< Romanos 12 >

1 Rogo-vos, pois, irmãos, pelas misericórdias de Deus, que apresenteis os vossos corpos como sacrifício vivo, santo e agradável a Deus, [que é] o vosso culto racional.
he bhrAtara Ishvarasya kR^ipayAhaM yuShmAn vinaye yUyaM svaM svaM sharIraM sajIvaM pavitraM grAhyaM balim Ishvaramuddishya samutsR^ijata, eShA sevA yuShmAkaM yogyA|
2 E não vos conformeis com a presente era; mas transformai-vos pela renovação da vossa mentalidade, para que experimenteis qual seja a boa, agradável, e perfeita vontade de Deus. (aiōn g165)
aparaM yUyaM sAMsArikA iva mAcharata, kintu svaM svaM svabhAvaM parAvartya nUtanAchAriNo bhavata, tata Ishvarasya nideshaH kIdR^ig uttamo grahaNIyaH sampUrNashcheti yuShmAbhiranubhAviShyate| (aiōn g165)
3 Pois, pela graça que me foi dada, digo a cada um dentre vós que não se estime mais do que convém se estimar; em vez disso, cada um estime a si mesmo com bom senso, conforme a medida de fé que Deus repartiu a cada um.
kashchidapi jano yogyatvAdadhikaM svaM na manyatAM kintu Ishvaro yasmai pratyayasya yatparimANam adadAt sa tadanusArato yogyarUpaM svaM manutAm, IshvarAd anugrahaM prAptaH san yuShmAkam ekaikaM janam ityAj nApayAmi|
4 Porque assim como em um corpo temos muitos membros, e nem todos os membros têm a mesma função,
yato yadvadasmAkam ekasmin sharIre bahUnya NgAni santi kintu sarvveShAma NgAnAM kAryyaM samAnaM nahi;
5 assim também nós, [ainda que] muitos, somos um único corpo em Cristo; porém, individualmente, membros uns dos outros.
tadvadasmAkaM bahutve. api sarvve vayaM khrIShTe ekasharIrAH parasparam a Ngapratya Ngatvena bhavAmaH|
6 Temos, contudo, diferentes dons, segundo a graça que nos foi dada: se é o de profecia, seja segundo a medida da fé;
asmAd IshvarAnugraheNa visheShaM visheShaM dAnam asmAsu prApteShu satsu kopi yadi bhaviShyadvAkyaM vadati tarhi pratyayasya parimANAnusArataH sa tad vadatu;
7 se é o de serviço, seja em servir; se é o de ensino, seja em ensinar;
yadvA yadi kashchit sevanakArI bhavati tarhi sa tatsevanaM karotu; athavA yadi kashchid adhyApayitA bhavati tarhi so. adhyApayatu;
8 se é o de exortação, seja em exortar; o que reparte, [reparta] com generosidade; o que lidera, [lidere] com empenho, o que usa de misericórdia, [faça-o] com alegria.
tathA ya upadeShTA bhavati sa upadishatu yashcha dAtA sa saralatayA dadAtu yastvadhipatiH sa yatnenAdhipatitvaM karotu yashcha dayAluH sa hR^iShTamanasA dayatAm|
9 O amor seja sem hipocrisia. Odiai o mal, e apegai-vos ao bem.
apara ncha yuShmAkaM prema kApaTyavarjitaM bhavatu yad abhadraM tad R^itIyadhvaM yachcha bhadraM tasmin anurajyadhvam|
10 Amai-vos cordialmente uns aos outros com amor de irmãos, preferindo honrar uns aos outros.
aparaM bhrAtR^itvapremnA parasparaM prIyadhvaM samAdarAd eko. aparajanaM shreShThaM jAnIdhvam|
11 Não sejais vagarosos em mostrardes empenho. Sede fervorosos de espírito. Servi ao Senhor.
tathA kAryye nirAlasyA manasi cha sodyogAH santaH prabhuM sevadhvam|
12 Alegrai-vos na esperança. Sede pacientes na aflição. Perseverai na oração.
aparaM pratyAshAyAm AnanditA duHkhasamaye cha dhairyyayuktA bhavata; prArthanAyAM satataM pravarttadhvaM|
13 Compartilhai com os santos em suas necessidades. Buscai ser hospitaleiros.
pavitrANAM dInatAM dUrIkurudhvam atithisevAyAm anurajyadhvam|
14 Abençoai os que vos perseguem; abençoai, e não amaldiçoeis.
ye janA yuShmAn tADayanti tAn AshiShaM vadata shApam adattvA daddhvamAshiSham|
15 Alegrai-vos com os que se alegram, e chorai com os que choram.
ye janA Anandanti taiH sArddham Anandata ye cha rudanti taiH saha rudita|
16 Estimai-vos uns aos outros como semelhantes. Não fiqueis pensando com soberba; em vez disso, acompanhai-vos dos humildes. Não sejais sábios em vós mesmos.
apara ncha yuShmAkaM manasAM parasparam ekobhAvo bhavatu; aparam uchchapadam anAkA NkShya nIchalokaiH sahApi mArdavam Acharata; svAn j nAnino na manyadhvaM|
17 A ninguém pagueis o mal com o mal; buscai fazer o que é certo diante de todos.
parasmAd apakAraM prApyApi paraM nApakuruta| sarvveShAM dR^iShTito yat karmmottamaM tadeva kuruta|
18 No que for possível de vossa parte, tende paz com todos.
yadi bhavituM shakyate tarhi yathAshakti sarvvalokaiH saha nirvvirodhena kAlaM yApayata|
19 Não vos vingueis por vós mesmos, amados. Em vez disso, dai lugar à ira [divina], porque está escrito: A mim pertence a vingança, eu retribuirei, diz o Senhor.
he priyabandhavaH, kasmaichid apakArasya samuchitaM daNDaM svayaM na daddhvaM, kintvIshvarIyakrodhAya sthAnaM datta yato likhitamAste parameshvaraH kathayati, dAnaM phalasya matkarmma sUchitaM pradadAmyahaM|
20 Mas se o teu inimigo tiver fome, dá-lhe de comer; se tiver sede, dá-lhe de beber. Pois, quando fizeres isto, estarás amontoando brasas de fogo sobre a cabeça dele.
itikAraNAd ripu ryadi kShudhArttaste tarhi taM tvaM prabhojaya| tathA yadi tR^iShArttaH syAt tarhi taM paripAyaya| tena tvaM mastake tasya jvaladagniM nidhAsyasi|
21 Não sejas vencido pelo mal, mas vence o mal com o bem.
kukriyayA parAjitA na santa uttamakriyayA kukriyAM parAjayata|

< Romanos 12 >