< Lucas 11 >

1 Quando ele terminou de orar em um determinado lugar, um de seus discípulos lhe disse: “Senhor, ensina-nos a orar, assim como João também ensinou seus discípulos”.
anantaraṁ sa kasmiṁścit sthānē prārthayata tatsamāptau satyāṁ tasyaikaḥ śiṣyastaṁ jagāda hē prabhō yōhan yathā svaśiṣyān prārthayitum upadiṣṭavān tathā bhavānapyasmān upadiśatu|
2 Ele lhes disse: “Quando você rezar, diga, Pai nosso no céu, que seu nome seja mantido sagrado. Que venha seu Reino. Que sua vontade seja feita na terra, como é no céu.
tasmāt sa kathayāmāsa, prārthanakālē yūyam itthaṁ kathayadhvaṁ, hē asmākaṁ svargasthapitastava nāma pūjyaṁ bhavatu; tava rājatvaṁ bhavatu; svargē yathā tathā pr̥thivyāmapi tavēcchayā sarvvaṁ bhavatu|
3 Dê-nos dia a dia o pão nosso de cada dia.
pratyaham asmākaṁ prayōjanīyaṁ bhōjyaṁ dēhi|
4 Perdoe-nos nossos pecados, pois nós mesmos também perdoamos a todos que estão em dívida conosco. Não nos deixe cair em tentação, mas livrai-nos do maligno””.
yathā vayaṁ sarvvān aparādhinaḥ kṣamāmahē tathā tvamapi pāpānyasmākaṁ kṣamasva| asmān parīkṣāṁ mānaya kintu pāpātmanō rakṣa|
5 Ele lhes disse: “Qual de vocês, se forem a um amigo à meia-noite e lhe disserem: 'Amigo, empreste-me três pães,
paścāt sōparamapi kathitavān yadi yuṣmākaṁ kasyacid bandhustiṣṭhati niśīthē ca tasya samīpaṁ sa gatvā vadati,
6 pois um amigo meu veio até mim de uma viagem, e eu não tenho nada para lhe apresentar',
hē bandhō pathika ēkō bandhu rmama nivēśanam āyātaḥ kintu tasyātithyaṁ karttuṁ mamāntikē kimapi nāsti, ataēva pūpatrayaṁ mahyam r̥ṇaṁ dēhi;
7 e ele de dentro responderá e dirá: 'Não me incomode'. A porta agora está fechada, e meus filhos estão comigo na cama. Eu não posso me levantar e dar a você”?
tadā sa yadi gr̥hamadhyāt prativadati māṁ mā kliśāna, idānīṁ dvāraṁ ruddhaṁ śayanē mayā saha bālakāśca tiṣṭhanti tubhyaṁ dātum utthātuṁ na śaknōmi,
8 Eu lhe digo, embora ele não se levante e lho dê porque é seu amigo, mas por causa de sua persistência, ele se levantará e lhe dará tantas quantas ele precisar.
tarhi yuṣmānahaṁ vadāmi, sa yadi mitratayā tasmai kimapi dātuṁ nōttiṣṭhati tathāpi vāraṁ vāraṁ prārthanāta utthāpitaḥ san yasmin tasya prayōjanaṁ tadēva dāsyati|
9 “Eu lhe digo, continue pedindo, e lhe será dado. Continue procurando, e você encontrará”. Continue batendo, e ele será aberto para você”.
ataḥ kāraṇāt kathayāmi, yācadhvaṁ tatō yuṣmabhyaṁ dāsyatē, mr̥gayadhvaṁ tata uddēśaṁ prāpsyatha, dvāram āhata tatō yuṣmabhyaṁ dvāraṁ mōkṣyatē|
10 Para todos que pedem, recebe. Aquele que procura encontra. Para aquele que bate, será aberto.
yō yācatē sa prāpnōti, yō mr̥gayatē sa ēvōddēśaṁ prāpnōti, yō dvāram āhanti tadarthaṁ dvāraṁ mōcyatē|
11 “Qual de vocês, pais, se seu filho pedir pão, lhe dará uma pedra? Ou se ele pedir um peixe, ele não lhe dará uma cobra em vez de um peixe, dará?
putrēṇa pūpē yācitē tasmai pāṣāṇaṁ dadāti vā matsyē yācitē tasmai sarpaṁ dadāti
12 Ou se ele pedir um ovo, ele não lhe dará um escorpião, dará?
vā aṇḍē yācitē tasmai vr̥ścikaṁ dadāti yuṣmākaṁ madhyē ka ētādr̥śaḥ pitāstē?
