< Luka 10 >

1 Dă pă ešće stvarur Domnu u odredilit sedamdeset doj učenikur šă lju mănat ăm nenći, doj pă doj la tot varušu šă lok la kari jăl isto aščipta să mergă.
tataḥ paraṁ prabhuraparān saptatiśiṣyān niyujya svayaṁ yāni nagarāṇi yāni sthānāni ca gamiṣyati tāni nagarāṇi tāni sthānāni ca prati dvau dvau janau prahitavān|
2 Isus u zăs alor: “Žetva ăj mari ali pucănj ăs lukroj, dăm ala rănd arogăči la stăpănu dă žetva să măji maj mulc lukroj ăm polja aluj.
tebhyaḥ kathayāmāsa ca śasyāni bahūnīti satyaṁ kintu chedakā alpe; tasmāddhetoḥ śasyakṣetre chedakān aparānapi preṣayituṁ kṣetrasvāminaṁ prārthayadhvaṁ|
3 Aku dući ali punji ureći. Ju vă măj pă voj ka pă birkă mikă ăntri lup!
yūyaṁ yāta, paśyata, vṛkāṇāṁ madhye meṣaśāvakāniva yuṣmān prahiṇomi|
4 Nu loc ku voj đibularuš ili taškă ili cipiliš, šă nu sta dă lungat ăm svat ku ominji pă kalji să nu zgubec vreme.
yūyaṁ kṣudraṁ mahad vā vasanasampuṭakaṁ pādukāśca mā gṛhlīta, mārgamadhye kamapi mā namata ca|
5 Elši stvar šje trăbă să zăšjec kănd vinjec la kasa ăj: ‘Putuljală fijă la kasasta!’
aparañca yūyaṁ yad yat niveśanaṁ praviśatha tatra niveśanasyāsya maṅgalaṁ bhūyāditi vākyaṁ prathamaṁ vadata|
6 Dakă om kari gănđešči putuljală kustă ăm kase putuljala u fi ku jăl, ali dakă nu, putuljala u vinji ăm napoj la voj.
tasmāt tasmin niveśane yadi maṅgalapātraṁ sthāsyati tarhi tanmaṅgalaṁ tasya bhaviṣyati, nocet yuṣmān prati parāvarttiṣyate|
7 Rămănji ăm aje ista kasa, mănănkă šă be šje ari jej, kă lukroju ăj vredan dă šje u lukrat. Nu vă selilec dăm una kasa ăm alta.
aparañca te yatkiñcid dāsyanti tadeva bhuktvā pītvā tasminniveśane sthāsyatha; yataḥ karmmakārī jano bhṛtim arhati; gṛhād gṛhaṁ mā yāsyatha|
8 Dakă măržjec ăm bilo kari varuš šă jej vă apukă ăm benji voj mănkăc šje vă punji dădănenći
anyacca yuṣmāsu kimapi nagaraṁ praviṣṭeṣu lokā yadi yuṣmākam ātithyaṁ kariṣyanti, tarhi yat khādyam upasthāsyanti tadeva khādiṣyatha|
9 šă ozdravalecă pă bičež kari ar fi akulo, šă spunjecălji kă Kraljevstva alu Dimizov ăj apropi.
tannagarasthān rogiṇaḥ svasthān kariṣyatha, īśvarīyaṁ rājyaṁ yuṣmākam antikam āgamat kathāmetāñca pracārayiṣyatha|
10 Ali dăkă vinjec ăm varuš hunđi nu vă apukă, atunšje dušjecăvă pă ulicur šă zăšjec:
kintu kimapi puraṁ yuṣmāsu praviṣṭeṣu lokā yadi yuṣmākam ātithyaṁ na kariṣyanti, tarhi tasya nagarasya panthānaṁ gatvā kathāmetāṁ vadiṣyatha,
11 Čak šă prašina dăm varušu avostru kari su apukat pă pišjorilje anoštri, brisălec dă pă noj, protiv dă voj! Ali šă voj ac trăbuji să šćijec kă kraljevstva alu Dimizov ăj apropi.
