< Lucas 10 >

1 Depois disso, o Senhor nomeou setenta outros discípulos e os enviou em duplas para cada cidade e cada lugar que ele planejava visitar.
tataḥ paraṁ prabhuraparān saptatiśiṣyān niyujya svayaṁ yāni nagarāṇi yāni sthānāni ca gamiṣyati tāni nagarāṇi tāni sthānāni ca prati dvau dvau janau prahitavān|
2 Jesus lhes disse: “A colheita é grande, mas são poucos os trabalhadores. Orem para que o Senhor da colheita envie trabalhadores para ajudar na sua lavoura.
tebhyaḥ kathayāmāsa ca śasyāni bahūnīti satyaṁ kintu chedakā alpe; tasmāddhetoḥ śasyakṣetre chedakān aparānapi preṣayituṁ kṣetrasvāminaṁ prārthayadhvaṁ|
3 Então, prossigam em seu caminho: Estou lhes mandando como ovelhas para o meio de lobos.
yūyaṁ yāta, paśyata, vṛkāṇāṁ madhye meṣaśāvakāniva yuṣmān prahiṇomi|
4 Não levem dinheiro, sacola ou até mesmo um par de sandálias a mais e não percam tempo conversando com as pessoas que encontrarem pelo caminho.
yūyaṁ kṣudraṁ mahad vā vasanasampuṭakaṁ pādukāśca mā gṛhlīta, mārgamadhye kamapi mā namata ca|
5 A primeira coisa que dirão ao entrar em uma casa será: ‘Que a paz esteja nesta casa!’
aparañca yūyaṁ yad yat niveśanaṁ praviśatha tatra niveśanasyāsya maṅgalaṁ bhūyāditi vākyaṁ prathamaṁ vadata|
6 Se lá morar uma pessoa pacífica, então, a paz de vocês ficará neste lar. Mas, se for ao contrário, e a pessoa não for de paz, a sua paz retornará para vocês.
tasmāt tasmin niveśane yadi maṅgalapātraṁ sthāsyati tarhi tanmaṅgalaṁ tasya bhaviṣyati, nocet yuṣmān prati parāvarttiṣyate|
7 Fiquem nessa casa, comendo e bebendo o que lhes derem, pois um trabalhador merece ser pago. Não fiquem mudando de uma casa para a outra.
aparañca te yatkiñcid dāsyanti tadeva bhuktvā pītvā tasminniveśane sthāsyatha; yataḥ karmmakārī jano bhṛtim arhati; gṛhād gṛhaṁ mā yāsyatha|
8 Se vocês entrarem em uma cidade e as pessoas de lá receberem bem vocês, comam o que lhes oferecerem
anyacca yuṣmāsu kimapi nagaraṁ praviṣṭeṣu lokā yadi yuṣmākam ātithyaṁ kariṣyanti, tarhi yat khādyam upasthāsyanti tadeva khādiṣyatha|
9 e curem os seus doentes. Depois, digam para os que vivem lá: ‘O Reino de Deus chegou para vocês.’
tannagarasthān rogiṇaḥ svasthān kariṣyatha, īśvarīyaṁ rājyaṁ yuṣmākam antikam āgamat kathāmetāñca pracārayiṣyatha|
10 Porém, se vocês entrarem em uma cidade e não forem bem recebidos, saiam pelas ruas, dizendo para os moradores de lá:
kintu kimapi puraṁ yuṣmāsu praviṣṭeṣu lokā yadi yuṣmākam ātithyaṁ na kariṣyanti, tarhi tasya nagarasya panthānaṁ gatvā kathāmetāṁ vadiṣyatha,
11 ‘Nós estamos limpando até mesmo o pó de sua cidade que grudou em nossos pés, para lhes mostrar a nossa desaprovação. Mas admitam isto: O Reino de Deus chegou para vocês.’
