< Luka 11 >

1 Jekhvar kana o Isus završisardas e molitvava, avilo dži leste jek katar e učenikurja thaj phendas lešće: “Gospode, sikav men te molimen sago kaj o Jovano savo bolelas sikada pire učenikonen.”
anantaraṁ sa kasmiṁścit sthānē prārthayata tatsamāptau satyāṁ tasyaikaḥ śiṣyastaṁ jagāda hē prabhō yōhan yathā svaśiṣyān prārthayitum upadiṣṭavān tathā bhavānapyasmān upadiśatu|
2 O Isus phendas lenđe: “Kana molin tumen, phenen: ‘Dade amareja ando nebo! Neka avel sveto ćiro alav! Neka avel ćiro carstvo!
tasmāt sa kathayāmāsa, prārthanakālē yūyam itthaṁ kathayadhvaṁ, hē asmākaṁ svargasthapitastava nāma pūjyaṁ bhavatu; tava rājatvaṁ bhavatu; svargē yathā tathā pr̥thivyāmapi tavēcchayā sarvvaṁ bhavatu|
3 Mangro amaro deamen svako đes!
pratyaham asmākaṁ prayōjanīyaṁ bhōjyaṁ dēhi|
4 Thaj jarto amenđe amare e bezeha, sago kaj amen jartosaras svakonešće ko sagrešil protiv amende thaj na de te peras ande kušnja!’”
yathā vayaṁ sarvvān aparādhinaḥ kṣamāmahē tathā tvamapi pāpānyasmākaṁ kṣamasva| asmān parīkṣāṁ mānaya kintu pāpātmanō rakṣa|
5 Askal o Isus phendas lenđe: “Zamislin te džan ke tumaro drugari ande opaš e rjat thaj phenen lešće: ‘Drugarina, deman udžile trin mangre.
paścāt sōparamapi kathitavān yadi yuṣmākaṁ kasyacid bandhustiṣṭhati niśīthē ca tasya samīpaṁ sa gatvā vadati,
6 Kaj avilo mungro drugari katar o drom, a naj man so te čhav angle leste te hal!’
hē bandhō pathika ēkō bandhu rmama nivēśanam āyātaḥ kintu tasyātithyaṁ karttuṁ mamāntikē kimapi nāsti, ataēva pūpatrayaṁ mahyam r̥ṇaṁ dēhi;
7 A okova andral phenel lešće: ‘Na dosadisar manđe! O vudar si već phandado, a e čhavrora si manca ando kreveto thaj soven. Naštik uštav te dav tut.’
tadā sa yadi gr̥hamadhyāt prativadati māṁ mā kliśāna, idānīṁ dvāraṁ ruddhaṁ śayanē mayā saha bālakāśca tiṣṭhanti tubhyaṁ dātum utthātuṁ na śaknōmi,
8 Phenav tumenđe: Ako či ni uštel te deles kaj si lesko drugari, uštela te del les zbog godova kaj lešće drugare naj ladžavo te avel uporno.
tarhi yuṣmānahaṁ vadāmi, sa yadi mitratayā tasmai kimapi dātuṁ nōttiṣṭhati tathāpi vāraṁ vāraṁ prārthanāta utthāpitaḥ san yasmin tasya prayōjanaṁ tadēva dāsyati|
9 Isto gajda phenav tumenđe: Manđen thaj delape tumenđe! Roden thaj araćhena! Maren po vudar thaj putrelape tumenđe!
ataḥ kāraṇāt kathayāmi, yācadhvaṁ tatō yuṣmabhyaṁ dāsyatē, mr̥gayadhvaṁ tata uddēśaṁ prāpsyatha, dvāram āhata tatō yuṣmabhyaṁ dvāraṁ mōkṣyatē|
10 Kaj ko god manđel, primil. Ko rodel, araćhel. Ko marel po vudar, putrelpe lešće.
yō yācatē sa prāpnōti, yō mr̥gayatē sa ēvōddēśaṁ prāpnōti, yō dvāram āhanti tadarthaṁ dvāraṁ mōcyatē|
11 Savo dad maškar tumende kana o čhavro lesko manđel lestar mačho, del les umesto mačho sap?
putrēṇa pūpē yācitē tasmai pāṣāṇaṁ dadāti vā matsyē yācitē tasmai sarpaṁ dadāti
12 Ili kana manđel angro, zar dela les škorpijono?
vā aṇḍē yācitē tasmai vr̥ścikaṁ dadāti yuṣmākaṁ madhyē ka ētādr̥śaḥ pitāstē?
