< От Матфея 8 >

1 Когда же сошел Он с горы, за Ним последовало множество народа.
yadaa sa parvvataad avaarohat tadaa bahavo maanavaastatpa"scaad vavraju. h|
2 И вот подошел прокаженный и, кланяясь Ему, сказал: Господи! если хочешь, можешь меня очистить.
eka. h ku. s.thavaan aagatya ta. m pra. namya babhaa. se, he prabho, yadi bhavaan sa. mmanyate, tarhi maa. m niraamaya. m karttu. m "saknoti|
3 Иисус, простерши руку, коснулся его и сказал: хочу, очистись. И он тотчас очистился от проказы.
tato yii"su. h kara. m prasaaryya tasyaa"nga. m sp. r"san vyaajahaara, sammanye. aha. m tva. m niraamayo bhava; tena sa tatk. sa. naat ku. s.thenaamoci|
4 И говорит ему Иисус: смотри, никому не сказывай, но пойди, покажи себя священнику и принеси дар, какой повелел Моисей, во свидетельство им.
tato yii"susta. m jagaada, avadhehi kathaametaa. m ka"scidapi maa bruuhi, kintu yaajakasya sannidhi. m gatvaa svaatmaana. m dar"saya manujebhyo nijaniraamayatva. m pramaa. nayitu. m muusaaniruupita. m dravyam uts. rja ca|
5 Когда же вошел Иисус в Капернаум, к Нему подошел сотник и просил Его:
tadanantara. m yii"sunaa kapharnaahuumnaamani nagare pravi. s.te ka"scit "satasenaapatistatsamiipam aagatya viniiya babhaa. se,
6 Господи! слуга мой лежит дома в расслаблении и жестоко страдает.
he prabho, madiiya eko daasa. h pak. saaghaatavyaadhinaa bh. r"sa. m vyathita. h, satu "sayaniiya aaste|
7 Иисус говорит ему: Я приду и исцелю его.
tadaanii. m yii"sustasmai kathitavaan, aha. m gatvaa ta. m niraamaya. m kari. syaami|
8 Сотник же, отвечая, сказал: Господи! я недостоин, чтобы Ты вошел под кров мой, но скажи только слово, и выздоровеет слуга мой;
tata. h sa "satasenaapati. h pratyavadat, he prabho, bhavaan yat mama gehamadhya. m yaati tadyogyabhaajana. m naahamasmi; vaa"nmaatram aadi"satu, tenaiva mama daaso niraamayo bhavi. syati|
9 ибо я и подвластный человек, но, имея у себя в подчинении воинов, говорю одному: пойди, и идет; и другому: приди, и приходит; и слуге моему: сделай то, и делает.
yato mayi paranidhne. api mama nide"sava"syaa. h kati kati senaa. h santi, tata ekasmin yaahiityukte sa yaati, tadanyasmin ehiityukte sa aayaati, tathaa mama nijadaase karmmaitat kurvvityukte sa tat karoti|
10 Услышав сие, Иисус удивился и сказал идущим за Ним: истинно говорю вам, и в Израиле не нашел Я такой веры.
tadaanii. m yii"sustasyaitat vaco ni"samya vismayaapanno. abhuut; nijapa"scaadgaamino maanavaan avocca, yu. smaan tathya. m vacmi, israayeliiyalokaanaa. m madhye. api naitaad. r"so vi"svaaso mayaa praapta. h|
11 Говорю же вам, что многие придут с востока и запада и возлягут с Авраамом, Исааком и Иаковом в Царстве Небесном;
anyaccaaha. m yu. smaan vadaami, bahava. h puurvvasyaa. h pa"scimaayaa"sca di"sa aagatya ibraahiimaa ishaakaa yaakuubaa ca saakam militvaa samupavek. syanti;
12 а сыны царства извержены будут во тьму внешнюю: там будет плач и скрежет зубов.
kintu yatra sthaane rodanadantaghar. sa. ne bhavatastasmin bahirbhuutatamisre raajyasya santaanaa nik. sesyante|
13 И сказал Иисус сотнику: иди, и, как ты веровал, да будет тебе. И выздоровел слуга его в тот час.
tata. h para. m yii"susta. m "satasenaapati. m jagaada, yaahi, tava pratiityanusaarato ma"ngala. m bhuuyaat; tadaa tasminneva da. n.de tadiiyadaaso niraamayo babhuuva|
14 Придя в дом Петров, Иисус увидел тещу его, лежащую в горячке,
anantara. m yii"su. h pitarasya gehamupasthaaya jvare. na pii. ditaa. m "sayaniiyasthitaa. m tasya "sva"sruu. m viik. saa ncakre|
15 и коснулся руки ее, и горячка оставила ее; и она встала и служила им.
tatastena tasyaa. h karasya sp. r.s. tatavaat jvarastaa. m tatyaaja, tadaa saa samutthaaya taan si. seve|
16 Когда же настал вечер, к Нему привели многих бесноватых, и Он изгнал духов словом и исцелил всех больных,
anantara. m sandhyaayaa. m satyaa. m bahu"so bhuutagrastamanujaan tasya samiipam aaninyu. h sa ca vaakyena bhuutaan tyaajayaamaasa, sarvvaprakaarapii. ditajanaa. m"sca niraamayaan cakaara;
17 да сбудется реченное через пророка Исаию, который говорит: Он взял на Себя наши немощи и понес болезни.
