< Luka 11 >

1 Jekh đive o Isus molisajlo ane jekh than. Kana ačhilo e molitvasa, jekh tare lese sikade vaćarda lese: “Gospode, sikav amen te moli amen, sar so o Jovane o Krstitelj sikada pe sikaden.”
anantaraṁ sa kasmiṁścit sthānē prārthayata tatsamāptau satyāṁ tasyaikaḥ śiṣyastaṁ jagāda hē prabhō yōhan yathā svaśiṣyān prārthayitum upadiṣṭavān tathā bhavānapyasmān upadiśatu|
2 O Isus vaćarda lenđe: “Kana molin tumen, vaćaren: ‘Dade [amareja ko nebo], te svetil pe ćiro alav! Te avol ćiro carstvo. [Te avol ćiro manglipe ki phuv sar ko nebo.]
tasmāt sa kathayāmāsa, prārthanakālē yūyam itthaṁ kathayadhvaṁ, hē asmākaṁ svargasthapitastava nāma pūjyaṁ bhavatu; tava rājatvaṁ bhavatu; svargē yathā tathā pr̥thivyāmapi tavēcchayā sarvvaṁ bhavatu|
3 Xamase so trubul amen de amen svako đive.
pratyaham asmākaṁ prayōjanīyaṁ bhōjyaṁ dēhi|
4 Oprosti amare grehura, sar so i amen oprosti kolenđe so ćeren grehura premal amende! [Thaj ikal amen taro bilačhipe].’”
yathā vayaṁ sarvvān aparādhinaḥ kṣamāmahē tathā tvamapi pāpānyasmākaṁ kṣamasva| asmān parīkṣāṁ mānaya kintu pāpātmanō rakṣa|
5 Pale gova o Isus vaćarda: “Den gođi sar bi avola kana bi khoni tumendar džala ke piro amal ki opaš i rat te rodol mangro lestar vaćarindoj: ‘Amala, de man trin mangre, pa ka iriv tuće.
paścāt sōparamapi kathitavān yadi yuṣmākaṁ kasyacid bandhustiṣṭhati niśīthē ca tasya samīpaṁ sa gatvā vadati,
6 Golese kaj avilo ke mande taro drom mingro amal thaj naj so te čhuvav angle leste.’
hē bandhō pathika ēkō bandhu rmama nivēśanam āyātaḥ kintu tasyātithyaṁ karttuṁ mamāntikē kimapi nāsti, ataēva pūpatrayaṁ mahyam r̥ṇaṁ dēhi;
7 A vov andral te phenol: ‘Ačhav man ko miro! Mingro vudar si phanglo thaj mingre čhave si mancar ano than e pašljimaso thaj našti uštav te dav tut!’
tadā sa yadi gr̥hamadhyāt prativadati māṁ mā kliśāna, idānīṁ dvāraṁ ruddhaṁ śayanē mayā saha bālakāśca tiṣṭhanti tubhyaṁ dātum utthātuṁ na śaknōmi,
8 Vaćarav tumenđe: te ni uštilo golese kaj si leso amal, ka uštol te dol le golese so si uporno thaj ka dol le kobor trubul le.
tarhi yuṣmānahaṁ vadāmi, sa yadi mitratayā tasmai kimapi dātuṁ nōttiṣṭhati tathāpi vāraṁ vāraṁ prārthanāta utthāpitaḥ san yasmin tasya prayōjanaṁ tadēva dāsyati|
9 Golese vaćarav tumenđe: Manđen thaj ka dol pe tumenđe! Roden thaj ka aračhen! Maren thaj ka putavol tumenđe!
ataḥ kāraṇāt kathayāmi, yācadhvaṁ tatō yuṣmabhyaṁ dāsyatē, mr̥gayadhvaṁ tata uddēśaṁ prāpsyatha, dvāram āhata tatō yuṣmabhyaṁ dvāraṁ mōkṣyatē|
10 Golese kaj dži jekh savo manđol, dol pe lese; thaj kova savo rodol, aračhol; thaj savo marol, putardol lese.
yō yācatē sa prāpnōti, yō mr̥gayatē sa ēvōddēśaṁ prāpnōti, yō dvāram āhanti tadarthaṁ dvāraṁ mōcyatē|
11 Savo dad tumendar, kana bi o čhavo rodola [mangro, vov bi dola le bar? Il bi rodola] mačhe, vov bi dola le sape?
putrēṇa pūpē yācitē tasmai pāṣāṇaṁ dadāti vā matsyē yācitē tasmai sarpaṁ dadāti
12 Il te manglja angro, te dol le škorpija?
vā aṇḍē yācitē tasmai vr̥ścikaṁ dadāti yuṣmākaṁ madhyē ka ētādr̥śaḥ pitāstē?