13 Se você então, sendo mau, sabe como dar bons dons a seus filhos, quanto mais seu Pai celestial dará o Espírito Santo àqueles que lhe pedirem”?
tasmādēva yūyamabhadrā api yadi svasvabālakēbhya uttamāni dravyāṇi dātuṁ jānītha tarhyasmākaṁ svargasthaḥ pitā nijayācakēbhyaḥ kiṁ pavitram ātmānaṁ na dāsyati?
14 Ele estava expulsando um demônio, e ele era mudo. Quando o demônio tinha saído, o homem mudo falou; e as multidões se maravilharam.
anantaraṁ yīśunā kasmāccid ēkasmin mūkabhūtē tyājitē sati sa bhūtatyaktō mānuṣō vākyaṁ vaktum ārēbhē; tatō lōkāḥ sakalā āścaryyaṁ mēnirē|
15 Mas alguns deles disseram: “Ele expulsa demônios por Belzebu, o príncipe dos demônios”.
kintu tēṣāṁ kēcidūcu rjanōyaṁ bālasibūbā arthād bhūtarājēna bhūtān tyājayati|
16 Outros, testando-o, procuraram dele um sinal do céu.
taṁ parīkṣituṁ kēcid ākāśīyam ēkaṁ cihnaṁ darśayituṁ taṁ prārthayāñcakrirē|
17 Mas ele, conhecendo seus pensamentos, disse-lhes: “Todo reino dividido contra si mesmo é levado à desolação”. Uma casa dividida contra si mesma cai”.
tadā sa tēṣāṁ manaḥkalpanāṁ jñātvā kathayāmāsa, kasyacid rājyasya lōkā yadi parasparaṁ virundhanti tarhi tad rājyam naśyati; kēcid gr̥hasthā yadi parasparaṁ virundhanti tarhi tēpi naśyanti|
18 Se Satanás também está dividido contra si mesmo, como ficará seu reino? Pois dizem que eu expulso demônios por Belzebu.
tathaiva śaitānapi svalōkān yadi viruṇaddhi tadā tasya rājyaṁ kathaṁ sthāsyati? bālasibūbāhaṁ bhūtān tyājayāmi yūyamiti vadatha|
19 Mas se eu expulso demônios por Belzebu, por quem seus filhos os expulsam? Portanto, eles serão seus juízes.
yadyahaṁ bālasibūbā bhūtān tyājayāmi tarhi yuṣmākaṁ santānāḥ kēna tyājayanti? tasmāt taēva kathāyā ētasyā vicārayitārō bhaviṣyanti|
20 Mas se eu expulso demônios pelo dedo de Deus, então o Reino de Deus chegou até você.
kintu yadyaham īśvarasya parākramēṇa bhūtān tyājayāmi tarhi yuṣmākaṁ nikaṭam īśvarasya rājyamavaśyam upatiṣṭhati|
21 “Quando o homem forte, totalmente armado, guarda sua própria moradia, seus bens estão seguros.
balavān pumān susajjamānō yatikālaṁ nijāṭṭālikāṁ rakṣati tatikālaṁ tasya dravyaṁ nirupadravaṁ tiṣṭhati|
22 Mas quando alguém mais forte o ataca e o supera, ele tira dele toda a armadura em que confiava e divide seu saque.
kintu tasmād adhikabalaḥ kaścidāgatya yadi taṁ jayati tarhi yēṣu śastrāstrēṣu tasya viśvāsa āsīt tāni sarvvāṇi hr̥tvā tasya dravyāṇi gr̥hlāti|
23 “Aquele que não está comigo está contra mim”. Aquele que não se reúne comigo espalha-se.
