< Luka 13 >

1 Askal aviline varesave manuša thaj phendine e Isusešće kaj o Pilato savo sas rimsko upravniko dijas naredba te mudarenpe varesave manuša andar e Galileja. Thaj sas mudarde ando jerusalimsko Hramo dok anenas e žrtve.
aparañca pīlāto yeṣāṁ gālīlīyānāṁ raktāni balīnāṁ raktaiḥ sahāmiśrayat teṣāṁ gālīlīyānāṁ vṛttāntaṁ katipayajanā upasthāpya yīśave kathayāmāsuḥ|
2 O Isus phendas lenđe: “Dali si godova dokaz kaj godola Galilejcurja save nasradisardine sas majbut bezehale katar aver Galilejcurja?
tataḥ sa pratyuvāca teṣāṁ lokānām etādṛśī durgati rghaṭitā tatkāraṇād yūyaṁ kimanyebhyo gālīlīyebhyopyadhikapāpinastān bodhadhve?
3 Nisar! Phenav tumenđe: vi tumen gajda avena duhovno hasarde ako či obratin tumen ko Del!
yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parāvarttiteṣu yūyamapi tathā naṁkṣyatha|
4 Ili gndin kaj okola dešuohto, pe save haradili e Siloamsko kula thaj mudarda len sas majbut bezehale katar sa e manuša save trainas ando Jerusalim?
aparañca śīlohanāmna uccagṛhasya patanād ye'ṣṭādaśajanā mṛtāste yirūśālami nivāsisarvvalokebhyo'dhikāparādhinaḥ kiṁ yūyamityaṁ bodhadhve?
5 Nisar! Phenav tumenđe: vi tumen gajda avena duhovno hasarde ako či obratin tumen ko Del.”
yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parivarttiteṣu yūyamapi tathā naṁkṣyatha|
6 Askal o Isus phendas lenđe akaja usporedba: “Varesave manuše sas zasadime smokva ande lesko vinograd. Avelas te rodel plodo pe late, ali či arakhla.
anantaraṁ sa imāṁ dṛṣṭāntakathāmakathayad eko jano drākṣākṣetramadhya ekamuḍumbaravṛkṣaṁ ropitavān| paścāt sa āgatya tasmin phalāni gaveṣayāmāsa,
7 Zato phendas e vinogradarešće: ‘Ake, već trin brš avav thaj rodav plodo pe akaja smokva thaj či arakhav les. Čhin lat. Sostar te crpil e phuv?’
kintu phalāprāpteḥ kāraṇād udyānakāraṁ bhṛtyaṁ jagāda, paśya vatsaratrayaṁ yāvadāgatya etasminnuḍumbaratarau kṣalānyanvicchāmi, kintu naikamapi prapnomi tarurayaṁ kuto vṛthā sthānaṁ vyāpya tiṣṭhati? enaṁ chindhi|
8 A o vinogradari phendas lešće: ‘Gospodarina, mukla još akava brš, a me hanavava oko late thaj čhava oko late o štalsko gunoj.
tato bhṛtyaḥ pratyuvāca, he prabho punarvarṣamekaṁ sthātum ādiśa; etasya mūlasya caturdikṣu khanitvāham ālavālaṁ sthāpayāmi|
9 Možda ipak pe okova brš bijanel. A ako či bijanel askal čhineja lat.’”
tataḥ phalituṁ śaknoti yadi na phalati tarhi paścāt chetsyasi|
10 Jek savato dok o Isus sikavelas ande jek sinagoga.
atha viśrāmavāre bhajanagehe yīśurupadiśati
11 Okote sas varesavi manušnji savi dešuohto brš sas grbavo thaj naštik uspravilaspe. Ande late sas o bilačho duho savo ćerelas te avel nasvali.
tasmit samaye bhūtagrastatvāt kubjībhūyāṣṭādaśavarṣāṇi yāvat kenāpyupāyena ṛju rbhavituṁ na śaknoti yā durbbalā strī,
12 Kana o Isus dikhlala, akhardala peste thaj phendas: “Manušnjije, oslobodime san katar ćiro nasvalipe!”
tāṁ tatropasthitāṁ vilokya yīśustāmāhūya kathitavān he nāri tava daurbbalyāt tvaṁ muktā bhava|
13 Thaj čhuta pire vas pe late, a voj odma uspravisajli thaj počnisarda te slavil e Devle.
tataḥ paraṁ tasyā gātre hastārpaṇamātrāt sā ṛjurbhūtveśvarasya dhanyavādaṁ karttumārebhe|
14 A okova savo sas vođa ande sinagoga holjajlo kaj o Isus sastardas ando savato, thaj phendas e themešće: “Šov si đes ando kurko kana trubul te ćerelpe bući! Ande godola đesa aven thaj saston, a na ande savatosko đes!”
