< Luka 15 >

1 Oko o Isus ćidape e but e carinikurja thaj e bare bezehale manuša te ašunen les sar sikavel.
tadā karasañcāyinaḥ pāpinaśca lōkā upadēśkathāṁ śrōtuṁ yīśōḥ samīpam āgacchan|
2 Zato e fariseja thaj sikavne e Mojsiješće zakonestar mrmljinas: “Družilpe e bezehalenca thaj još čak vi hal lenca!”
tataḥ phirūśina upādhyāyāśca vivadamānāḥ kathayāmāsuḥ ēṣa mānuṣaḥ pāpibhiḥ saha praṇayaṁ kr̥tvā taiḥ sārddhaṁ bhuṁktē|
3 Pe godova o Isus phendas lenđe akaja usporedba:
tadā sa tēbhya imāṁ dr̥ṣṭāntakathāṁ kathitavān,
4 “Ko tumendar, ako si les šel bakhre thaj hasarel jećhe či mućela okolen injavardeš thaj inja ande divljina, thaj či đelosas te rodel godole jećhe dok či araćhel les?
kasyacit śatamēṣēṣu tiṣṭhatmu tēṣāmēkaṁ sa yadi hārayati tarhi madhyēprāntaram ēkōnaśatamēṣān vihāya hāritamēṣasya uddēśaprāptiparyyanataṁ na gavēṣayati, ētādr̥śō lōkō yuṣmākaṁ madhyē ka āstē?
5 A kana araćhel les, pherdo bah čhol les pe dume
tasyōddēśaṁ prāpya hr̥ṣṭamanāstaṁ skandhē nidhāya svasthānam ānīya bandhubāndhavasamīpavāsina āhūya vakti,
6 thaj boldel les ćhere thaj čim aresel ćhere akharel pire komšijen thaj pire drugaren thaj phenel lenđe: ‘Raduin tumen manca! Arakhlem mungre hasarde bakhres.’
hāritaṁ mēṣaṁ prāptōham atō hētō rmayā sārddham ānandata|
7 Phenav tumenđe, gajda savora ando nebo avena majbahtale pale jek bezehalo manuš savo obratilpe e Devlešće nego pale injavardeš thaj inja save gndin kaj si pravednikurja thaj kaj či trubun te obratines ko Del.”
tadvadahaṁ yuṣmān vadāmi, yēṣāṁ manaḥparāvarttanasya prayōjanaṁ nāsti, tādr̥śaikōnaśatadhārmmikakāraṇād ya ānandastasmād ēkasya manaḥparivarttinaḥ pāpinaḥ kāraṇāt svargē 'dhikānandō jāyatē|
8 O Isus phendas lenđe: “Savi godoja manušnji, ako si lat deš rupa thaj jek hasarel, či del jag o stenko, lačhe šlavel o ćher thaj rodel dok či araćhel les?
aparañca daśānāṁ rūpyakhaṇḍānām ēkakhaṇḍē hāritē pradīpaṁ prajvālya gr̥haṁ sammārjya tasya prāptiṁ yāvad yatnēna na gavēṣayati, ētādr̥śī yōṣit kāstē?
9 A kana araćhel les, akharel pire komšinicen thaj pire drugaricen thaj phenel lenđe: ‘Raduin tumen manca! Arakhlem o rup savo hasardem.’
prāptē sati bandhubāndhavasamīpavāsinīrāhūya kathayati, hāritaṁ rūpyakhaṇḍaṁ prāptāhaṁ tasmādēva mayā sārddham ānandata|
10 Phenav tumenđe, kaj gajda e Devlešće anđelurja raduinape pele jek bezehalo savo obratilpe.”
tadvadahaṁ yuṣmān vyāharāmi, ēkēna pāpinā manasi parivarttitē, īśvarasya dūtānāṁ madhyēpyānandō jāyatē|
11 Thaj o Isus nastavisarda te ćerel svato: “Varesave manuše sas duj čhave.
aparañca sa kathayāmāsa, kasyacid dvau putrāvāstāṁ,
12 O majterno phenda pire dadešće: ‘Dade, deman akana mungro naslestvo savo pripadil manđe.’ Thaj o dad podelisarda o barvalipe.
