< Yohana 18 >

1 O Yesu nayanga enongwa ezi, asogoye na bhanafunzi bhakwe ahwenyezye entebha ye Kidron, hwa hwali ne bustani, huula omwene na bhanafunzi bhakwe bhahinjila muhati yakwe.
tāḥ kathāḥ kathayitvā yīśuḥ śiṣyānādāya kidronnāmakaṁ srota uttīryya śiṣyaiḥ saha tatratyodyānaṁ prāviśat|
2 Esheshi ola oYuda, wahanzaga ahugalushe, wope aimenye eshemu eyo, afuatanaje oYesu abhalaga husehemu ela mara hahinji abhalaga na bhanafunzi bhakwe.
kintu viśvāsaghātiyihūdāstat sthānaṁ paricīyate yato yīśuḥ śiṣyaiḥ sārddhaṁ kadācit tat sthānam agacchat|
3 Wope oYuda, nawapata ikundi lya sikari na maofisa afume hwa gosi adimi bhahenza ne tala, ikurunzi ne silaha.
tadā sa yihūdāḥ sainyagaṇaṁ pradhānayājakānāṁ phirūśināñca padātigaṇañca gṛhītvā pradīpān ulkān astrāṇi cādāya tasmin sthāna upasthitavān|
4 Wope oYesu, ohu amenye shila hantu hahali habhombeha zaidi yakwe ahwifumizye hwitazi na abhabhozya, “Wenu wamuhumwanza?”
svaṁ prati yad ghaṭiṣyate taj jñātvā yīśuragresaraḥ san tānapṛcchat kaṁ gaveṣayatha?
5 Wope wajile, oYesu Mnazareti.” O Yesu abhabhozya, “Ane nene” Wope oYuda wagalushe oYesu ahali ayemeleye na asikari bhala.
te pratyavadan, nāsaratīyaṁ yīśuṁ; tato yīśuravādīd ahameva saḥ; taiḥ saha viśvāsaghātī yihūdāścātiṣṭhat|
6 Eshi eshi embabhozya, “Ane nene” bhawela shingunga bhagwa pansi.
tadāhameva sa tasyaitāṁ kathāṁ śrutvaiva te paścādetya bhūmau patitāḥ|
7 Wabhabhozya nantele, “Wenu wa muhumwanza? Bhope waga nantele “oYesu Munazareti.”
tato yīśuḥ punarapi pṛṣṭhavān kaṁ gaveṣayatha? tataste pratyavadan nāsaratīyaṁ yīśuṁ|
8 O Yesu wabhobhozya, “Embabhozezye aje ana nene; eshi nkashe munaanza ane, bhaleshi ebha abhnje bhabhalaje.”
tadā yīśuḥ pratyuditavān ahameva sa imāṁ kathāmacakatham; yadi māmanvicchatha tarhīmān gantuṁ mā vārayata|
9 Ega gali esho aje lila izu likamilishe; pala nayangaga; hwa bhala bhohampiye, senatezizye hata weka.”
itthaṁ bhūte mahyaṁ yāllokān adadāsteṣām ekamapi nāhārayam imāṁ yāṁ kathāṁ sa svayamakathayat sā kathā saphalā jātā|
10 O Simoni Petro, waali ni panga, wega nahudumule ikutu lya hundeelo oboyi wa Dimi ogosi. Ni tawa lyakwe oboyi ola ali yo Malko.
tadā śimonpitarasya nikaṭe khaṅgalsthiteḥ sa taṁ niṣkoṣaṁ kṛtvā mahāyājakasya mālkhanāmānaṁ dāsam āhatya tasya dakṣiṇakarṇaṁ chinnavān|
11 O Yesu abhozya oPetro, “Wezya ipanga lyaho hu ala yakwe. Yenu ensamwelee eshikombe shila shampiye oDaada?”
tato yīśuḥ pitaram avadat, khaṅgaṁ koṣe sthāpaya mama pitā mahyaṁ pātuṁ yaṁ kaṁsam adadāt tenāhaṁ kiṁ na pāsyāmi?