yuṣmākaṁ nagarīyā yā dhūlyo'smāsu samalagan tā api yuṣmākaṁ prātikūlyena sākṣyārthaṁ sampātayāmaḥ; tathāpīśvararājyaṁ yuṣmākaṁ samīpam āgatam iti niścitaṁ jānīta|
12 Ju vă zăk kă pă zuve dă sudulală u fi maj ušuri lu varušu Sodoma dă kită dă varušula.”
ahaṁ yuṣmabhyaṁ yathārthaṁ kathayāmi, vicāradine tasya nagarasya daśātaḥ sidomo daśā sahyā bhaviṣyati|
13 Isus u zăs: “Jao avovă ominjilor dăm Korazine! Jao avovă ominjilor dăm Betsaido! Kă să vi fost dastafel čudo ăm varuš Tira šă am Sidon ka kum su dogodulit la voj ăm varušu avostru, jej dă kănva sar vi ănkăjit, šăzut ăm colji dă kecă, šă ăm šjinušă znak dă ănkăjală.
hā hā korāsīn nagara, hā hā baitsaidānagara yuvayormadhye yādṛśāni āścaryyāṇi karmmāṇyakriyanta, tāni karmmāṇi yadi sorasīdono rnagarayorakāriṣyanta, tadā ito bahudinapūrvvaṁ tannivāsinaḥ śaṇavastrāṇi paridhāya gātreṣu bhasma vilipya samupaviśya samakhetsyanta|
14 Anume ăm zuve dă sudulală Tira šă Sidonija maj benji ur trešji dă tu!
ato vicāradivase yuṣmākaṁ daśātaḥ sorasīdonnivāsināṁ daśā sahyā bhaviṣyati|
15 Šă voj ominji dăm Kafarnaum! Pănăm nor voj vic răđika? Ăm podzemlje vic fi arunkac. (Hadēs g86)
he kapharnāhūm, tvaṁ svargaṁ yāvad unnatā kintu narakaṁ yāvat nyagbhaviṣyasi| (Hadēs g86)
16 Šinji gođe auđi pă voj, mă auđi pă minji, a šjinji odbacalešči pă voj, pă minji odbacalešči, šă šjinji gođe odbacalešči pă minji, odbacalešči pă Dimizov kari mu mănat!”
yo jano yuṣmākaṁ vākyaṁ gṛhlāti sa mamaiva vākyaṁ gṛhlāti; kiñca yo jano yuṣmākam avajñāṁ karoti sa mamaivāvajñāṁ karoti; yo jano mamāvajñāṁ karoti ca sa matprerakasyaivāvajñāṁ karoti|
17 Sedamdeset doj učenikur su ăntors ku fălušăjă. Jej ur zăs: “O Domnje, čak šă drašji nji punji ureći ăm numilje atov.”
atha te saptatiśiṣyā ānandena pratyāgatya kathayāmāsuḥ, he prabho bhavato nāmnā bhūtā apyasmākaṁ vaśībhavanti|
18 Jăl lju zăs alor: “Ju mă ujtam la Sotona kum kađi ka munje dăm nor.
tadānīṁ sa tān jagāda, vidyutamiva svargāt patantaṁ śaitānam adarśam|
19 Aku punjec ureći! Ju vam dat autoritet să kălkăc pă šarpi šă pă škorpionur šă ku kutotu pučere pă săla dă dužmanj, šă njimik nu vic păcă rov.
paśyata sarpān vṛścikān ripoḥ sarvvaparākramāṁśca padatalai rdalayituṁ yuṣmabhyaṁ śaktiṁ dadāmi tasmād yuṣmākaṁ kāpi hāni rna bhaviṣyati|
20 Tot daje nac trăbuji să vă ănfălušăc kă duhovur vă punji ureći. Fijec făloš la aje kă numilje avoštri ăs skrišă ăm nor.”
bhūtā yuṣmākaṁ vaśībhavanti, etannimittat mā samullasata, svarge yuṣmākaṁ nāmāni likhitāni santīti nimittaṁ samullasata|
21 Ăm ala šas Isus su ănfălušăt ăm Duhu svănt šă u zăs: “Tata, Domnu pă pămănt šă pă nor, ju dov hvală cijă daje kă tu aj askuns ešće dă la mărđoj šă dă la păršjipuc, šă aj arătat alu hej ‘mišj’ pă pămănt. Da, Tata, cijă asta că să veđi.”