13 Kana tumen, bišukar manuša, džanen šukar buća te den tumare čhaven, kobor pobut tumaro Dad taro nebo ka dol Sveto Duxo kolenđe save molin le?”
tasmādēva yūyamabhadrā api yadi svasvabālakēbhya uttamāni dravyāṇi dātuṁ jānītha tarhyasmākaṁ svargasthaḥ pitā nijayācakēbhyaḥ kiṁ pavitram ātmānaṁ na dāsyati?
14 Jekh drom o Isus tradija e benđe taro manuš savo naštine te vaćarol. Kana iklilo o beng, kova manuš lija te vaćarol thaj e manuša sesa zadivime.
anantaraṁ yīśunā kasmāccid ēkasmin mūkabhūtē tyājitē sati sa bhūtatyaktō mānuṣō vākyaṁ vaktum ārēbhē; tatō lōkāḥ sakalā āścaryyaṁ mēnirē|
15 Al nesave lendar vaćarde: “Zorasa e Veelzevulese, e benđenđe šorutnese, tradol e benđen.”
kintu tēṣāṁ kēcidūcu rjanōyaṁ bālasibūbā arthād bhūtarājēna bhūtān tyājayati|
16 A avera iskušisade e Isuse gija so rodije znako te dičhen dal si bičhaldo taro Dol.
taṁ parīkṣituṁ kēcid ākāśīyam ēkaṁ cihnaṁ darśayituṁ taṁ prārthayāñcakrirē|
17 Al o Isus džanglja so den gođi thaj phenda lenđe: “Dži jekh carstvo savo si ulado, ka properol thaj čher ane savo naj sloga, ka properol.
tadā sa tēṣāṁ manaḥkalpanāṁ jñātvā kathayāmāsa, kasyacid rājyasya lōkā yadi parasparaṁ virundhanti tarhi tad rājyam naśyati; kēcid gr̥hasthā yadi parasparaṁ virundhanti tarhi tēpi naśyanti|
18 Gija, te avol o Satana ulado ane peste, sar šaj te ačhol leso carstvo? Me phenav kava golese so vaćaren kaj me tradav e benđen e Veelzevulese zorasa.
tathaiva śaitānapi svalōkān yadi viruṇaddhi tadā tasya rājyaṁ kathaṁ sthāsyati? bālasibūbāhaṁ bhūtān tyājayāmi yūyamiti vadatha|
19 Al te me e Veelzevulese zorasa tradav e benđen, save zorasa traden len tumare sikade? Golese von korkore ka dokažin tumenđe kaj sen banđe.
yadyahaṁ bālasibūbā bhūtān tyājayāmi tarhi yuṣmākaṁ santānāḥ kēna tyājayanti? tasmāt taēva kathāyā ētasyā vicārayitārō bhaviṣyanti|
20 Al te me e Devlese zorasa tradav e benđen, onda avilo tumende o Carstvo e Devleso.”
kintu yadyaham īśvarasya parākramēṇa bhūtān tyājayāmi tarhi yuṣmākaṁ nikaṭam īśvarasya rājyamavaśyam upatiṣṭhati|
21 O Isus vaćarda: “Kana o zuralo manuš savo naoružil pe, aračhol piro čher, leso barvalipe si šukar arakhado.
balavān pumān susajjamānō yatikālaṁ nijāṭṭālikāṁ rakṣati tatikālaṁ tasya dravyaṁ nirupadravaṁ tiṣṭhati|
22 Al kana avol pozuralo lestar thaj pobedil le, ka lol sa leso oružje ane savo pačaja thaj ka ulavol pirencar gova so lija tare kova manuš.
kintu tasmād adhikabalaḥ kaścidāgatya yadi taṁ jayati tarhi yēṣu śastrāstrēṣu tasya viśvāsa āsīt tāni sarvvāṇi hr̥tvā tasya dravyāṇi gr̥hlāti|
23 Ko naj mancar, protiv mande si thaj ko mancar ni ćidol, vov onda čhorol.”
ataḥ kāraṇād yō mama sapakṣō na sa vipakṣaḥ, yō mayā saha na saṁgr̥hlāti sa vikirati|
24 “Kana o bilačho duxo ikljol andaro manuš, džal ke šuće phuva te rodol than kaj šaj odmoril pe. Kana ni aračhol gasavo than, vaćarol: ‘Ka iriv man ano čher kotar ikliljem.’