tayōḥ kaniṣṭhaḥ putraḥ pitrē kathayāmāsa, hē pitastava sampattyā yamaṁśaṁ prāpsyāmyahaṁ vibhajya taṁ dēhi, tataḥ pitā nijāṁ sampattiṁ vibhajya tābhyāṁ dadau|
13 Kana nakhline varesave đesa o majterno čhavo ćidas sa piro thaj otputuisarda ande dur phuv thaj okote potrošisarda sa piro barvalipe pire bilačhe trajosa.
katipayāt kālāt paraṁ sa kaniṣṭhaputraḥ samastaṁ dhanaṁ saṁgr̥hya dūradēśaṁ gatvā duṣṭācaraṇēna sarvvāṁ sampattiṁ nāśayāmāsa|
14 Kana potrošisarda sa, dija e bari bok ande godoja phuv, thaj nas les so te hal.
tasya sarvvadhanē vyayaṁ gatē taddēśē mahādurbhikṣaṁ babhūva, tatastasya dainyadaśā bhavitum ārēbhē|
15 Askal đelo thaj zaposlisajlo sago sluga ke jek manuš ande godoja phuv thaj čarjarelas lešće balen.
tataḥ paraṁ sa gatvā taddēśīyaṁ gr̥hasthamēkam āśrayata; tataḥ sataṁ śūkaravrajaṁ cārayituṁ prāntaraṁ prēṣayāmāsa|
16 O čhavo sas gajda bokhalo kaj rado halasas vi e ljuske katar e maune save hanas e bale, ali khonikal či delas len lešće.
kēnāpi tasmai bhakṣyādānāt sa śūkaraphalavalkalēna piciṇḍapūraṇāṁ vavāñcha|
17 Kana napokon avilo peste, phendas: Ke mungro dad e najamnikonen si habe gaći kaj uvek vi ačhel, a me akate merav bokhatar!
śēṣē sa manasi cētanāṁ prāpya kathayāmāsa, hā mama pituḥ samīpē kati kati vētanabhujō dāsā yathēṣṭaṁ tatōdhikañca bhakṣyaṁ prāpnuvanti kintvahaṁ kṣudhā mumūrṣuḥ|
18 Uštava, teljarava ke mungro dad thaj phenava lešće: ‘Dade, sagrešisardem protiv tute thaj protiv o Del ando nebo!
ahamutthāya pituḥ samīpaṁ gatvā kathāmētāṁ vadiṣyāmi, hē pitar īśvarasya tava ca viruddhaṁ pāpamakaravam
19 Najsem majbut dostojno te akharama ćire čhavesa. Primima sago jećhe katar ćire najamnikurja.’
tava putra̮iti vikhyātō bhavituṁ na yōgyōsmi ca, māṁ tava vaitanikaṁ dāsaṁ kr̥tvā sthāpaya|
20 Uštilo thaj teljarda ke piro dad. Dok sas još dur katar piro ćher, lesko dad dikhla les dok sas još po drom thaj sažalisajlo pe leste thaj prastajas angle leste, dijales mrtiko thaj čumida les.
paścāt sa utthāya pituḥ samīpaṁ jagāma; tatastasya pitātidūrē taṁ nirīkṣya dayāñcakrē, dhāvitvā tasya kaṇṭhaṁ gr̥hītvā taṁ cucumba ca|
21 A o čhavo phendas lešće: ‘Dade, sagrešisardem protiv tute thaj protiv o Del! Najsem majbut dostojno te akharama ćire čhavesa.’