12 Eshi lila ikundi lya skari na jemedari, na boyi bha Yahudi, bhakhata oYesu na hupinye.
tadā sainyagaṇaḥ senāpati ryihūdīyānāṁ padātayaśca yīśuṁ ghṛtvā baddhvā hānannāmnaḥ kiyaphāḥ śvaśurasya samīpaṁ prathamam anayan|
13 Wope walongola nasoti pa hwa Anasi, amwane ali khoi wa Kayaafa, ola wali wa Dimi ogosi omwaha ogwo.
sa kiyaphāstasmin vatsare mahāyājatvapade niyuktaḥ
14 O Kayafa wabhapiye oushauri Ayahudi yahanziwaga aje omuntu omo afwe husababu ya bhantu.
san sādhāraṇalokānāṁ maṅgalārtham ekajanasya maraṇamucitam iti yihūdīyaiḥ sārddham amantrayat|
15 O Simoni oPetro alondoleye oYesu, na shesho omwanafunzi wamwabho. Nola omwanafunzi ali afamahamiha hwa dimi ogosi, wope ahinjila pandwemo no Yesu mwibehewa ilya Chungaji ogosi;
tadā śimonpitaro'nyaikaśiṣyaśca yīśoḥ paścād agacchatāṁ tasyānyaśiṣyasya mahāyājakena paricitatvāt sa yīśunā saha mahāyājakasyāṭṭālikāṁ prāviśat|
16 o Petro ali ayemeleye honze hu ndiango. Ola omwanafunzi wa manyishe hwa dimi ogosi, afumile honze abhala ayanje nola oshe oboyi waalindaga ondiango na humwinjizye oPetro.
kintu pitaro bahirdvārasya samīpe'tiṣṭhad ataeva mahāyājakena paricitaḥ sa śiṣyaḥ punarbahirgatvā dauvāyikāyai kathayitvā pitaram abhyantaram ānayat|
17 Ola oboyi walindaga ondiango, abhozezye oPetro, “Aje awe solo pandwemo na bhantu bha muntu ono?” Wope ajile, “Ane wenje.”
tadā sa dvārarakṣikā pitaram avadat tvaṁ kiṁ na tasya mānavasya śiṣyaḥ? tataḥ sovadad ahaṁ na bhavāmi|
18 Na bhala aboyi bha gosi bhahemeleye apantu pala; bhapembile omwoto afuatanaje hwali isasa, na shesho bhali bhahwota omwoto aje apate ilyoto. Wope oPetro ali nabho, ahwote omwoto ali ayemeleye.
tataḥ paraṁ yatsthāne dāsāḥ padātayaśca śītahetoraṅgārai rvahniṁ prajvālya tāpaṁ sevitavantastatsthāne pitarastiṣṭhan taiḥ saha vahnitāpaṁ sevitum ārabhata|
19 Odimi ogosi abhozezye oYesu ahusu abhanafunzi bhakwe ne nsambelezyo zyakwe.
tadā śiṣyeṣūpadeśe ca mahāyājakena yīśuḥ pṛṣṭaḥ
20 O Yesu ajile, “Enjebho zyezye pazelu ensi; Ane na sambelezezye wilawila mshibhanza na pantu pala Ayahudi pabhabhonganaga. Nane senayanjile lyalyonti.
san pratyuktavān sarvvalokānāṁ samakṣaṁ kathāmakathayaṁ guptaṁ kāmapi kathāṁ na kathayitvā yat sthānaṁ yihūdīyāḥ satataṁ gacchanti tatra bhajanagehe mandire cāśikṣayaṁ|
21 Yenu mwabhozezyaga? Bhabhozyaji ahusu hala hanayanjile. Ebha abhantu bhamenye amambo gananjile.
mattaḥ kutaḥ pṛcchasi? ye janā madupadeśam aśṛṇvan tāneva pṛccha yadyad avadaṁ te tat jāninta|
22 O Yesu nahayanga ezyo, omo wa gosi ali ayemeleye wa khoma oYesu hu khono ogwakwe na pamande waga, “Esho, shashi hwanziwa ahugamule odimi ogosi?”
tadetthaṁ pratyuditatvāt nikaṭasthapadāti ryīśuṁ capeṭenāhatya vyāharat mahāyājakam evaṁ prativadasi?