aparañca amēdhyabhūtō mānuṣasyāntarnirgatya śuṣkasthānē bhrāntvā viśrāmaṁ mr̥gayatē kintu na prāpya vadati mama yasmād gr̥hād āgatōhaṁ punastad gr̥haṁ parāvr̥tya yāmi|
25 Kana ka iril pe, aračhol gova čher šulado thaj lačhardo andral.
tatō gatvā tad gr̥haṁ mārjitaṁ śōbhitañca dr̥ṣṭvā
26 Tegani džal thaj aračhol efta avere duxuren, pobilačhe pestar, thaj katane aven andre thaj bešen gothe. Thaj ko kraj avol e manušese pobilačhe nego angleder.”
tatkṣaṇam apagatya svasmādapi durmmatīn aparān saptabhūtān sahānayati tē ca tadgr̥haṁ paviśya nivasanti| tasmāt tasya manuṣyasya prathamadaśātaḥ śēṣadaśā duḥkhatarā bhavati|
27 Kana gova vaćarda o Isus, jekh džuvli tare manuša dija vika zurale vaćarindoj: “Blagoslovimi i džuvli savi inđarda tut ane piro vođi thaj dija tut čuči!”
asyāḥ kathāyāḥ kathanakālē janatāmadhyasthā kācinnārī tamuccaiḥsvaraṁ prōvāca, yā yōṣit tvāṁ garbbhē'dhārayat stanyamapāyayacca saiva dhanyā|
28 Al o Isus phenda: “Vadži poblagoslovime si kola save šunen o Lafi e Devleso thaj ćeren le.”
kintu sōkathayat yē paramēśvarasya kathāṁ śrutvā tadanurūpam ācaranti taēva dhanyāḥ|
29 Sar e manuša lije pobut te ćiden pe, o Isus lija te vaćarol lenđe: “Kaja generacija si bilačhi. Rodol znako thaj ni ka dol pe aver znako samo o znako savo sasa e prorokose e Jonase.
tataḥ paraṁ tasyāntikē bahulōkānāṁ samāgamē jātē sa vaktumārēbhē, ādhunikā duṣṭalōkāścihnaṁ draṣṭumicchanti kintu yūnasbhaviṣyadvādinaścihnaṁ vinānyat kiñciccihnaṁ tān na darśayiṣyatē|
30 Golese kaj, sar so o Jona sasa znako e manušenđe save živisade ano foro Niniva, gija i me, o Čhave e manušeso, ka avol znako e manušenđe tari kaja generacija.
yūnas tu yathā nīnivīyalōkānāṁ samīpē cihnarūpōbhavat tathā vidyamānalōkānām ēṣāṁ samīpē manuṣyaputrōpi cihnarūpō bhaviṣyati|
31 Ko đive taro baro sudo e Devleso i carica so angleder vladisada e južnone phuvasa, ka uštol thaj ka osudil e manušen tari kaja generacija, golese kaj avili tare empalune phuva te šunol e Solomonesi mudrost. Al ak, kate si khoni pobaro taro Solomon, a tumen ni manđen te šunen le.
vicārasamayē idānīntanalōkānāṁ prātikūlyēna dakṣiṇadēśīyā rājñī prōtthāya tān dōṣiṇaḥ kariṣyati, yataḥ sā rājñī sulēmāna upadēśakathāṁ śrōtuṁ pr̥thivyāḥ sīmāta āgacchat kintu paśyata sulēmānōpi gurutara ēkō janō'smin sthānē vidyatē|
32 Ko đive taro baro sudo e Devleso e manuša so bešle ano purano foro Niniva, ka ušten i ka osudin e manušen tari kaja generacija, golese kaj kajisajle kana o Jona propovedisada lenđe. Al ak, kate si khoni pobaro taro Jona, a tumen ni pokajisaljen!”
aparañca vicārasamayē nīnivīyalōkā api varttamānakālikānāṁ lōkānāṁ vaiparītyēna prōtthāya tān dōṣiṇaḥ kariṣyanti, yatō hētōstē yūnasō vākyāt cittāni parivarttayāmāsuḥ kintu paśyata yūnasōtigurutara ēkō janō'smin sthānē vidyatē|
33 “Khoni ni phabarol i svetiljka pa te čhuvol la talo garado than il talo čaro, nego čhuvol la ko than e svetiljkako te šaj dičhen o svetlost kola so den ano čher.