kintu viśrāmavāre yīśunā tasyāḥ svāsthyakaraṇād bhajanagehasyādhipatiḥ prakupya lokān uvāca, ṣaṭsu dineṣu lokaiḥ karmma karttavyaṁ tasmāddhetoḥ svāsthyārthaṁ teṣu dineṣu āgacchata, viśrāmavāre māgacchata|
15 O Gospod askal phendas lešće: “Licemerja! Vi tumen ćeren bući savatone. Zar či svako tumendar savatone odrešil pire guruve ili magarco katar e jasle thaj inđarel les po paj te napoil les?
tadā pabhuḥ pratyuvāca re kapaṭino yuṣmākam ekaiko jano viśrāmavāre svīyaṁ svīyaṁ vṛṣabhaṁ gardabhaṁ vā bandhanānmocayitvā jalaṁ pāyayituṁ kiṁ na nayati?
16 Naj li vi voj čhej andar e Avraamesko plemeno, savja o Sotona phangla već dešuohto brš, či li trubujasas vi lat o Del te odrešil katar godova nasvalipe savo si laće okurja ande savatosko đes?”
tarhyāṣṭādaśavatsarān yāvat śaitānā baddhā ibrāhīmaḥ santatiriyaṁ nārī kiṁ viśrāmavāre na mocayitavyā?
17 Pe godova sa lešće protivnikurja ladžajle, a sa aver raduisajle e šukar delenđe save o Isus ćerdas.
eṣu vākyeṣu kathiteṣu tasya vipakṣāḥ salajjā jātāḥ kintu tena kṛtasarvvamahākarmmakāraṇāt lokanivahaḥ sānando'bhavat|
18 Pale godova o Isus phendas: “Sova si slično e Devlesko carstvo? Sova te usporedisarav les?
anantaraṁ sovadad īśvarasya rājyaṁ kasya sadṛśaṁ? kena tadupamāsyāmi?
19 Slično si e gorušicaće zrnosa savo si zurale cikno, kana o manuš lel les thaj čhude les ande piri bar. Barjol thaj ćerdol ando kaš thaj e čiriklja ćidenpe thaj ćeren gnezdurja ande lešće ranja.”
yat sarṣapabījaṁ gṛhītvā kaścijjana udyāna uptavān tad bījamaṅkuritaṁ sat mahāvṛkṣo'jāyata, tatastasya śākhāsu vihāyasīyavihagā āgatya nyūṣuḥ, tadrājyaṁ tādṛśena sarṣapabījena tulyaṁ|
20 Thaj palem phučla len: “Sova te usporediv e Devlesko carstvo?
punaḥ kathayāmāsa, īśvarasya rājyaṁ kasya sadṛśaṁ vadiṣyāmi? yat kiṇvaṁ kācit strī gṛhītvā droṇatrayaparimitagodhūmacūrṇeṣu sthāpayāmāsa,
21 Vo si sago o kvasco savo lel e manušnji thaj šukljarel les ando but aro, dok sa či vazdelpe.”
tataḥ krameṇa tat sarvvagodhūmacūrṇaṁ vyāpnoti, tasya kiṇvasya tulyam īśvarasya rājyaṁ|
22 Gajda o Isus naćhelas kroz e gava thaj kroz e varošice, sikavelas thaj putuilas ando Jerusalim.
tataḥ sa yirūśālamnagaraṁ prati yātrāṁ kṛtvā nagare nagare grāme grāme samupadiśan jagāma|
23 Askal vareko phendas lešće: “Gospode, dali si cara okola kaj spasinpe?” A o Isus phendas lenđe:
tadā kaścijjanastaṁ papraccha, he prabho kiṁ kevalam alpe lokāḥ paritrāsyante?
24 “O vudar nebosko si usko. Trudin tumen te den andre kroz leste, kaj phenav tumenđe, but rodena te den kroz leste, ali naštik dena.
tataḥ sa lokān uvāca, saṁkīrṇadvāreṇa praveṣṭuṁ yataghvaṁ, yatohaṁ yuṣmān vadāmi, bahavaḥ praveṣṭuṁ ceṣṭiṣyante kintu na śakṣyanti|
25 Kana o gospodari e ćheresko zaključil o vudar avela prekasno. Askal ačhena avri marena po vudar thaj phenena: ‘Gospode, putar amenđe!’ Vo phenela tumenđe: ‘Či džanav ko sen, ni katar sen.’