tadghaṭikāyāṁ yīśu rmanasi jātāhlādaḥ kathayāmāsa he svargapṛthivyorekādhipate pitastvaṁ jñānavatāṁ viduṣāñca lokānāṁ purastāt sarvvametad aprakāśya bālakānāṁ purastāt prākāśaya etasmāddhetostvāṁ dhanyaṁ vadāmi, he pitaritthaṁ bhavatu yad etadeva tava gocara uttamam|
22 Šă Isus u zăs: “Kutotu mu fost dat ăm povjerenje dă la Tata amnjov. Njime nu kunošći pă Fišjoru šă njime nu kunošći pă Tata, numa Fišjoru kunošći, šă alu heje kari Fišjoru gănđešći u kunošći pă Tata.”
pitrā sarvvāṇi mayi samarpitāni pitaraṁ vinā kopi putraṁ na jānāti kiñca putraṁ vinā yasmai janāya putrastaṁ prakāśitavān tañca vinā kopi pitaraṁ na jānāti|
23 Atunšje kănd are jej săngur, Isus su ăntors la učenici aluj šă u zăs: “Blago avovă kă oči avoštri asta veđi!
tapaḥ paraṁ sa śiṣyān prati parāvṛtya guptaṁ jagāda, yūyametāni sarvvāṇi paśyatha tato yuṣmākaṁ cakṣūṁṣi dhanyāni|
24 Sigurno mulc proroš šă kraljur dă kănva gănđe să vadă stvarurlje kari voj viđec, ali jej no putut să vadă, šă să audă šje voj ac auzăt, ali nor auzăt.”
yuṣmānahaṁ vadāmi, yūyaṁ yāni sarvvāṇi paśyatha tāni bahavo bhaviṣyadvādino bhūpatayaśca draṣṭumicchantopi draṣṭuṁ na prāpnuvan, yuṣmābhi ryā yāḥ kathāśca śrūyante tāḥ śrotumicchantopi śrotuṁ nālabhanta|
25 Šjeva ka učitelju dă zakonu alu Mojsije su skulat, să ăl iskušulaskă pă Isus šă lu ăntribat: “Učitelju šje trăbă să fakă să kapăt kust dă erikeš? Kum ăl pot kăpăta?” (aiōnios g166)
anantaram eko vyavasthāpaka utthāya taṁ parīkṣituṁ papraccha, he upadeśaka anantāyuṣaḥ prāptaye mayā kiṁ karaṇīyaṁ? (aiōnios g166)
26 “Šje zăšji zakonu alu Mojsije? Kum prišjep aje?”
yīśuḥ pratyuvāca, atrārthe vyavasthāyāṁ kiṁ likhitamasti? tvaṁ kīdṛk paṭhasi?
27 U ăntors vorba: “Plaši pă Domnu Dimizovu ku tot sufljitu atov, ku duša ata, ku pučere, šă ku kutotu găndu atov, pă susjedu atov kă pă činji săngur!”
tataḥ sovadat, tvaṁ sarvvāntaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvaśaktibhiḥ sarvvacittaiśca prabhau parameśvare prema kuru, samīpavāsini svavat prema kuru ca|
28 Isus u zăs aluj: “Benji aj zăs, aša fă šă vi kusta.”
tadā sa kathayāmāsa, tvaṁ yathārthaṁ pratyavocaḥ, ittham ācara tenaiva jīviṣyasi|
29 Ali kum gănđe să areči kă ăj pravedan, lu ăntribat pă Isus: “Ali šinji ăj susjedu amnjov?”
kintu sa janaḥ svaṁ nirddoṣaṁ jñāpayituṁ yīśuṁ papraccha, mama samīpavāsī kaḥ? tato yīśuḥ pratyuvāca,
30 Isus u zăs: “Are om kari are pă kalji dă Jeruzalem, are sus ăm varuš Jerihon kari are žjos u fost pljačkalit šă lăpădat, bătut pă morči dă la pljačkaš šă lăsat pă drik.
eko jano yirūśālampurād yirīhopuraṁ yāti, etarhi dasyūnāṁ kareṣu patite te tasya vastrādikaṁ hṛtavantaḥ tamāhatya mṛtaprāyaṁ kṛtvā tyaktvā yayuḥ|
31 Popa dă židov slučajno măržje pă kalje šă kănd lu văzut, u fužjit pă lăngă jăl numa pă alta parći.
akasmād eko yājakastena mārgeṇa gacchan taṁ dṛṣṭvā mārgānyapārśvena jagāma|
32 Isto aša Levit, pomočniku alu popa u vinjit isto pă kalje haje. Kănd u vinjit pă lokula šă lu văzut, isto u mers pă alta parći dă kalji.
