< Luke 11 >

1 Sûnkhat chu Jisua'n, mun inkhata chubai a thoa. A zoiin chu, a ruoisi inkhatin, “Pumapa, John'n a ruoisingei chubai tho a minchu ngei ngâi angin keini khom chubai tho mi minchu roh,” a tia.
anantaraṁ sa kasmiṁścit sthānē prārthayata tatsamāptau satyāṁ tasyaikaḥ śiṣyastaṁ jagāda hē prabhō yōhan yathā svaśiṣyān prārthayitum upadiṣṭavān tathā bhavānapyasmān upadiśatu|
2 Hanchu, Jisua'n an kôma, “Chubai nin thoa anîn chu hi ang hin ti roi: ‘Kin Pa: Ni riming inthieng mirit om rese; Ne Rêngram juong tung rese.
tasmāt sa kathayāmāsa, prārthanakālē yūyam itthaṁ kathayadhvaṁ, hē asmākaṁ svargasthapitastava nāma pūjyaṁ bhavatu; tava rājatvaṁ bhavatu; svargē yathā tathā pr̥thivyāmapi tavēcchayā sarvvaṁ bhavatu|
3 Nîngtin kin sâk rang anâng ngei mi pêk roh.
pratyaham asmākaṁ prayōjanīyaṁ bhōjyaṁ dēhi|
4 Kin sietnangei mi ngâidam roh, Keini khomin, kin chunga saloi tho ngei kin ngâidam ngâi sikin, Minsinna intakna mi tuong no roh,’” a tipe ngeia.
yathā vayaṁ sarvvān aparādhinaḥ kṣamāmahē tathā tvamapi pāpānyasmākaṁ kṣamasva| asmān parīkṣāṁ mānaya kintu pāpātmanō rakṣa|
5 Hanchu, Jisua'n a ruoisingei kôma, “Tumakhatin, jânchima a malpa ina se senla, ‘Mal, vâipôl tâpthum ni lei sem roh.
paścāt sōparamapi kathitavān yadi yuṣmākaṁ kasyacid bandhustiṣṭhati niśīthē ca tasya samīpaṁ sa gatvā vadati,
6 Ka malpa khuola a honga, ite man sâk rang lak nei mu-unga!’” ti senla.
hē bandhō pathika ēkō bandhu rmama nivēśanam āyātaḥ kintu tasyātithyaṁ karttuṁ mamāntikē kimapi nāsti, ataēva pūpatrayaṁ mahyam r̥ṇaṁ dēhi;
7 A malpan in sûng renga, “Ni hong jêl khâi no roh, inkhâr ka kal zoia, ka nâingei leh kin jâl kêng ani zoi. Inthoiin ite nang pêk thei khâi no ning!” ti ta senla.
tadā sa yadi gr̥hamadhyāt prativadati māṁ mā kliśāna, idānīṁ dvāraṁ ruddhaṁ śayanē mayā saha bālakāśca tiṣṭhanti tubhyaṁ dātum utthātuṁ na śaknōmi,
8 Hanchu, a mal ni nia, inthoiin nang a hong pêk no nâka, inzak loia ne ngênrît sikin inthoiin nu nuom dôr nang hong pêk a tih, a tia.
tarhi yuṣmānahaṁ vadāmi, sa yadi mitratayā tasmai kimapi dātuṁ nōttiṣṭhati tathāpi vāraṁ vāraṁ prārthanāta utthāpitaḥ san yasmin tasya prayōjanaṁ tadēva dāsyati|
9 “Masikin nangni ki ti, zong roi, ipêk nîng nin tih, rok roi man nin tih, tôk roi inkhâr mo-ong pe nîng nin tih.
ataḥ kāraṇāt kathayāmi, yācadhvaṁ tatō yuṣmabhyaṁ dāsyatē, mr̥gayadhvaṁ tata uddēśaṁ prāpsyatha, dvāram āhata tatō yuṣmabhyaṁ dvāraṁ mōkṣyatē|
10 Asikchu, tutu a zong kai chu ipêk nîng an ta, a rok kaiin chu man an ta, a tôk kai chu inkhâr mo-ong pe nîng an tih.
yō yācatē sa prāpnōti, yō mr̥gayatē sa ēvōddēśaṁ prāpnōti, yō dvāram āhanti tadarthaṁ dvāraṁ mōcyatē|
11 Nangni lâia pangei hin, nin nâingeiin ngâ nangni zong rese ngei, murûl pêk ung mo?
putrēṇa pūpē yācitē tasmai pāṣāṇaṁ dadāti vā matsyē yācitē tasmai sarpaṁ dadāti
12 Nôn chu, ârtui nangni zong rese ngei, âinuvet pêk ung mo?
vā aṇḍē yācitē tasmai vr̥ścikaṁ dadāti yuṣmākaṁ madhyē ka ētādr̥śaḥ pitāstē?