yuṣmākaṁ nagarīyā yā dhūlyo'smāsu samalagan tā api yuṣmākaṁ prātikūlyena sākṣyārthaṁ sampātayāmaḥ; tathāpīśvararājyaṁ yuṣmākaṁ samīpam āgatam iti niścitaṁ jānīta|
12 Eu lhes digo que, no Dia do Julgamento, Deus terá mais tolerância com Sodoma do que com aquela cidade.
ahaṁ yuṣmabhyaṁ yathārthaṁ kathayāmi, vicāradine tasya nagarasya daśātaḥ sidomo daśā sahyā bhaviṣyati|
13 Ai de você, Corazim! Ai de você, Betsaida! Pois se os milagres que vocês viram acontecer tivessem acontecido em Tiro e Sidom, as pessoas de lá teriam se arrependido há muito tempo, e elas vestiriam roupas de tecidos grosseiros e se cobririam de cinzas.
hā hā korāsīn nagara, hā hā baitsaidānagara yuvayormadhye yādṛśāni āścaryyāṇi karmmāṇyakriyanta, tāni karmmāṇi yadi sorasīdono rnagarayorakāriṣyanta, tadā ito bahudinapūrvvaṁ tannivāsinaḥ śaṇavastrāṇi paridhāya gātreṣu bhasma vilipya samupaviśya samakhetsyanta|
14 É por isso que, no julgamento, Deus será mais tolerante com Tiro e Sidom do que com vocês.
ato vicāradivase yuṣmākaṁ daśātaḥ sorasīdonnivāsināṁ daśā sahyā bhaviṣyati|
15 E você, cidade de Cafarnaum? Acha que subirá até o céu? Você será lançada no mundo dos mortos! (Hadēs g86)
he kapharnāhūm, tvaṁ svargaṁ yāvad unnatā kintu narakaṁ yāvat nyagbhaviṣyasi| (Hadēs g86)
16 Quem os ouve também me ouve, e quem os rejeita também me rejeita. Mas, qualquer um que me rejeita também rejeita aquele que me enviou.”
yo jano yuṣmākaṁ vākyaṁ gṛhlāti sa mamaiva vākyaṁ gṛhlāti; kiñca yo jano yuṣmākam avajñāṁ karoti sa mamaivāvajñāṁ karoti; yo jano mamāvajñāṁ karoti ca sa matprerakasyaivāvajñāṁ karoti|
17 Os setenta discípulos voltaram muito animados, dizendo: “Senhor, até mesmo os demônios nos obedecem quando, pelo poder do nome do senhor, ordenávamos que eles saíssem das pessoas!”
atha te saptatiśiṣyā ānandena pratyāgatya kathayāmāsuḥ, he prabho bhavato nāmnā bhūtā apyasmākaṁ vaśībhavanti|
18 Jesus respondeu: “Eu vi Satanás cair do céu como um raio.
tadānīṁ sa tān jagāda, vidyutamiva svargāt patantaṁ śaitānam adarśam|
19 Sim, eu lhes dei poder para pisarem em serpentes e escorpiões e para superarem a força de todos os inimigos, e nada lhes fará mal.
paśyata sarpān vṛścikān ripoḥ sarvvaparākramāṁśca padatalai rdalayituṁ yuṣmabhyaṁ śaktiṁ dadāmi tasmād yuṣmākaṁ kāpi hāni rna bhaviṣyati|
20 Mas, não fiquem contentes porque os espíritos maus lhes obedecem. Fiquem felizes porque os nomes de vocês estão escritos no céu.”
bhūtā yuṣmākaṁ vaśībhavanti, etannimittat mā samullasata, svarge yuṣmākaṁ nāmāni likhitāni santīti nimittaṁ samullasata|
21 Naquele momento, Jesus foi tomado pela alegria do Espírito Santo e disse: “Agradeço a você, Pai, Senhor do céu e da terra, pois escondeu essas coisas das pessoas sábias e inteligentes, mas as revelou aos pequeninos! Sim, Pai, você ficou feliz ao fazer dessa maneira.