13 Ako tumen, vi ako sen bilačhe, džanen te den lačhe darurja tumare čhavrenđe, kozom majbut tumaro nebesko Dad dela Sveto Duho okolen save manđen lestar!”
tasmādēva yūyamabhadrā api yadi svasvabālakēbhya uttamāni dravyāṇi dātuṁ jānītha tarhyasmākaṁ svargasthaḥ pitā nijayācakēbhyaḥ kiṁ pavitram ātmānaṁ na dāsyati?
14 Jekhvar o Isus trada e bilačhe duho andar o manuš savo sas nemo. Kana inkljisto o bilačho duho, o nemo manuš počnisardas te ćerel svato. Thaj o but o them divisajlo.
anantaraṁ yīśunā kasmāccid ēkasmin mūkabhūtē tyājitē sati sa bhūtatyaktō mānuṣō vākyaṁ vaktum ārēbhē; tatō lōkāḥ sakalā āścaryyaṁ mēnirē|
15 A varesave lendar phendine: “Vo tradel e bilačhe duhonen e Veelzevulešće silava, savo si e benđengo knezo.”
kintu tēṣāṁ kēcidūcu rjanōyaṁ bālasibūbā arthād bhūtarājēna bhūtān tyājayati|
16 A aver iskušisardine e Isuses gajda kaj rodenas lestar varesosko znako andar o nebo kaj o Del bičhalda les.
taṁ parīkṣituṁ kēcid ākāśīyam ēkaṁ cihnaṁ darśayituṁ taṁ prārthayāñcakrirē|
17 Ali o Isus džangla lenđe gndimata thaj phendas lenđe: “Ako e manuša andar isto carstvo borin pes maškar peste von uniština piro carstvo. Vi ako e familijaće članurja borinpes maškar pende, uniština piri familija.
tadā sa tēṣāṁ manaḥkalpanāṁ jñātvā kathayāmāsa, kasyacid rājyasya lōkā yadi parasparaṁ virundhanti tarhi tad rājyam naśyati; kēcid gr̥hasthā yadi parasparaṁ virundhanti tarhi tēpi naśyanti|
18 Ako si o beng ande peste podelime, sar ačhela lesko carstvo? A tumen phenen kaj me e Veelzevulešće silava tradav e bilačhe duhonen andar e manuša.
tathaiva śaitānapi svalōkān yadi viruṇaddhi tadā tasya rājyaṁ kathaṁ sthāsyati? bālasibūbāhaṁ bhūtān tyājayāmi yūyamiti vadatha|
19 Ako me e Veelzevulešće silava tradav e bilačhe duhonen andar e manuša, kašće silava askal tumare učenikurja traden len? Gajda von korkoro dokažina kaj najsen ando pravo.
yadyahaṁ bālasibūbā bhūtān tyājayāmi tarhi yuṣmākaṁ santānāḥ kēna tyājayanti? tasmāt taēva kathāyā ētasyā vicārayitārō bhaviṣyanti|
20 Ali ako me e Devlešće silava tradav e bilačhe duhonen, čačes avilo tumende o carstvo e Devlesko.”
kintu yadyaham īśvarasya parākramēṇa bhūtān tyājayāmi tarhi yuṣmākaṁ nikaṭam īśvarasya rājyamavaśyam upatiṣṭhati|
21 O Isus još phendas: “Džikaj god o zuralo manuš, lačhe naoružime, araćhel piro ćher, lesko barvalipe si sigurno.
balavān pumān susajjamānō yatikālaṁ nijāṭṭālikāṁ rakṣati tatikālaṁ tasya dravyaṁ nirupadravaṁ tiṣṭhati|
22 Ali te avel o majzuralo lestar, svladila les thaj otmil lešće sa lesko oružje ande savo uzdilaspe, a o pleno razdelila.”
kintu tasmād adhikabalaḥ kaścidāgatya yadi taṁ jayati tarhi yēṣu śastrāstrēṣu tasya viśvāsa āsīt tāni sarvvāṇi hr̥tvā tasya dravyāṇi gr̥hlāti|
23 Zato ko naj manca protiv mande si. Thaj ko manca či ćidel, rspil.
ataḥ kāraṇād yō mama sapakṣō na sa vipakṣaḥ, yō mayā saha na saṁgr̥hlāti sa vikirati|
24 Askal o Isus phendas: “Kana o bilačho duho inkljel andar o manuš, lutil pe puste thana thaj rodel pešće than kaj šaj te odmoril pes. A kana či araćhel o than, phenel: ‘Boldava man ande mungro ćher, ando manuš andar savo inkljistem.’