gṛhapatinotthāya dvāre ruddhe sati yadi yūyaṁ bahiḥ sthitvā dvāramāhatya vadatha, he prabho he prabho asmatkāraṇād dvāraṁ mocayatu, tataḥ sa iti prativakṣyati, yūyaṁ kutratyā lokā ityahaṁ na jānāmi|
26 Askal počnina te phenen: ‘Pa amen tusa halam thaj pilam, a tu sikavejas pe amare sokača!’
tadā yūyaṁ vadiṣyatha, tava sākṣād vayaṁ bhejanaṁ pānañca kṛtavantaḥ, tvañcāsmākaṁ nagarasya pathi samupadiṣṭavān|
27 A vo phenela tumenđe: ‘Či džanav ko sen. Džantar mandar savora save nepravda ćeren!’
kintu sa vakṣyati, yuṣmānahaṁ vadāmi, yūyaṁ kutratyā lokā ityahaṁ na jānāmi; he durācāriṇo yūyaṁ matto dūrībhavata|
28 okote avela o roipe thaj o škripipe e dandenca kaj avena gajda holjarike kana dićhena e Avraame, e Isako, e Jakove thaj sa e prorokonen ande Devlesko carstvo, a tumen avena čhudine avri.
tadā ibrāhīmaṁ ishākaṁ yākūbañca sarvvabhaviṣyadvādinaśca īśvarasya rājyaṁ prāptān svāṁśca bahiṣkṛtān dṛṣṭvā yūyaṁ rodanaṁ dantairdantagharṣaṇañca kariṣyatha|
29 Askal avela o but o them katar o istok thaj katar o zapad, katar o severo thaj katar o jugo thaj bešena pale sinija ande Devlesko carstvo.
aparañca pūrvvapaścimadakṣiṇottaradigbhyo lokā āgatya īśvarasya rājye nivatsyanti|
30 Thaj dik, okola save si akana prve askal avena pe poslednjo than, a okolen save akate smatrin kaj si poslednje avena majbare.”
paśyatetthaṁ śeṣīyā lokā agrā bhaviṣyanti, agrīyā lokāśca śeṣā bhaviṣyanti|
31 Ande godova časo aviline varesave fariseja thaj phendine e Isusešće: “Inklji thaj džatar akatar, kaj o caro Irod kamel te mudarel tut.”
aparañca tasmin dine kiyantaḥ phirūśina āgatya yīśuṁ procuḥ, bahirgaccha, sthānādasmāt prasthānaṁ kuru, herod tvāṁ jighāṁsati|
32 A o Isus phendas lenđe: “Džan thaj phenen godole lisicaće: ‘Ake, tradav e bilačhe duhonen thaj sastarav ađes thaj thejara, thaj trito đes avava gata.’
tataḥ sa pratyavocat paśyatādya śvaśca bhūtān vihāpya rogiṇo'rogiṇaḥ kṛtvā tṛtīyehni setsyāmi, kathāmetāṁ yūyamitvā taṁ bhūrimāyaṁ vadata|
33 Ali ađes, thejara thaj overthara moraš te nastaviv o drom, kaj valda e prorokurja naštik aven mudarde avrjal o Jerusalim.
tatrāpyadya śvaḥ paraśvaśca mayā gamanāgamane karttavye, yato heto ryirūśālamo bahiḥ kutrāpi kopi bhaviṣyadvādī na ghāniṣyate|
34 Jerusalime, Jerusalime, savo mudares e prorokonen thaj čhudes e bara džiko smrto pe okola save si e Devlestar bičhalde tuće! Kozom drom lijem te ćidav ćire čhavren, sago e kvočka savi ćidel pire pujen tale pešće phaka, ali tumen či kamline!
he yirūśālam he yirūśālam tvaṁ bhaviṣyadvādino haṁsi tavāntike preritān prastarairmārayasi ca, yathā kukkuṭī nijapakṣādhaḥ svaśāvakān saṁgṛhlāti, tathāhamapi tava śiśūn saṁgrahītuṁ kativārān aicchaṁ kintu tvaṁ naicchaḥ|
35 Ake akana, tumaro ćher avela pusto! Thaj phenav tumenđe, či dićhena man dok či avel o časo kana phenena: ‘Blagoslovime o kova savo avel ando alav e Gospodesko!’”
paśyata yuṣmākaṁ vāsasthānāni procchidyamānāni parityaktāni ca bhaviṣyanti; yuṣmānahaṁ yathārthaṁ vadāmi, yaḥ prabho rnāmnāgacchati sa dhanya iti vācaṁ yāvatkālaṁ na vadiṣyatha, tāvatkālaṁ yūyaṁ māṁ na drakṣyatha|

< Luka 13 >