tadghaṭikāyāṁ yīśu rmanasi jātāhlādaḥ kathayāmāsa he svargapṛthivyorekādhipate pitastvaṁ jñānavatāṁ viduṣāñca lokānāṁ purastāt sarvvametad aprakāśya bālakānāṁ purastāt prākāśaya etasmāddhetostvāṁ dhanyaṁ vadāmi, he pitaritthaṁ bhavatu yad etadeva tava gocara uttamam|
22 O meu Pai me entregou todas as coisas. Ninguém entende o Filho, a não ser o Pai, e ninguém entende o Pai, a não ser o Filho e aqueles para quem o Filho escolhe mostrar quem o Pai é.”
pitrā sarvvāṇi mayi samarpitāni pitaraṁ vinā kopi putraṁ na jānāti kiñca putraṁ vinā yasmai janāya putrastaṁ prakāśitavān tañca vinā kopi pitaraṁ na jānāti|
23 Quando eles estavam sozinhos, Jesus se virou para os discípulos e lhes disse: “Aqueles que veem o que vocês estão vendo deveriam ficar realmente felizes.
tapaḥ paraṁ sa śiṣyān prati parāvṛtya guptaṁ jagāda, yūyametāni sarvvāṇi paśyatha tato yuṣmākaṁ cakṣūṁṣi dhanyāni|
24 Eu lhes digo: muitos profetas e reis gostariam de ver o que vocês estão vendo, mas eles não viram. E eles também gostariam de ouvir as coisas que vocês estão ouvindo, mas eles não ouviram.”
yuṣmānahaṁ vadāmi, yūyaṁ yāni sarvvāṇi paśyatha tāni bahavo bhaviṣyadvādino bhūpatayaśca draṣṭumicchantopi draṣṭuṁ na prāpnuvan, yuṣmābhi ryā yāḥ kathāśca śrūyante tāḥ śrotumicchantopi śrotuṁ nālabhanta|
25 Certa vez, um especialista na lei religiosa se levantou e, tentando pegar Jesus em uma armadilha, disse: “Mestre, o que eu preciso fazer para conseguir a vida eterna?” (aiōnios g166)
anantaram eko vyavasthāpaka utthāya taṁ parīkṣituṁ papraccha, he upadeśaka anantāyuṣaḥ prāptaye mayā kiṁ karaṇīyaṁ? (aiōnios g166)
26 Jesus perguntou: “O que está escrito na lei? Como você a interpreta?”
yīśuḥ pratyuvāca, atrārthe vyavasthāyāṁ kiṁ likhitamasti? tvaṁ kīdṛk paṭhasi?
27 O homem respondeu: “Ame o Senhor, seu Deus, com todo o seu coração e com toda a sua alma, com todas as suas forças e com todos os seus pensamentos. E ame o seu próximo como a si mesmo.”
tataḥ sovadat, tvaṁ sarvvāntaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvaśaktibhiḥ sarvvacittaiśca prabhau parameśvare prema kuru, samīpavāsini svavat prema kuru ca|
28 Jesus lhe disse: “Você está certo! Faça isso e você viverá.”
tadā sa kathayāmāsa, tvaṁ yathārthaṁ pratyavocaḥ, ittham ācara tenaiva jīviṣyasi|
29 Mas, o homem querendo se justificar, perguntou a Jesus: “E quem é o meu próximo?”
kintu sa janaḥ svaṁ nirddoṣaṁ jñāpayituṁ yīśuṁ papraccha, mama samīpavāsī kaḥ? tato yīśuḥ pratyuvāca,
30 Jesus respondeu: “Um homem estava descendo de Jerusalém para Jericó. Ele foi atacado por ladrões, que roubaram tudo o que ele tinha, bateram nele e o deixaram quase morto.
eko jano yirūśālampurād yirīhopuraṁ yāti, etarhi dasyūnāṁ kareṣu patite te tasya vastrādikaṁ hṛtavantaḥ tamāhatya mṛtaprāyaṁ kṛtvā tyaktvā yayuḥ|
31 Por coincidência, um sacerdote estava viajando pelo mesmo caminho. Ele viu o homem, mas passou pelo outro lado da estrada.