aparañca amēdhyabhūtō mānuṣasyāntarnirgatya śuṣkasthānē bhrāntvā viśrāmaṁ mr̥gayatē kintu na prāpya vadati mama yasmād gr̥hād āgatōhaṁ punastad gr̥haṁ parāvr̥tya yāmi|
25 Thaj kana areslo o bilačho duho arakhlas e manuše savo si sago o čučo ćher, šlado thaj lačhardo.
tatō gatvā tad gr̥haṁ mārjitaṁ śōbhitañca dr̥ṣṭvā
26 Askal džal thaj lel pesa efta aver duhurja, majgore lestar thaj del andre thaj okote nastanilpe. Po krajo godole manušešće avela majgore nego kaj sas lešće po početko.”
tatkṣaṇam apagatya svasmādapi durmmatīn aparān saptabhūtān sahānayati tē ca tadgr̥haṁ paviśya nivasanti| tasmāt tasya manuṣyasya prathamadaśātaḥ śēṣadaśā duḥkhatarā bhavati|
27 Dok o Isus godova phenelas, varesošći manušnji kaj sas maškar o but o them čhutas muj: “Blagoslovime o đi ćire dejako savo inđardatu thaj e čuča save pilan!”
asyāḥ kathāyāḥ kathanakālē janatāmadhyasthā kācinnārī tamuccaiḥsvaraṁ prōvāca, yā yōṣit tvāṁ garbbhē'dhārayat stanyamapāyayacca saiva dhanyā|
28 O Isus phendas: “Još majblagoslovime si okova savo ašunel o alav e Devlesko thaj ačhel paćivalo!”
kintu sōkathayat yē paramēśvarasya kathāṁ śrutvā tadanurūpam ācaranti taēva dhanyāḥ|
29 A vo phenda laće: “Tumen manušalen save train ande akaja vrjama sen bilačhe manuša. Tumen roden znako. Ali aver znako či delape tumenđe osim e čudurja save o Del ćerdas palo Jona.
tataḥ paraṁ tasyāntikē bahulōkānāṁ samāgamē jātē sa vaktumārēbhē, ādhunikā duṣṭalōkāścihnaṁ draṣṭumicchanti kintu yūnasbhaviṣyadvādinaścihnaṁ vinānyat kiñciccihnaṁ tān na darśayiṣyatē|
30 Kaj okova so sas e Jonasa sas znako e manušenđe save trainas ando gav savo akhardolas Niniva, ande savo o Del bičhalda les. Gajda okova so manca dogodilape avela znako kaj man, e Čhave e Manušešće, o Del bičhaldas akale themešće.
yūnas tu yathā nīnivīyalōkānāṁ samīpē cihnarūpōbhavat tathā vidyamānalōkānām ēṣāṁ samīpē manuṣyaputrōpi cihnarūpō bhaviṣyati|
31 Po đes kana avela e Devlesko sudo, e carica savi dumut vladilas e južno phujava, savi akhardolas Saba, uštela thaj osudila e manušen save si ađes džude. Kaj dadural avili te ašunel e care Solomone savo sas zurale mudro, a akate si vareko majbaro vi katar o Solomon, a tumen či kamen te čhon kan leste!
vicārasamayē idānīntanalōkānāṁ prātikūlyēna dakṣiṇadēśīyā rājñī prōtthāya tān dōṣiṇaḥ kariṣyati, yataḥ sā rājñī sulēmāna upadēśakathāṁ śrōtuṁ pr̥thivyāḥ sīmāta āgacchat kintu paśyata sulēmānōpi gurutara ēkō janō'smin sthānē vidyatē|
32 E manuša save majsigo trainas ando gav savo akhardolas Niniva, uštena po đes kana avela e Devlesko sudo thaj osudina e manušen save akana train. Kaj von pokaisajle kana o Jona propovedilas, a ake, akate si vareko majbaro katar o Jona, a tumen još či pokaisajle!”
aparañca vicārasamayē nīnivīyalōkā api varttamānakālikānāṁ lōkānāṁ vaiparītyēna prōtthāya tān dōṣiṇaḥ kariṣyanti, yatō hētōstē yūnasō vākyāt cittāni parivarttayāmāsuḥ kintu paśyata yūnasōtigurutara ēkō janō'smin sthānē vidyatē|
33 O Isus majdur sikavelas: “Khonik či del jag o stenko te čhol les po garado than, niti tale korpa, nego po čirako te okola kaj den andre dićhen o svetlo.