23 Wope oYesu ajile, “Nkashe enjanjile enongwa zyazyonti embibhi obhe keti hwego amabhibhi, na nkashe egomoye shinza yenu ekhomwa?
tato yīśuḥ pratigaditavān yadyayathārtham acakathaṁ tarhi tasyāyathārthasya pramāṇaṁ dehi, kintu yadi yathārthaṁ tarhi kuto heto rmām atāḍayaḥ?
24 O Anasi atwala oYesu hwa Kayafa hwa chungaji ogosi ali afungulwe.
pūrvvaṁ hānan sabandhanaṁ taṁ kiyaphāmahāyājakasya samīpaṁ praiṣayat|
25 O Simoni oPetro ali ayemeleye wahwikosya ilyoto yoyo. Bhala abhantu bhabhozya. “Aje, awe nawe soli pandwemo na bhanafunzi bhakwe?” Wakhana waga, “Ane weenje.”
śimonpitarastiṣṭhan vahnitāpaṁ sevate, etasmin samaye kiyantastam apṛcchan tvaṁ kim etasya janasya śiṣyo na? tataḥ sopahnutyābravīd ahaṁ na bhavāmi|
26 Omo omo waboyi bhachungaji ogosi, waali holo wa lume waadulwe ikutu, ajile, “Se wewe elolile hula hu bustani?”
tadā mahāyājakasya yasya dāsasya pitaraḥ karṇamacchinat tasya kuṭumbaḥ pratyuditavān udyāne tena saha tiṣṭhantaṁ tvāṁ kiṁ nāpaśyaṁ?
27 O Petro akhana nantele, na Ehanda ahekuga.
kintu pitaraḥ punarapahnutya kathitavān; tadānīṁ kukkuṭo'raut|
28 Bhahamwega oYesu afume hwa Kayafa paka hu Praitorio. Hwali shapwiti na mazansha. Abhene bhebho sebhahinjiye ePraitorio bhasiye ahwiyonvwe ailye epasaka.
tadanantaraṁ pratyūṣe te kiyaphāgṛhād adhipate rgṛhaṁ yīśum anayan kintu yasmin aśucitve jāte tai rnistārotsave na bhoktavyaṁ, tasya bhayād yihūdīyāstadgṛhaṁ nāviśan|
29 O Pilato abhabhalilia ahayanga. “Ahaga listako bhole lyalihuhusu omuntu ono?”
aparaṁ pīlāto bahirāgatya tān pṛṣṭhavān etasya manuṣyasya kaṁ doṣaṁ vadatha?
30 Bhayanga na hubhozye, “Nkashe ono muntu agalisebhomba mbibhi, handa setiletile huliwe.”
tadā te petyavadan duṣkarmmakāriṇi na sati bhavataḥ samīpe nainaṁ samārpayiṣyāmaḥ|
31 O Pilato abhabhozya, “Mweji amwe mwemwe, mulonje alengane nendijizyo zyenyu bhope.” Ayahudi bhabhozya, “Endajizyo sezitibhozya abude omuntu wawonti.”