akasmād eko yājakastena mārgeṇa gacchan taṁ dṛṣṭvā mārgānyapārśvena jagāma|
32 Depois, um levita apareceu. Mas, quando ele chegou ao lugar e viu o homem, também fez questão de passar pelo outro lado da estrada.
ittham eko levīyastatsthānaṁ prāpya tasyāntikaṁ gatvā taṁ vilokyānyena pārśvena jagāma|
33 Finalmente, um samaritano apareceu na estrada. Ao passar, ele viu o homem e sentiu pena dele.
kintvekaḥ śomiroṇīyo gacchan tatsthānaṁ prāpya taṁ dṛṣṭvādayata|
34 Ele se aproximou e tratou os ferimentos do homem com óleo e vinho e depois fez curativos. Então, ele levou o homem em seu jumento para uma pensão, onde cuidou dele.
tasyāntikaṁ gatvā tasya kṣateṣu tailaṁ drākṣārasañca prakṣipya kṣatāni baddhvā nijavāhanopari tamupaveśya pravāsīyagṛham ānīya taṁ siṣeve|
35 No dia seguinte, deu dois denários para o dono da pensão e lhe disse: ‘Cuide dele e, se você gastar mais do que o dinheiro que deixei, eu lhe pagarei quando voltar.’
parasmin divase nijagamanakāle dvau mudrāpādau tadgṛhasvāmine dattvāvadat janamenaṁ sevasva tatra yo'dhiko vyayo bhaviṣyati tamahaṁ punarāgamanakāle pariśotsyāmi|
36 Qual desses três homens você acha que foi o próximo para o homem que foi atacado pelos ladrões?”
eṣāṁ trayāṇāṁ madhye tasya dasyuhastapatitasya janasya samīpavāsī kaḥ? tvayā kiṁ budhyate?
37 O especialista em religião respondeu: “Aquele que o ajudou.” Jesus, então, disse-lhe: “Vá e faça o mesmo!”
tataḥ sa vyavasthāpakaḥ kathayāmāsa yastasmin dayāṁ cakāra| tadā yīśuḥ kathayāmāsa tvamapi gatvā tathācara|
38 Continuando sua jornada, Jesus chegou a uma vila, e uma mulher, chamada Marta, convidou-o para a sua casa.
tataḥ paraṁ te gacchanta ekaṁ grāmaṁ praviviśuḥ; tadā marthānāmā strī svagṛhe tasyātithyaṁ cakāra|
39 Tinha ela uma irmã chamada Maria, que se sentou aos pés do Senhor e ouviu os seus ensinamentos.
tasmāt mariyam nāmadheyā tasyā bhaginī yīśoḥ padasamīpa uvaviśya tasyopadeśakathāṁ śrotumārebhe|
40 Marta ficou preocupada com tudo que precisava ser feito para a preparação da refeição. Então, veio até Jesus e lhe disse: “Mestre, você não se importa de minha irmã ter deixado todo o serviço da casa para que eu fizesse sozinha? Diga a ela para vir e me ajudar!”
kintu marthā nānāparicaryyāyāṁ vyagrā babhūva tasmāddhetostasya samīpamāgatya babhāṣe; he prabho mama bhaginī kevalaṁ mamopari sarvvakarmmaṇāṁ bhāram arpitavatī tatra bhavatā kiñcidapi na mano nidhīyate kim? mama sāhāyyaṁ karttuṁ bhavān tāmādiśatu|
41 O Senhor respondeu: “Marta, Marta, você está preocupada e agitada com muitas coisas!
tato yīśuḥ pratyuvāca he marthe he marthe, tvaṁ nānākāryyeṣu cintitavatī vyagrā cāsi,
42 Mas, apenas uma coisa é realmente necessária. Maria escolheu a melhor de todas, e esta não será tirada dela.”
kintu prayojanīyam ekamātram āste| aparañca yamuttamaṁ bhāgaṁ kopi harttuṁ na śaknoti saeva mariyamā vṛtaḥ|

< Lucas 10 >