ataḥ kāraṇād yō mama sapakṣō na sa vipakṣaḥ, yō mayā saha na saṁgr̥hlāti sa vikirati|
24 O espírito impuro, quando sai do homem, passa por lugares secos, procurando descanso; e não encontrando nenhum, diz ele, “voltarei para minha casa da qual saí”.
aparañca amēdhyabhūtō mānuṣasyāntarnirgatya śuṣkasthānē bhrāntvā viśrāmaṁ mr̥gayatē kintu na prāpya vadati mama yasmād gr̥hād āgatōhaṁ punastad gr̥haṁ parāvr̥tya yāmi|
25 Quando ele retorna, ele o encontra varrido e colocado em ordem.
tatō gatvā tad gr̥haṁ mārjitaṁ śōbhitañca dr̥ṣṭvā
26 Então ele vai e leva outros sete espíritos mais maus do que ele, e eles entram e moram lá. O último estado daquele homem torna-se pior do que o primeiro”.
tatkṣaṇam apagatya svasmādapi durmmatīn aparān saptabhūtān sahānayati tē ca tadgr̥haṁ paviśya nivasanti| tasmāt tasya manuṣyasya prathamadaśātaḥ śēṣadaśā duḥkhatarā bhavati|
27 Ao dizer estas coisas, uma certa mulher da multidão levantou a voz e disse-lhe: “Abençoado seja o ventre que te suportou, e os seios que te amamentaram”!
asyāḥ kathāyāḥ kathanakālē janatāmadhyasthā kācinnārī tamuccaiḥsvaraṁ prōvāca, yā yōṣit tvāṁ garbbhē'dhārayat stanyamapāyayacca saiva dhanyā|
28 Mas ele disse: “Pelo contrário, bem-aventurados são aqueles que ouvem a palavra de Deus e a guardam”.
kintu sōkathayat yē paramēśvarasya kathāṁ śrutvā tadanurūpam ācaranti taēva dhanyāḥ|
29 Quando as multidões se reuniam a ele, ele começou a dizer: “Esta é uma geração maligna”. Ela procura por um sinal. Nenhum sinal lhe será dado a não ser o sinal de Jonas, o profeta.
tataḥ paraṁ tasyāntikē bahulōkānāṁ samāgamē jātē sa vaktumārēbhē, ādhunikā duṣṭalōkāścihnaṁ draṣṭumicchanti kintu yūnasbhaviṣyadvādinaścihnaṁ vinānyat kiñciccihnaṁ tān na darśayiṣyatē|
30 Pois mesmo quando Jonas se tornou um sinal para os Ninevitas, assim o Filho do Homem também será para esta geração.
yūnas tu yathā nīnivīyalōkānāṁ samīpē cihnarūpōbhavat tathā vidyamānalōkānām ēṣāṁ samīpē manuṣyaputrōpi cihnarūpō bhaviṣyati|
31 A Rainha do Sul se levantará no julgamento com os homens desta geração e os condenará, pois ela veio dos confins da terra para ouvir a sabedoria de Salomão; e eis que um maior do que Salomão está aqui.
vicārasamayē idānīntanalōkānāṁ prātikūlyēna dakṣiṇadēśīyā rājñī prōtthāya tān dōṣiṇaḥ kariṣyati, yataḥ sā rājñī sulēmāna upadēśakathāṁ śrōtuṁ pr̥thivyāḥ sīmāta āgacchat kintu paśyata sulēmānōpi gurutara ēkō janō'smin sthānē vidyatē|
32 Os homens de Nínive se levantarão no julgamento com esta geração, e o condenarão, pois se arrependeram da pregação de Jonas; e eis que está aqui um maior do que Jonas.
aparañca vicārasamayē nīnivīyalōkā api varttamānakālikānāṁ lōkānāṁ vaiparītyēna prōtthāya tān dōṣiṇaḥ kariṣyanti, yatō hētōstē yūnasō vākyāt cittāni parivarttayāmāsuḥ kintu paśyata yūnasōtigurutara ēkō janō'smin sthānē vidyatē|
33 “Ninguém, quando acendeu uma lâmpada, a coloca em uma adega ou debaixo de uma cesta, mas em um suporte, para que aqueles que entrem possam ver a luz.