tataḥ pīlāto'vadad yūyamenaṁ gṛhītvā sveṣāṁ vyavasthayā vicārayata| tadā yihūdīyāḥ pratyavadan kasyāpi manuṣyasya prāṇadaṇḍaṁ karttuṁ nāsmākam adhikāro'sti|
32 Bhayanjile ezi aje izu lya Yesu likamilishe izu lya ayanjile ahusu enfwa yakwe.
evaṁ sati yīśuḥ svasya mṛtyau yāṁ kathāṁ kathitavān sā saphalābhavat|
33 O Pilato ahinjila nantele hu Praitorio akwizya oYesu; ahabhozya, “Aje, awe oli mwene wa Ayahudi?”
tadanantaraṁ pīlātaḥ punarapi tad rājagṛhaṁ gatvā yīśumāhūya pṛṣṭavān tvaṁ kiṁ yihūdīyānāṁ rājā?
34 O Yesu ajile, “Aje, awe ombozya ni swali eli ohwanza amanye au afuatanaje bhatumile aje ombozye ane?”
yīśuḥ pratyavadat tvam etāṁ kathāṁ svataḥ kathayasi kimanyaḥ kaścin mayi kathitavān?
35 Wope oPilato ajile, “Ane sendi Yahudi, aje seshashesho?” Ikabela lyenyu no chungaji ogosi ebho bhabhaletile huline; awe obhombile yenu?
pīlāto'vadad ahaṁ kiṁ yihūdīyaḥ? tava svadeśīyā viśeṣataḥ pradhānayājakā mama nikaṭe tvāṁ samārpayana, tvaṁ kiṁ kṛtavān?
36 O Yesu ajile; oumwene wane sewamu omu, nkashe oumwene wane ugaali wa munsi omu aboyi bhane handa bhahomaniye waganje anfume hwa Yahudi. Lyoli oumwene wane seufuma epa” Pansi
yīśuḥ pratyavadat mama rājyam etajjagatsambandhīyaṁ na bhavati yadi mama rājyaṁ jagatsambandhīyam abhaviṣyat tarhi yihūdīyānāṁ hasteṣu yathā samarpito nābhavaṁ tadarthaṁ mama sevakā ayotsyan kintu mama rājyam aihikaṁ na|
37 O Pilato abhozya, “Aje awe eshi oli mwene?” O Yesu ajile, “awe shili shoyanga aje ane endi mwene, afuatana neshi napepwe alenganeshi ane enenzele munsi aje embe keti weela elyoli. Wawonti waali neyo elyoli elitejezya izu lyane.
tadā pīlātaḥ kathitavān, tarhi tvaṁ rājā bhavasi? yīśuḥ pratyuktavān tvaṁ satyaṁ kathayasi, rājāhaṁ bhavāmi; satyatāyāṁ sākṣyaṁ dātuṁ janiṁ gṛhītvā jagatyasmin avatīrṇavān, tasmāt satyadharmmapakṣapātino mama kathāṁ śṛṇvanti|
38 O Pilato abhozya, “Elyoli yenu?” Wope nayanga ego ahabhala hwa Yahudi na bhabhozye “Selola nkahamo hwa muntu ono.
tadā satyaṁ kiṁ? etāṁ kathāṁ paṣṭvā pīlātaḥ punarapi bahirgatvā yihūdīyān abhāṣata, ahaṁ tasya kamapyaparādhaṁ na prāpnomi|
39 Amwe mulinoutamaduni wamubhomba emwegulile ofungwa omo owakati we Pasaka. Aje muhwanza aje embigulile omwene wa Yahudi.”
nistārotsavasamaye yuṣmābhirabhirucita eko jano mayā mocayitavya eṣā yuṣmākaṁ rītirasti, ataeva yuṣmākaṁ nikaṭe yihūdīyānāṁ rājānaṁ kiṁ mocayāmi, yuṣmākam icchā kā?
40 Bhahomile ekelele bhaile, sio ono, tigulile oBaraba.” Wope oBaraba alifyozi.
tadā te sarvve ruvanto vyāharan enaṁ mānuṣaṁ nahi barabbāṁ mocaya| kintu sa barabbā dasyurāsīt|

< Yohana 18 >