13 Nangni misaloi ngeiin luo, nin nâingei neinun sa pêkna chang nin rietin te, nin Pa invâna omin vângin chu a nâingei idôra mo Ratha Inthieng ai pêk ok rang na! a zongpu murdi chu” a tia.
tasmādēva yūyamabhadrā api yadi svasvabālakēbhya uttamāni dravyāṇi dātuṁ jānītha tarhyasmākaṁ svargasthaḥ pitā nijayācakēbhyaḥ kiṁ pavitram ātmānaṁ na dāsyati?
14 Hanchu, Jisua'n ramkhori chong theiloi inkhat a rujûlpaia, a jôk suole chu miriem chong theiloi hah a chong thei zoia. Mipuingei han an kamâm sabaka.
anantaraṁ yīśunā kasmāccid ēkasmin mūkabhūtē tyājitē sati sa bhūtatyaktō mānuṣō vākyaṁ vaktum ārēbhē; tatō lōkāḥ sakalā āścaryyaṁ mēnirē|
15 Ania, mi senkhatin chu, ramkhori rêngpa, Beelzebul kêng, rujûlpai theina ranak a pêk ani, an tia.
kintu tēṣāṁ kēcidūcu rjanōyaṁ bālasibūbā arthād bhūtarājēna bhūtān tyājayati|
16 Senkhatin chu ama min ôkna rangin, Pathien renga sininkhel sin rangin an tia.
taṁ parīkṣituṁ kēcid ākāśīyam ēkaṁ cihnaṁ darśayituṁ taṁ prārthayāñcakrirē|
17 Ania, Jisua'n an mindonna a rieta, masikin an kôma, “Kho ram khom insena anni le anni indoi kai chu ram an tih, insûngkuo khom anni le anni indoi kai chu inmang an tih.
tadā sa tēṣāṁ manaḥkalpanāṁ jñātvā kathayāmāsa, kasyacid rājyasya lōkā yadi parasparaṁ virundhanti tarhi tad rājyam naśyati; kēcid gr̥hasthā yadi parasparaṁ virundhanti tarhi tēpi naśyanti|
18 Soitan rêngram khom pâl sinin anni le anni an indoiin te, inmo ânding ranga? Inmo, Beelzebulin rachamneina a pêka ramkhoringei a rujûlpai ngei ni nan ti thei,” a tipe ngeia.
tathaiva śaitānapi svalōkān yadi viruṇaddhi tadā tasya rājyaṁ kathaṁ sthāsyati? bālasibūbāhaṁ bhūtān tyājayāmi yūyamiti vadatha|
19 Ma anga Beelzebul sika ku rujûlpai ngâi anin le, nin nûkjûi ngeiin tu sikin mo an rujûlpai ngâi? Anni han nin dikloi ani iti nangni an minthâr ani.
yadyahaṁ bālasibūbā bhūtān tyājayāmi tarhi yuṣmākaṁ santānāḥ kēna tyājayanti? tasmāt taēva kathāyā ētasyā vicārayitārō bhaviṣyanti|
20 Hanchu, Pathien rachama ramkhoringei ka rujûlpai ngâi anin chu, Pathien Rêngram nin kôma ajuongtung tatak ani zoi a minthâr ani.
kintu yadyaham īśvarasya parākramēṇa bhūtān tyājayāmi tarhi yuṣmākaṁ nikaṭam īśvarasya rājyamavaśyam upatiṣṭhati|
21 “Mi râtin râlrovo kipa, a in a ngâkin chu, a neinuntin mojôkin a om ngâi.
balavān pumān susajjamānō yatikālaṁ nijāṭṭālikāṁ rakṣati tatikālaṁ tasya dravyaṁ nirupadravaṁ tiṣṭhati|
22 Ania ama nêka rât uolin a hong doia, a menên chu, ân tûngna râlrovo nâm a lâk pea, a neinun ai lâk pe khom a sem minzar ngâi.