tadā putra uvāca, hē pitar īśvarasya tava ca viruddhaṁ pāpamakaravaṁ, tava putra̮iti vikhyātō bhavituṁ na yōgyōsmi ca|
22 A o dad phenda e slugenđe: ‘Brzo inkalen e majšukar haljina thaj den pe leste! Čhon lešće e angrušći po naj thaj e sandale pe lešće pungre!
kintu tasya pitā nijadāsān ādidēśa, sarvvōttamavastrāṇyānīya paridhāpayatainaṁ hastē cāṅgurīyakam arpayata pādayōścōpānahau samarpayata;
23 Anen e majthule guruve thaj denle čhurjasa, pa te pogostime thaj te veselime.
puṣṭaṁ gōvatsam ānīya mārayata ca taṁ bhuktvā vayam ānandāma|
24 Kaj, akava mungro čhavo sas mulo thaj akana boldape ando trajo, hasardo sas thaj akana arakhadilo!’ Thaj počnisardine te veselinpe.
yatō mama putrōyam amriyata punarajīvīd hāritaśca labdhōbhūt tatasta ānanditum ārēbhirē|
25 Pale godoja vrjama lesko majpurano čhavo ćerelas bući ande njive. A kana boldape thaj sas već paše, andar o ćher ašundolas e muzika thaj o ćhelipe.
tatkālē tasya jyēṣṭhaḥ putraḥ kṣētra āsīt| atha sa nivēśanasya nikaṭaṁ āgacchan nr̥tyānāṁ vādyānāñca śabdaṁ śrutvā
26 Pa akhardas jećhe slugo te phučel so si godova.
dāsānām ēkam āhūya papraccha, kiṁ kāraṇamasya?
27 A o sluga phendas: ‘Boldape ćiro phral thaj ćiro dad dija čhurjasa e thule guruve te proslavil kaj lesko čhavo boldape džudo thaj sasto.’
tataḥ sōvādīt, tava bhrātāgamat, tava tātaśca taṁ suśarīraṁ prāpya puṣṭaṁ gōvatsaṁ māritavān|
28 O majpurano phral holjajlo thaj či kamla te del andre. Askal o dad inkljisto thaj počnisarda te molil les te del andre.
tataḥ sa prakupya nivēśanāntaḥ pravēṣṭuṁ na sammēnē; tatastasya pitā bahirāgatya taṁ sādhayāmāsa|
29 A vo phendas pire dadešće: ‘Me ake gaći brš služiv sago robo tuće thaj nikada či obisardem te ćerav so phendan manđe, a tu nikada ni jarco či dijan man te proveselima mungre drugarenca.
tataḥ sa pitaraṁ pratyuvāca, paśya tava kāñcidapyājñāṁ na vilaṁghya bahūn vatsarān ahaṁ tvāṁ sēvē tathāpi mitraiḥ sārddham utsavaṁ karttuṁ kadāpi chāgamēkamapi mahyaṁ nādadāḥ;
30 A kana avilo kava ćiro čhavo savo e kurvenca haljarda sa ćiro barvalipe, tu dijan lešće čhurjasa majthule guruve.’
kintu tava yaḥ putrō vēśyāgamanādibhistava sampattim apavyayitavān tasminnāgatamātrē tasyaiva nimittaṁ puṣṭaṁ gōvatsaṁ māritavān|
31 Pe godova o dad lesko phendas lešće: ‘Čhaveja, tu san uvek manca thaj sa mungro vi ćiro si.
tadā tasya pitāvōcat, hē putra tvaṁ sarvvadā mayā sahāsi tasmān mama yadyadāstē tatsarvvaṁ tava|
32 Ali trubul te radujimen thaj veselimen kaj akava ćiro phral sas mulo thaj akana bolda pes ando trajo, hasardo thaj arakhadilo!’”
kintu tavāyaṁ bhrātā mr̥taḥ punarajīvīd hāritaśca bhūtvā prāptōbhūt, ētasmāt kāraṇād utsavānandau karttum ucitamasmākam|

< Luka 15 >