ittham eko levīyastatsthānaṁ prāpya tasyāntikaṁ gatvā taṁ vilokyānyena pārśvena jagāma|
33 Napokon Samaritanac kum măržje pă kalji u vinjit pă lăngă jăl šă kănd lu văzut lu apukat mila dă jăl.
kintvekaḥ śomiroṇīyo gacchan tatsthānaṁ prāpya taṁ dṛṣṭvādayata|
34 Jăl u mers la jăl u vărsat uloj šă vin, šă ju ănvălit ranurlje. Atunšje lu pus pă magar šă lu dus ăm fugadov aša su brinulit dă jăl.
tasyāntikaṁ gatvā tasya kṣateṣu tailaṁ drākṣārasañca prakṣipya kṣatāni baddhvā nijavāhanopari tamupaveśya pravāsīyagṛham ānīya taṁ siṣeve|
35 Odma hajelantă điminjacă kum fužje ju dat lu gazda dă kasa šjeva ka banji šă u zăs: ‘Je sama dă jăl, šă dakă asta nu u fi dăstul banj, dă kutotu šje u čilti, ju cuj plăći razlika kănd mă ăntorkă ăm napoj.’
parasmin divase nijagamanakāle dvau mudrāpādau tadgṛhasvāmine dattvāvadat janamenaṁ sevasva tatra yo'dhiko vyayo bhaviṣyati tamahaṁ punarāgamanakāle pariśotsyāmi|
36 Dă pă ganđala ata šje gănđešć kari dăm ešće tri su arătat ka susjedu alu omusta kari u fost pljačkalit šjinji maj benji u ažutat?”
eṣāṁ trayāṇāṁ madhye tasya dasyuhastapatitasya janasya samīpavāsī kaḥ? tvayā kiṁ budhyate?
37 Jăl u ăntors vorba: “Ala pă kari lu apukat mila dă jăl.” Atunšje Isus ju zăs aluj: “Dući šă fă šă tu isto ka jăl.”
tataḥ sa vyavasthāpakaḥ kathayāmāsa yastasmin dayāṁ cakāra| tadā yīśuḥ kathayāmāsa tvamapi gatvā tathācara|
38 Kum ur mers maj menkulo, Isus u vinjit ăm unu sat hunđi are mujeri šje să čima Marta kari lu apukat pă jăl ăm kasa alji.
tataḥ paraṁ te gacchanta ekaṁ grāmaṁ praviviśuḥ; tadā marthānāmā strī svagṛhe tasyātithyaṁ cakāra|
39 Marta ave soră šje să čima Marija kari u šăzut la pišjorilje alu Domnu šă punje ureći la kutotu šje jăl svite.
tasmāt mariyam nāmadheyā tasyā bhaginī yīśoḥ padasamīpa uvaviśya tasyopadeśakathāṁ śrotumārebhe|
40 Ali Marta are ăm brigur dă kutotu šje trăbă să fakă. Aša u vinjit la Isus šă ju zăs: “Nu či dori Domnu, kă sora ame mu lăsat pă minji săngur kutotu să poslužulesk? Šjeva zăj să vijă să ăm ažući.”
kintu marthā nānāparicaryyāyāṁ vyagrā babhūva tasmāddhetostasya samīpamāgatya babhāṣe; he prabho mama bhaginī kevalaṁ mamopari sarvvakarmmaṇāṁ bhāram arpitavatī tatra bhavatā kiñcidapi na mano nidhīyate kim? mama sāhāyyaṁ karttuṁ bhavān tāmādiśatu|
41 Domnu ju zăs: “Marta, Marta, tu či brinulešč šă či uznemirilešč dă mulći stvarur.
tato yīśuḥ pratyuvāca he marthe he marthe, tvaṁ nānākāryyeṣu cintitavatī vyagrā cāsi,
42 U biti numa una stvar trăbujă, šă Marija maj benji u akuljes, šă aje no fi lotă dă la je.”
kintu prayojanīyam ekamātram āste| aparañca yamuttamaṁ bhāgaṁ kopi harttuṁ na śaknoti saeva mariyamā vṛtaḥ|

< Luka 10 >