pradīpaṁ prajvālya drōṇasyādhaḥ kutrāpi guptasthānē vā kōpi na sthāpayati kintu gr̥hapravēśibhyō dīptiṁ dātaṁ dīpādhārōparyyēva sthāpayati|
34 Ćiri jakh si sar svetiljka e telose. Ako gija ćiri jakh si sasti, sa ćiro telo ka avol osvetlimo. Ako si ćiri jakh bilačhi, ćiro telo ka avol ani tama.
dēhasya pradīpaścakṣustasmādēva cakṣu ryadi prasannaṁ bhavati tarhi tava sarvvaśarīraṁ dīptimad bhaviṣyati kintu cakṣu ryadi malīmasaṁ tiṣṭhati tarhi sarvvaśarīraṁ sāndhakāraṁ sthāsyati|
35 Golese vodi redo gova svetlost ma te avol ane tute i tama.
asmāt kāraṇāt tavāntaḥsthaṁ jyōti ryathāndhakāramayaṁ na bhavati tadarthē sāvadhānō bhava|
36 Golese, te si sa ćiro telo osvetlimo thaj naj nisavo kotor ani tama, tegani sa ćiro džuvdipe ka avol osvetlimo sar kana i svetiljka osvetlil tut pe svetlosa.”
yataḥ śarīrasya kutrāpyaṁśē sāndhakārē na jātē sarvvaṁ yadi dīptimat tiṣṭhati tarhi tubhyaṁ dīptidāyiprōjjvalan pradīpa iva tava savarvaśarīraṁ dīptimad bhaviṣyati|
37 Kana o Isus vadži vaćarola, jekh tare fariseja akharda le te xal mangro ke leste. O Isus đelo ke leste thaj bešlo ko astali.
ētatkathāyāḥ kathanakālē phiruśyēkō bhējanāya taṁ nimantrayāmāsa, tataḥ sa gatvā bhōktum upavivēśa|
38 Al o farisejo čudisajlo kana dikhlja so o Isus angleder ni thoda pe vasta anglo xape.
kintu bhōjanāt pūrvvaṁ nāmāṅkṣīt ētad dr̥ṣṭvā sa phiruśyāścaryyaṁ mēnē|
39 Tegani lese o Gospod o Isus vaćarda: “Čače, tumen e fariseja thoven od avral o tahtaj thaj o čaro, al andral tumen sen pherde pohlepa thaj bilačhipe.
tadā prabhustaṁ prōvāca yūyaṁ phirūśilōkāḥ pānapātrāṇāṁ bhōjanapātrāṇāñca bahiḥ pariṣkurutha kintu yuṣmākamanta rdaurātmyai rduṣkriyābhiśca paripūrṇaṁ tiṣṭhati|
40 Bigođaće! Naj li o Dol kova savo ćerda e manuše od andral thaj od avral?
hē sarvvē nirbōdhā yō bahiḥ sasarja sa ēva kimanta rna sasarja?
41 Nego, den so si andral sar milostinja thaj sa ka avol tumenđe thodo.
tata ēva yuṣmābhirantaḥkaraṇaṁ (īśvarāya) nivēdyatāṁ tasmin kr̥tē yuṣmākaṁ sarvvāṇi śucitāṁ yāsyanti|
42 Pharo tumenđe e farisejenđe so den dešto kotor tari nana, tari ruta thaj taro sa o povrće, al ni marin te ćeren averenđe kova so si pravedno thaj te manđen e Devle. Trubul te den dešto kotor, al ni trubun te ačhaven e považna buća.
kintu hanta phirūśigaṇā yūyaṁ nyāyam īśvarē prēma ca parityajya pōdināyā arudādīnāṁ sarvvēṣāṁ śākānāñca daśamāṁśān dattha kintu prathamaṁ pālayitvā śēṣasyālaṅghanaṁ yuṣmākam ucitamāsīt|
43 Pharo tumenđe e farisejenđe! Golese so volin te bešen ke anglune thana ane sinagoge thaj kana dičhen tumen e manuša, pherde poštuipe premal tumende, te pozdravin tumen ke trgura.