kintu tasmād adhikabalaḥ kaścidāgatya yadi taṁ jayati tarhi yēṣu śastrāstrēṣu tasya viśvāsa āsīt tāni sarvvāṇi hr̥tvā tasya dravyāṇi gr̥hlāti|
23 Tutu keima tienga kop loi kai chu midoi ania, tutu ni mintûp pui loi kai chu a chekminchâi ani.”
ataḥ kāraṇād yō mama sapakṣō na sa vipakṣaḥ, yō mayā saha na saṁgr̥hlāti sa vikirati|
24 Ratha saloi hah, mi sûng renga a jôkpaia anîn chu, tui boina rama inngam mun rokin a chai titira, a man loi tena chu, “Ki ina kîrnôk ki tih” a tia.
aparañca amēdhyabhūtō mānuṣasyāntarnirgatya śuṣkasthānē bhrāntvā viśrāmaṁ mr̥gayatē kintu na prāpya vadati mama yasmād gr̥hād āgatōhaṁ punastad gr̥haṁ parāvr̥tya yāmi|
25 A hongkîr nôkin chu, in phiet min saia cherêl diem a mua.
tatō gatvā tad gr̥haṁ mārjitaṁ śōbhitañca dr̥ṣṭvā
26 Hanchu a se nôka, ratha saloi dang sari, ama nêka puoloi uol a hong tuonga, an lûta, an om ngâi. Masikin ma miriem omdân anûka hah chu a motona nêkin a siet uol ngâi.
tatkṣaṇam apagatya svasmādapi durmmatīn aparān saptabhūtān sahānayati tē ca tadgr̥haṁ paviśya nivasanti| tasmāt tasya manuṣyasya prathamadaśātaḥ śēṣadaśā duḥkhatarā bhavati|
27 Jisua'n ha chong hah a misîr zoiin chu, mipui lâi renga nupang inkhat a hêta, “Nupang nang a vonga nang a donsûinu chu satvur ani,” a tia.
asyāḥ kathāyāḥ kathanakālē janatāmadhyasthā kācinnārī tamuccaiḥsvaraṁ prōvāca, yā yōṣit tvāṁ garbbhē'dhārayat stanyamapāyayacca saiva dhanyā|
28 Jisua'n a thuona, “Pathien chong rieta a jôm ngei chu satvur anni uol,” a tipea.
kintu sōkathayat yē paramēśvarasya kathāṁ śrutvā tadanurūpam ācaranti taēva dhanyāḥ|
29 Mipuingeiin an ûmhur lâiin Jisua'n, atûnlai mingei hih idôra siet mo anni zoi? Sininkhêl an zonga, hannisenla, Jonah minsinna pênna chu ite minsinna dang ipêk ni no nih.
tataḥ paraṁ tasyāntikē bahulōkānāṁ samāgamē jātē sa vaktumārēbhē, ādhunikā duṣṭalōkāścihnaṁ draṣṭumicchanti kintu yūnasbhaviṣyadvādinaścihnaṁ vinānyat kiñciccihnaṁ tān na darśayiṣyatē|
30 Nineveh, khuo mingei ranga dêipu Jonah minsinna ai ni anga han atûnlâi mingei rangin chu, Miriem Nâipasal hih minsinna nîng a tih.
yūnas tu yathā nīnivīyalōkānāṁ samīpē cihnarūpōbhavat tathā vidyamānalōkānām ēṣāṁ samīpē manuṣyaputrōpi cihnarūpō bhaviṣyati|
31 Roijêk Nîn chu Thang tienga Rêngnu Sheba lân ding a ta, atûnlâi mingei theiloimintum a tih. Rêng Solomon vârna rangâi rang pielin ram latak renga a hong sikin. Nangni ki ril Rêng Solomon nêka lien uol hin a om.
vicārasamayē idānīntanalōkānāṁ prātikūlyēna dakṣiṇadēśīyā rājñī prōtthāya tān dōṣiṇaḥ kariṣyati, yataḥ sā rājñī sulēmāna upadēśakathāṁ śrōtuṁ pr̥thivyāḥ sīmāta āgacchat kintu paśyata sulēmānōpi gurutara ēkō janō'smin sthānē vidyatē|
32 Roijêk Nîn chu Nineveh mingei khom hong inding an ta, theiloi nangni min tum an tih. Jonah chong a rila an sietna renga an insîr sikin. Nangni ki ril Jonah nêka lien uol hin a om, a tia.