pradīpaṁ prajvālya drōṇasyādhaḥ kutrāpi guptasthānē vā kōpi na sthāpayati kintu gr̥hapravēśibhyō dīptiṁ dātaṁ dīpādhārōparyyēva sthāpayati|
34 A lâmpada do corpo é o olho. Portanto, quando seu olho é bom, seu corpo inteiro também está cheio de luz; mas quando é mau, seu corpo também está cheio de escuridão.
dēhasya pradīpaścakṣustasmādēva cakṣu ryadi prasannaṁ bhavati tarhi tava sarvvaśarīraṁ dīptimad bhaviṣyati kintu cakṣu ryadi malīmasaṁ tiṣṭhati tarhi sarvvaśarīraṁ sāndhakāraṁ sthāsyati|
35 Portanto, veja se a luz que está em você não é escuridão.
asmāt kāraṇāt tavāntaḥsthaṁ jyōti ryathāndhakāramayaṁ na bhavati tadarthē sāvadhānō bhava|
36 Portanto, se seu corpo inteiro está cheio de luz, não tendo nenhuma parte escura, estará totalmente cheio de luz, como quando a lâmpada com seu brilho brilhante lhe dá luz”.
yataḥ śarīrasya kutrāpyaṁśē sāndhakārē na jātē sarvvaṁ yadi dīptimat tiṣṭhati tarhi tubhyaṁ dīptidāyiprōjjvalan pradīpa iva tava savarvaśarīraṁ dīptimad bhaviṣyati|
37 Agora, enquanto ele falava, um certo fariseu lhe pediu para jantar com ele. Ele entrou e sentou-se à mesa.
ētatkathāyāḥ kathanakālē phiruśyēkō bhējanāya taṁ nimantrayāmāsa, tataḥ sa gatvā bhōktum upavivēśa|
38 Quando o fariseu o viu, ele se maravilhou de não se ter lavado antes do jantar.
kintu bhōjanāt pūrvvaṁ nāmāṅkṣīt ētad dr̥ṣṭvā sa phiruśyāścaryyaṁ mēnē|
39 O Senhor lhe disse: “Agora vocês fariseus limpam o exterior do copo e do prato, mas seu interior está cheio de extorsão e de maldade”.
tadā prabhustaṁ prōvāca yūyaṁ phirūśilōkāḥ pānapātrāṇāṁ bhōjanapātrāṇāñca bahiḥ pariṣkurutha kintu yuṣmākamanta rdaurātmyai rduṣkriyābhiśca paripūrṇaṁ tiṣṭhati|
40 Seus tolos, aquele que fez o exterior não fez também o interior?
hē sarvvē nirbōdhā yō bahiḥ sasarja sa ēva kimanta rna sasarja?
41 Mas dê de presente aos necessitados as coisas que estão dentro, e eis que todas as coisas serão limpas para você.
tata ēva yuṣmābhirantaḥkaraṇaṁ (īśvarāya) nivēdyatāṁ tasmin kr̥tē yuṣmākaṁ sarvvāṇi śucitāṁ yāsyanti|
42 Mas ai de vocês, fariseus! Por vós, o dízimo da hortelã e da arruda e de toda erva, mas vós ignorais a justiça e o amor de Deus. Vocês deveriam ter feito isto, e não ter deixado o outro por fazer.
kintu hanta phirūśigaṇā yūyaṁ nyāyam īśvarē prēma ca parityajya pōdināyā arudādīnāṁ sarvvēṣāṁ śākānāñca daśamāṁśān dattha kintu prathamaṁ pālayitvā śēṣasyālaṅghanaṁ yuṣmākam ucitamāsīt|
43 Ai de vocês, fariseus! Pois vocês amam os melhores lugares nas sinagogas e as saudações nos mercados.
hā hā phirūśinō yūyaṁ bhajanagēhē prōccāsanē āpaṇēṣu ca namaskārēṣu prīyadhvē|
44 Ai de vocês, escribas e fariseus, hipócritas! Pois vocês são como sepulturas escondidas, e os homens que caminham sobre elas não o sabem”.