hā hā phirūśinō yūyaṁ bhajanagēhē prōccāsanē āpaṇēṣu ca namaskārēṣu prīyadhvē|
44 Pharo tumenđe [učiteljuralen tare Mojsijaso zakon thaj farisejonalen, dujemujenđe]! Tumen sen sar e neprimetna limora pe save e manuša uštaven a ni džanen kaj uštaven len.”
vata kapaṭinō'dhyāpakāḥ phirūśinaśca lōkāyat śmaśānam anupalabhya tadupari gacchanti yūyam tādr̥gaprakāśitaśmaśānavād bhavatha|
45 Tegani phenda e Isusese nesavo učitelji tare Mojsijaso zakon: “Učitelju, kana kava phene, ladžare i amen!”
tadānīṁ vyavasthāpakānām ēkā yīśumavadat, hē upadēśaka vākyēnēdr̥śēnāsmāsvapi dōṣam ārōpayasi|
46 O Isus phenda lese: “Pharo i tumenđe, učiteljuralen tare Mojsijaso zakon! Golese so čhuven pe manuša pharipe savo si but pharo inđarimase, a ni tumare najesa ni manđen te crden te pomožin nekase.
tataḥ sa uvāca, hā hā vyavasthāpakā yūyam mānuṣāṇām upari duḥsahyān bhārān nyasyatha kintu svayam ēkāṅgulyāpi tān bhārān na spr̥śatha|
47 Pharo tumenđe! Golese so ćeren limora e prorokurenđe, saven tumare paradada mudarde.
hanta yuṣmākaṁ pūrvvapuruṣā yān bhaviṣyadvādinō'vadhiṣustēṣāṁ śmaśānāni yūyaṁ nirmmātha|
48 Golesa sikaven kaj odobrin gova so ćerde tumare paradada: von mudarde len, a tumen vazden lenđe limora.
tēnaiva yūyaṁ svapūrvvapuruṣāṇāṁ karmmāṇi saṁmanyadhvē tadēva sapramāṇaṁ kurutha ca, yatastē tānavadhiṣuḥ yūyaṁ tēṣāṁ śmaśānāni nirmmātha|
49 Golese o Dol ane leso mudrost vaćarda tumendar: ‘Ka bičhalav lenđe prorokuren thaj apostoluren. Nesaven lendar ka mudaren, a e dujtonen ka progonin.’
ataēva īśvarasya śāstrē prōktamasti tēṣāmantikē bhaviṣyadvādinaḥ prēritāṁśca prēṣayiṣyāmi tatastē tēṣāṁ kāṁścana haniṣyanti kāṁścana tāḍaśṣyinti|
50 Golese, e manuša tari kaja generacija ka aven kaznime za ko rat savo thavdija tare sa e prorokura taro ćerdipe e svetoso,
ētasmāt kāraṇāt hābilaḥ śōṇitapātamārabhya mandirayajñavēdyō rmadhyē hatasya sikhariyasya raktapātaparyyantaṁ
51 taro Aveljeso rat dži e Zaharijaso rat, savo sasa mudardo maškaro žrtveniko thaj o sveto than e Hrameso. Va, phenav tumenđe, ka rodol pe tari tumari generacija.
jagataḥ sr̥ṣṭimārabhya pr̥thivyāṁ bhaviṣyadvādināṁ yatiraktapātā jātāstatīnām aparādhadaṇḍā ēṣāṁ varttamānalōkānāṁ bhaviṣyanti, yuṣmānahaṁ niścitaṁ vadāmi sarvvē daṇḍā vaṁśasyāsya bhaviṣyanti|
52 Pharo tumenđe učiteljuralen tare Mojsijaso zakon! Golese so garaden o ključo taro džanglipe. Korkore ni den andre, a tumen ni dijen kolen save manglje te den andre.”
hā hā vyavasthapakā yūyaṁ jñānasya kuñcikāṁ hr̥tvā svayaṁ na praviṣṭā yē pravēṣṭuñca prayāsinastānapi pravēṣṭuṁ vāritavantaḥ|
53 Kana o Isus iklilo gothar, e učitelja tare Mojsijaso zakon thaj e fariseja lije ani bari holi te protivin pe thaj te pučen le tare but buća.
itthaṁ kathākathanād adhyāpakāḥ phirūśinaśca satarkāḥ
54 Dikhlje te dolen le ani zamka lese lafurencar.
santastamapavadituṁ tasya kathāyā dōṣaṁ dharttamicchantō nānākhyānakathanāya taṁ pravarttayituṁ kōpayituñca prārēbhirē|

< Luka 11 >