aparañca vicārasamayē nīnivīyalōkā api varttamānakālikānāṁ lōkānāṁ vaiparītyēna prōtthāya tān dōṣiṇaḥ kariṣyanti, yatō hētōstē yūnasō vākyāt cittāni parivarttayāmāsuḥ kintu paśyata yūnasōtigurutara ēkō janō'smin sthānē vidyatē|
33 Tutên, châti mockokin, thupin bêl nuoia dar ngâi mak, a darna muna kêng an dar ngâi, mi a lût murdi'n avâr an mu theina rangin.
pradīpaṁ prajvālya drōṇasyādhaḥ kutrāpi guptasthānē vā kōpi na sthāpayati kintu gr̥hapravēśibhyō dīptiṁ dātaṁ dīpādhārōparyyēva sthāpayati|
34 Nin mitngei hi nin takpuma meivâr ang ani. Nin mit avârin chu, nin takpum khom a vâr iema, nin mit a sieta anîn chu nin takpum khom a jîngkhap ani.
dēhasya pradīpaścakṣustasmādēva cakṣu ryadi prasannaṁ bhavati tarhi tava sarvvaśarīraṁ dīptimad bhaviṣyati kintu cakṣu ryadi malīmasaṁ tiṣṭhati tarhi sarvvaśarīraṁ sāndhakāraṁ sthāsyati|
35 Masikin, singthei roi, nin vâr ajîng loina rangin.
asmāt kāraṇāt tavāntaḥsthaṁ jyōti ryathāndhakāramayaṁ na bhavati tadarthē sāvadhānō bhava|
36 Hanchu, châtiin, nangni ai êlminvâr iem ngâi anga han nin takpum abâk ajîngna boi riekin, nin pumin vâr iem a tih.
yataḥ śarīrasya kutrāpyaṁśē sāndhakārē na jātē sarvvaṁ yadi dīptimat tiṣṭhati tarhi tubhyaṁ dīptidāyiprōjjvalan pradīpa iva tava savarvaśarīraṁ dīptimad bhaviṣyati|
37 Hanchu, Jisua a chong zoiin chu, Pharisee inkhatin ama leh bu nêk rangin a siela, male a sea, bu nêk rangin ânsunga.
ētatkathāyāḥ kathanakālē phiruśyēkō bhējanāya taṁ nimantrayāmāsa, tataḥ sa gatvā bhōktum upavivēśa|
38 Pharisee han, Jisua kut rusûk loia khalâi a ot a mûn chu a kamâm oka.
kintu bhōjanāt pūrvvaṁ nāmāṅkṣīt ētad dr̥ṣṭvā sa phiruśyāścaryyaṁ mēnē|
39 Hanchu, Pumapa'n a kôma, “Nangni Phariseengei, kilât le bukhêng apêntieng nin minsâia, ania, nin sûng tieng chu huongna le sietna sip ani.
tadā prabhustaṁ prōvāca yūyaṁ phirūśilōkāḥ pānapātrāṇāṁ bhōjanapātrāṇāñca bahiḥ pariṣkurutha kintu yuṣmākamanta rdaurātmyai rduṣkriyābhiśca paripūrṇaṁ tiṣṭhati|
40 Mo ngei, apêntienga sinpu, Pathien'n asûng tieng khom ai sin nimak mo?
hē sarvvē nirbōdhā yō bahiḥ sasarja sa ēva kimanta rna sasarja?
41 Ni kilât le bukhênga om hah inriengngei pêk inla hanchu, neinuntin inthieng let a tih.”
tata ēva yuṣmābhirantaḥkaraṇaṁ (īśvarāya) nivēdyatāṁ tasmin kr̥tē yuṣmākaṁ sarvvāṇi śucitāṁ yāsyanti|
42 “Nangni Phariseengei nin chung ântak bah na! nin neinun manvâng, lêngmesêr, chimu murdi, sômakhat Pathien nin pêka, hannisenla, indikna le lungkhamna chu nin seleta, ha tak hah kêng nin sintum, adangngei khom selet uol loiin.
kintu hanta phirūśigaṇā yūyaṁ nyāyam īśvarē prēma ca parityajya pōdināyā arudādīnāṁ sarvvēṣāṁ śākānāñca daśamāṁśān dattha kintu prathamaṁ pālayitvā śēṣasyālaṅghanaṁ yuṣmākam ucitamāsīt|
43 Nangni Phariseengei nin chung ântak bah na! Inkhom ina sukmun asa nin midita, bazar muna mingei nangni an jâ nin rangâi minluta.