vata kapaṭinō'dhyāpakāḥ phirūśinaśca lōkāyat śmaśānam anupalabhya tadupari gacchanti yūyam tādr̥gaprakāśitaśmaśānavād bhavatha|
45 Um dos advogados lhe respondeu: “Professor, ao dizer isto você nos insulta também”.
tadānīṁ vyavasthāpakānām ēkā yīśumavadat, hē upadēśaka vākyēnēdr̥śēnāsmāsvapi dōṣam ārōpayasi|
46 Ele disse: “Ai de vocês, advogados também! Pois vocês carregam homens com fardos que são difíceis de carregar, e vocês mesmos não levantarão nem mesmo um dedo para ajudar a carregar esses fardos”.
tataḥ sa uvāca, hā hā vyavasthāpakā yūyam mānuṣāṇām upari duḥsahyān bhārān nyasyatha kintu svayam ēkāṅgulyāpi tān bhārān na spr̥śatha|
47 Ai de vocês! Pois vocês constroem os túmulos dos profetas, e seus pais os mataram.
hanta yuṣmākaṁ pūrvvapuruṣā yān bhaviṣyadvādinō'vadhiṣustēṣāṁ śmaśānāni yūyaṁ nirmmātha|
48 Assim vocês testemunham e consentem com as obras de seus pais. Pois eles os mataram, e vocês constroem seus túmulos.
tēnaiva yūyaṁ svapūrvvapuruṣāṇāṁ karmmāṇi saṁmanyadhvē tadēva sapramāṇaṁ kurutha ca, yatastē tānavadhiṣuḥ yūyaṁ tēṣāṁ śmaśānāni nirmmātha|
49 Portanto, também a sabedoria de Deus disse: 'Enviar-lhes-ei profetas e apóstolos; e alguns deles matarão e perseguirão,
ataēva īśvarasya śāstrē prōktamasti tēṣāmantikē bhaviṣyadvādinaḥ prēritāṁśca prēṣayiṣyāmi tatastē tēṣāṁ kāṁścana haniṣyanti kāṁścana tāḍaśṣyinti|
50 para que o sangue de todos os profetas, derramado desde a fundação do mundo, possa ser exigido desta geração,
ētasmāt kāraṇāt hābilaḥ śōṇitapātamārabhya mandirayajñavēdyō rmadhyē hatasya sikhariyasya raktapātaparyyantaṁ
51 do sangue de Abel ao sangue de Zacarias, que pereceu entre o altar e o santuário'. Sim, eu lhes digo, será exigido desta geração”.
jagataḥ sr̥ṣṭimārabhya pr̥thivyāṁ bhaviṣyadvādināṁ yatiraktapātā jātāstatīnām aparādhadaṇḍā ēṣāṁ varttamānalōkānāṁ bhaviṣyanti, yuṣmānahaṁ niścitaṁ vadāmi sarvvē daṇḍā vaṁśasyāsya bhaviṣyanti|
52 Ai de vocês, advogados! Pois vocês tiraram a chave do conhecimento. Vocês não entraram em vocês mesmos, e aqueles que estavam entrando, vocês dificultaram”.
hā hā vyavasthapakā yūyaṁ jñānasya kuñcikāṁ hr̥tvā svayaṁ na praviṣṭā yē pravēṣṭuñca prayāsinastānapi pravēṣṭuṁ vāritavantaḥ|
53 Enquanto ele lhes dizia estas coisas, os escribas e os fariseus começaram a ficar terrivelmente zangados e a tirar muitas coisas dele,
itthaṁ kathākathanād adhyāpakāḥ phirūśinaśca satarkāḥ
54 esperando por ele, e procurando pegá-lo em algo que ele pudesse dizer, para que o pudessem acusar.
santastamapavadituṁ tasya kathāyā dōṣaṁ dharttamicchantō nānākhyānakathanāya taṁ pravarttayituṁ kōpayituñca prārēbhirē|

< Lucas 11 >