pradīpaṁ prajvālya drōṇasyādhaḥ kutrāpi guptasthānē vā kōpi na sthāpayati kintu gr̥hapravēśibhyō dīptiṁ dātaṁ dīpādhārōparyyēva sthāpayati|
34 Ćiri jak si stenko ćire telošće. Kana si ćiri jak sasti, sasto ćiro telo si ando svetlost. Ali, ako si ćiri jak nasvali, ćiro telo si ande tama.
dēhasya pradīpaścakṣustasmādēva cakṣu ryadi prasannaṁ bhavati tarhi tava sarvvaśarīraṁ dīptimad bhaviṣyati kintu cakṣu ryadi malīmasaṁ tiṣṭhati tarhi sarvvaśarīraṁ sāndhakāraṁ sthāsyati|
35 Zato le sama te okova so gndis kaj si ande tute svetlost naj li tama.
asmāt kāraṇāt tavāntaḥsthaṁ jyōti ryathāndhakāramayaṁ na bhavati tadarthē sāvadhānō bhava|
36 Ako si sasto ćiro telo osvetlime thaj ni cara tama naj ande tute, askal sasto aveja prosvetlime, sago kana o stenko pire svetlosa osvetlil tut.”
yataḥ śarīrasya kutrāpyaṁśē sāndhakārē na jātē sarvvaṁ yadi dīptimat tiṣṭhati tarhi tubhyaṁ dīptidāyiprōjjvalan pradīpa iva tava savarvaśarīraṁ dīptimad bhaviṣyati|
37 Kana o Isus dija gata o svato, avilo leste varesavo fariseji thaj akharda les ande piro ćher te hal. Vo dija andre thaj lijas than pale sinija.
ētatkathāyāḥ kathanakālē phiruśyēkō bhējanāya taṁ nimantrayāmāsa, tataḥ sa gatvā bhōktum upavivēśa|
38 Kana godova dikhlas o farisej, začudisajlo kaj o Isus bešlo pale sinija majsigo nego so thodas pire vas sago kaj trubujas prema e židovengo običaj.
kintu bhōjanāt pūrvvaṁ nāmāṅkṣīt ētad dr̥ṣṭvā sa phiruśyāścaryyaṁ mēnē|
39 A o Gospod phendas lešće: “Tumen e fariseja gadići trudin tumen te thoven tumaro tahtaj thaj o čaro avrjal, a andral sen pherde pohlepe thaj e bilačhipe.
tadā prabhustaṁ prōvāca yūyaṁ phirūśilōkāḥ pānapātrāṇāṁ bhōjanapātrāṇāñca bahiḥ pariṣkurutha kintu yuṣmākamanta rdaurātmyai rduṣkriyābhiśca paripūrṇaṁ tiṣṭhati|
40 Bi gođavalen! Naj li o Del okova kaj stvorisardas e manušes thaj pindžarel les andral sago vi avrjal?
hē sarvvē nirbōdhā yō bahiḥ sasarja sa ēva kimanta rna sasarja?
41 Zato den okova so si andral andar e tahta thaj andar e čare so handžvale inćaren samo pale tumende, okolenđe savenđe si majpotrebno sago milostinja thaj saste avena čiste andral thaj vi avrjal.
tata ēva yuṣmābhirantaḥkaraṇaṁ (īśvarāya) nivēdyatāṁ tasmin kr̥tē yuṣmākaṁ sarvvāṇi śucitāṁ yāsyanti|
42 Ali teško tumenđe, farisejalen! Kaj den deš posto katar sa e začinurja thaj katar o povrće, a či marin pale pravda e manušenđi thaj pale ljubav e Devlešći so si majvažno. Trubun te den deš posto, ali či troman te zanemarin majvažne stvarja andar o zakono.
kintu hanta phirūśigaṇā yūyaṁ nyāyam īśvarē prēma ca parityajya pōdināyā arudādīnāṁ sarvvēṣāṁ śākānāñca daśamāṁśān dattha kintu prathamaṁ pālayitvā śēṣasyālaṅghanaṁ yuṣmākam ucitamāsīt|
43 Jao tumenđe farisejalen! Kaj volin te bešen pe prve thana ande sinagoge thaj te e manuša pozdravin tumen pe javne thana.
hā hā phirūśinō yūyaṁ bhajanagēhē prōccāsanē āpaṇēṣu ca namaskārēṣu prīyadhvē|
44 Teško tumenđe farisejalen kaj sen sago e limorja, save naj obeležime, pe save e manuša phirena, a či džanen kaj si okote o limori thaj postain duhovno melale!”