hā hā phirūśinō yūyaṁ bhajanagēhē prōccāsanē āpaṇēṣu ca namaskārēṣu prīyadhvē|
44 Nin chung ântak bah na! Thân muruo sîntholoi mîn riet loia a chunga an lôn ang hah nin ni,” a tia.
vata kapaṭinō'dhyāpakāḥ phirūśinaśca lōkāyat śmaśānam anupalabhya tadupari gacchanti yūyam tādr̥gaprakāśitaśmaśānavād bhavatha|
45 Hanchu, Balam minchupu lâia inkhatin, a kôma, “Minchupu, ma ni ti hah keini khom mi na êrona kêng” a tia.
tadānīṁ vyavasthāpakānām ēkā yīśumavadat, hē upadēśaka vākyēnēdr̥śēnāsmāsvapi dōṣam ārōpayasi|
46 Jisua'n a thuona, “Nangni, Balam minchupungei khom nin chung ântak, mi chunga pêl ântak, puok rik nan bânga, a pêlpui rangin chu nin kutmitin le luo tôn mak chei.
tataḥ sa uvāca, hā hā vyavasthāpakā yūyam mānuṣāṇām upari duḥsahyān bhārān nyasyatha kintu svayam ēkāṅgulyāpi tān bhārān na spr̥śatha|
47 Nin chung ântak bah na! Nin richibul ngeiin an ithat dêipungei thân nin sinsiema.
hanta yuṣmākaṁ pūrvvapuruṣā yān bhaviṣyadvādinō'vadhiṣustēṣāṁ śmaśānāni yūyaṁ nirmmātha|
48 Nin richibul ngeiin dêipungei an lei that hah nangnin khom nin pompui minennân an thânngei nin sinsiema.
tēnaiva yūyaṁ svapūrvvapuruṣāṇāṁ karmmāṇi saṁmanyadhvē tadēva sapramāṇaṁ kurutha ca, yatastē tānavadhiṣuḥ yūyaṁ tēṣāṁ śmaśānāni nirmmātha|
49 Masikin, Pathien vârnân, Dêipungei le Thangtheingei tîr ka ta, senkhatngei that an ta, senkhatngei dûk mintong an tih,” a tia.
ataēva īśvarasya śāstrē prōktamasti tēṣāmantikē bhaviṣyadvādinaḥ prēritāṁśca prēṣayiṣyāmi tatastē tēṣāṁ kāṁścana haniṣyanti kāṁścana tāḍaśṣyinti|
50 Masikin rammuol insieng renga dêipungei an lei that sikin, atûnlâi mingei hih dûk mintong nîng an tih.
ētasmāt kāraṇāt hābilaḥ śōṇitapātamārabhya mandirayajñavēdyō rmadhyē hatasya sikhariyasya raktapātaparyyantaṁ
51 Abel an that renga Zakariah dênin, ama vâng chu mâichâm le Muninthieng kâra that ani. Nangni ki ti, masik piela han atûnlâi mingei dûk mintong nîng an tih.
jagataḥ sr̥ṣṭimārabhya pr̥thivyāṁ bhaviṣyadvādināṁ yatiraktapātā jātāstatīnām aparādhadaṇḍā ēṣāṁ varttamānalōkānāṁ bhaviṣyanti, yuṣmānahaṁ niścitaṁ vadāmi sarvvē daṇḍā vaṁśasyāsya bhaviṣyanti|
52 Balam minchupungei khom nin chung ântak bah na! Rietna inkhâr in ongna chabi nin vonga, nangni lak lût no tunuia, a lût rang a nuomngei tena nin khapa.
hā hā vyavasthapakā yūyaṁ jñānasya kuñcikāṁ hr̥tvā svayaṁ na praviṣṭā yē pravēṣṭuñca prayāsinastānapi pravēṣṭuṁ vāritavantaḥ|
53 Hanchu, Jisua'n ha mun a mâkin chu, Balam minchupungei le Phariseengeiin an dema chong rekel tamtak an rekela.
itthaṁ kathākathanād adhyāpakāḥ phirūśinaśca satarkāḥ
54 Thuonna minchâi a neia sûr theina rangin an muruong chien ani.
santastamapavadituṁ tasya kathāyā dōṣaṁ dharttamicchantō nānākhyānakathanāya taṁ pravarttayituṁ kōpayituñca prārēbhirē|

< Luke 11 >