tasmaat, sarvvaa durbbalataasmaaka. m tenaiva paridhaaritaa| asmaaka. m sakala. m vyaadhi. m saeva sa. mg. rhiitavaan| yadetadvacana. m yi"sayiyabhavi. syadvaadinoktamaasiit, tattadaa saphalamabhavat|
18 Увидев же Иисус вокруг Себя множество народа, велел ученикам отплыть на другую сторону.
anantara. m yii"su"scaturdik. su jananivaha. m vilokya ta. tinyaa. h paara. m yaatu. m "si. syaan aadide"sa|
19 Тогда один книжник, подойдя, сказал Ему: Учитель! я пойду за Тобою, куда бы Ты ни пошел.
tadaaniim eka upaadhyaaya aagatya kathitavaan, he guro, bhavaan yatra yaasyati tatraahamapi bhavata. h pa"scaad yaasyaami|
20 И говорит ему Иисус: лисицы имеют норы и птицы небесные - гнезда, а Сын Человеческий не имеет, где приклонить голову.
tato yii"su rjagaada, kro. s.tu. h sthaatu. m sthaana. m vidyate, vihaayaso viha"ngamaanaa. m nii. daani ca santi; kintu manu. syaputrasya "sira. h sthaapayitu. m sthaana. m na vidyate|
21 Другой же из учеников Его сказал Ему: Господи! позволь мне прежде пойти и похоронить отца моего.
anantaram apara eka. h "si. syasta. m babhaa. se, he prabho, prathamato mama pitara. m "sma"saane nidhaatu. m gamanaartha. m maam anumanyasva|
22 Но Иисус сказал ему: иди за Мною и предоставь мертвым погребать своих мертвецов.
tato yii"suruktavaan m. rtaa m. rtaan "sma"saane nidadhatu, tva. m mama pa"scaad aagaccha|
23 И когда вошел Он в лодку, за Ним последовали ученики Его.
anantara. m tasmin naavamaaruu. dhe tasya "si. syaastatpa"scaat jagmu. h|
24 И вот, сделалось великое волнение на море, так что лодка покрывалась волнами; а Он спал.
pa"scaat saagarasya madhya. m te. su gate. su taad. r"sa. h prabalo jha nbh"sanila udati. s.that, yena mahaatara"nga utthaaya tara. ni. m chaaditavaan, kintu sa nidrita aasiit|
25 Тогда ученики Его, подойдя к Нему, разбудили Его и сказали: Господи! спаси нас, погибаем.
tadaa "si. syaa aagatya tasya nidraabha"nga. m k. rtvaa kathayaamaasu. h, he prabho, vaya. m mriyaamahe, bhavaan asmaaka. m praa. naan rak. satu|
26 И говорит им: что вы так боязливы, маловерные? потом, встав, запретил ветрам и морю, и сделалась великая тишина.
tadaa sa taan uktavaan, he alpavi"svaasino yuuya. m kuto vibhiitha? tata. h sa utthaaya vaata. m saagara nca tarjayaamaasa, tato nirvvaatamabhavat|
27 Люди же, удивляясь, говорили: Кто это, что и ветры и море повинуются Ему?
apara. m manujaa vismaya. m vilokya kathayaamaasu. h, aho vaatasaritpatii asya kimaaj naagraahi. nau? kiid. r"so. aya. m maanava. h|
28 И когда Он прибыл на другой берег в страну Гергесинскую, Его встретили два бесноватые, вышедшие из гробов, весьма свирепые, так что никто не смел проходить тем путем.
anantara. m sa paara. m gatvaa gideriiyade"sam upasthitavaan; tadaa dvau bhuutagrastamanujau "sma"saanasthaanaad bahi rbhuutvaa ta. m saak. saat k. rtavantau, taavetaad. r"sau praca. n.daavaastaa. m yat tena sthaanena kopi yaatu. m naa"saknot|
29 И вот, они закричали: что Тебе до нас, Иисус, Сын Божий? пришел Ты сюда прежде времени мучить нас.
taavucai. h kathayaamaasatu. h, he ii"svarasya suuno yii"so, tvayaa saakam aavayo. h ka. h sambandha. h? niruupitakaalaat praageva kimaavaabhyaa. m yaatanaa. m daatum atraagatosi?
30 Вдали же от них паслось большое стадо свиней.
tadaanii. m taabhyaa. m ki ncid duure varaahaa. naam eko mahaavrajo. acarat|
31 И бесы просили Его: если выгонишь нас, то пошли нас в стадо свиней.
tato bhuutau tau tasyaantike viniiya kathayaamaasatu. h, yadyaavaa. m tyaajayasi, tarhi varaahaa. naa. m madhyevrajam aavaa. m preraya|
32 И Он сказал им: идите. И они, выйдя, пошли в стадо свиное. И вот, все стадо свиней бросилось с крутизны в море и погибло в воде.
tadaa yii"suravadat yaata. m, anantara. m tau yadaa manujau vihaaya varaahaan aa"sritavantau, tadaa te sarvve varaahaa uccasthaanaat mahaajavena dhaavanta. h saagariiyatoye majjanto mamru. h|
33 Пастухи же побежали и, придя в город, рассказали обо всем и о том, что было с бесноватыми.
tato varaaharak. sakaa. h palaayamaanaa madhyenagara. m tau bhuutagrastau prati yadyad agha. tata, taa. h sarvvavaarttaa avadan|
34 И вот, весь город вышел навстречу Иисусу; и, увидев Его, просили, чтобы Он отошел от пределов их.
tato naagarikaa. h sarvve manujaa yii"su. m saak. saat karttu. m bahiraayaataa. h ta nca vilokya praarthayaa ncakrire bhavaan asmaaka. m siimaato yaatu|

< От Матфея 8 >