vata kapaṭinō'dhyāpakāḥ phirūśinaśca lōkāyat śmaśānam anupalabhya tadupari gacchanti yūyam tādr̥gaprakāśitaśmaśānavād bhavatha|
45 Askal varesosko katar e sikavne e Mojsiješće zakonestar phendas e Isusešće: “Sikavneja, dok gajda phenes, vi amen vređos.”
tadānīṁ vyavasthāpakānām ēkā yīśumavadat, hē upadēśaka vākyēnēdr̥śēnāsmāsvapi dōṣam ārōpayasi|
46 A o Isus phendas: “Jao vi tumenđe, sikavnalen e Mojsiješće zakonestar! Kaj čhon pe manuša o pharipe gajda kaj den len pravilo save naštik te inđaren, a tumen korkoro ni e najesa či mrdnon te pomognin lenđe te inđaren godova pharipe.
tataḥ sa uvāca, hā hā vyavasthāpakā yūyam mānuṣāṇām upari duḥsahyān bhārān nyasyatha kintu svayam ēkāṅgulyāpi tān bhārān na spr̥śatha|
47 Teško tumenđe, kaj vazden e prorokonenđe spomenikurja, a tumare pradada mudardine len.
hanta yuṣmākaṁ pūrvvapuruṣā yān bhaviṣyadvādinō'vadhiṣustēṣāṁ śmaśānāni yūyaṁ nirmmātha|
48 Godolesa kaj či train so e prorokurja sikavenas svedočin kaj odobrin okova so ćerdine tumare pradada: von mudardine len, a tumen spomenikurja vazden lenđe!
tēnaiva yūyaṁ svapūrvvapuruṣāṇāṁ karmmāṇi saṁmanyadhvē tadēva sapramāṇaṁ kurutha ca, yatastē tānavadhiṣuḥ yūyaṁ tēṣāṁ śmaśānāni nirmmātha|
49 Zato vi o Del mudro phendas: ‘Bičhalava lende e prorokonen thaj e apostolen. Varesaven lendar mudarena, a varesaven progonina.’
ataēva īśvarasya śāstrē prōktamasti tēṣāmantikē bhaviṣyadvādinaḥ prēritāṁśca prēṣayiṣyāmi tatastē tēṣāṁ kāṁścana haniṣyanti kāṁścana tāḍaśṣyinti|
50 Zato tumaro naraštaj smatrilape došalo palo rat kaj sas čhordo e prorokonengo katar o postanko e themesko,
ētasmāt kāraṇāt hābilaḥ śōṇitapātamārabhya mandirayajñavēdyō rmadhyē hatasya sikhariyasya raktapātaparyyantaṁ
51 katar o rat e prvo prorokosko džiko rat e poslednjo prorokosko, e Aveljesko dži ko rat e Zaharijasko, savo sas mudardo maškar o žrtveniko thaj o svetište. Ej phenav tumenđe, kaj rodelape o računo katar akaja generacija tumaro naraštaj avela odgovorno pale godova rat savo sas čhordo!
jagataḥ sr̥ṣṭimārabhya pr̥thivyāṁ bhaviṣyadvādināṁ yatiraktapātā jātāstatīnām aparādhadaṇḍā ēṣāṁ varttamānalōkānāṁ bhaviṣyanti, yuṣmānahaṁ niścitaṁ vadāmi sarvvē daṇḍā vaṁśasyāsya bhaviṣyanti|
52 Jao tumenđe, sikavnalen e Mojsiješće zakonestar! Kaj line e ćija katar o džanglipe pale Devlesko carstvo thaj garadine katar e manuša. Korkoro či den andre ando carstvo, a či mućen te den andre okola save kamen te den.”
hā hā vyavasthapakā yūyaṁ jñānasya kuñcikāṁ hr̥tvā svayaṁ na praviṣṭā yē pravēṣṭuñca prayāsinastānapi pravēṣṭuṁ vāritavantaḥ|
53 Kana o Isus inkljisto okotar, e sikavne e Mojsiješće zakonestar thaj e fariseja počnisardine zurale te holjavon pe leste thaj navalisardine pe leste te phučen les but vareso.
itthaṁ kathākathanād adhyāpakāḥ phirūśinaśca satarkāḥ
54 Von dićhenas te astaren les ande varesavo pogrešno alav sar optužisardinesas les.
santastamapavadituṁ tasya kathāyā dōṣaṁ dharttamicchantō nānākhyānakathanāya taṁ pravarttayituṁ kōpayituñca prārēbhirē|

< Luka 11 >