanti|
31 ৩১ অপৰঞ্চ তস্মিন্ দিনে কিযন্তঃ ফিৰূশিন আগত্য যীশুং প্ৰোচুঃ, বহিৰ্গচ্ছ, স্থানাদস্মাৎ প্ৰস্থানং কুৰু, হেৰোদ্ ৎৱাং জিঘাংসতি|
aparañca tasmin dine kiyantaḥ phirūśina āgatya yīśuṁ procuḥ, bahirgaccha, sthānādasmāt prasthānaṁ kuru, herod tvāṁ jighāṁsati|
32 ৩২ ততঃ স প্ৰত্যৱোচৎ পশ্যতাদ্য শ্ৱশ্চ ভূতান্ ৱিহাপ্য ৰোগিণোঽৰোগিণঃ কৃৎৱা তৃতীযেহ্নি সেৎস্যামি, কথামেতাং যূযমিৎৱা তং ভূৰিমাযং ৱদত|
tataḥ sa pratyavocat paśyatādya śvaśca bhūtān vihāpya rogiṇo'rogiṇaḥ kṛtvā tṛtīyehni setsyāmi, kathāmetāṁ yūyamitvā taṁ bhūrimāyaṁ vadata|
33 ৩৩ তত্ৰাপ্যদ্য শ্ৱঃ পৰশ্ৱশ্চ মযা গমনাগমনে কৰ্ত্তৱ্যে, যতো হেতো ৰ্যিৰূশালমো বহিঃ কুত্ৰাপি কোপি ভৱিষ্যদ্ৱাদী ন ঘানিষ্যতে|
tatrāpyadya śvaḥ paraśvaśca mayā gamanāgamane karttavye, yato heto ryirūśālamo bahiḥ kutrāpi kopi bhaviṣyadvādī na ghāniṣyate|
34 ৩৪ হে যিৰূশালম্ হে যিৰূশালম্ ৎৱং ভৱিষ্যদ্ৱাদিনো হংসি তৱান্তিকে প্ৰেৰিতান্ প্ৰস্তৰৈৰ্মাৰযসি চ, যথা কুক্কুটী নিজপক্ষাধঃ স্ৱশাৱকান্ সংগৃহ্লাতি, তথাহমপি তৱ শিশূন্ সংগ্ৰহীতুং কতিৱাৰান্ ঐচ্ছং কিন্তু ৎৱং নৈচ্ছঃ|
he yirūśālam he yirūśālam tvaṁ bhaviṣyadvādino haṁsi tavāntike preritān prastarairmārayasi ca, yathā kukkuṭī nijapakṣādhaḥ svaśāvakān saṁgṛhlāti, tathāhamapi tava śiśūn saṁgrahītuṁ kativārān aicchaṁ kintu tvaṁ naicchaḥ|
35 ৩৫ পশ্যত যুষ্মাকং ৱাসস্থানানি প্ৰোচ্ছিদ্যমানানি পৰিত্যক্তানি চ ভৱিষ্যন্তি; যুষ্মানহং যথাৰ্থং ৱদামি, যঃ প্ৰভো ৰ্নাম্নাগচ্ছতি স ধন্য ইতি ৱাচং যাৱৎকালং ন ৱদিষ্যথ, তাৱৎকালং যূযং মাং ন দ্ৰক্ষ্যথ|
paśyata yuṣmākaṁ vāsasthānāni procchidyamānāni parityaktāni ca bhaviṣyanti; yuṣmānahaṁ yathārthaṁ vadāmi, yaḥ prabho rnāmnāgacchati sa dhanya iti vācaṁ yāvatkālaṁ na vadiṣyatha, tāvatkālaṁ yūyaṁ māṁ na drakṣyatha|

< লূকঃ 13 >