< Apocalipse 16 >

1 E eu ouvi uma grande voz do templo, dizendo aos sete anjos: “Ide, e derramai as taças da ira de Deus sobre a terra.”
tataH paraM mandirAt tAn saptadUtAn sambhAShamANa eSha mahAravo mayAshrAvi, yUyaM gatvA tebhyaH saptakaMsebhya Ishvarasya krodhaM pR^ithivyAM srAvayata|
2 E foi o primeiro, e derramou sua taça sobre a terra; e se fez uma chaga ruim e maligna nos homens que tinham a marca da besta, e que adoravam a imagem dela.
tataH prathamo dUto gatvA svakaMse yadyad avidyata tat pR^ithivyAm asrAvayat tasmAt pashoH kala NkadhAriNAM tatpratimApUjakAnAM mAnavAnAM sharIreShu vyathAjanakA duShTavraNA abhavan|
3 E o segundo anjo derramou sua taça sobre o mar, e [este] se tornou em sangue como de morto, e toda alma vivente no mar morreu.
tataH paraM dvitIyo dUtaH svakaMse yadyad avidyata tat samudre. asrAvayat tena sa kuNapasthashoNitarUpyabhavat samudre sthitAshcha sarvve prANino mR^ityuM gatAH|
4 E o terceiro anjo derramou sua taça sobre os rios, e sobre as fontes de águas, e se tornaram em sangue.
aparaM tR^itIyo dUtaH svakaMse yadyad avidyata tat sarvvaM nadIShu jalaprasravaNeShu chAsrAvayat tatastAni raktamayAnyabhavan| aparaM toyAnAm adhipasya dUtasya vAgiyaM mayA shrutA|
5 E eu ouvi ao anjo das águas, dizendo: “Justo és tu, que és, e que eras, o Santo, porque julgaste estas coisas;
varttamAnashcha bhUtashcha bhaviShyaMshcha parameshvaraH| tvameva nyAyyakArI yad etAdR^ik tvaM vyachArayaH|
6 porque eles derramaram o sangue dos santos e dos profetas, também tu lhes deste sangue a beber; porque disto são merecedores.”
bhaviShyadvAdisAdhUnAM raktaM taireva pAtitaM| shoNitaM tvantu tebhyo. adAstatpAnaM teShu yujyate||
7 E ouvi um outro do altar, dizendo: “Sim, Senhor Deus Todo-Poderoso, verdadeiros e justos são os teus juízos!”
anantaraM vedIto bhAShamANasya kasyachid ayaM ravo mayA shrutaH, he parashvara satyaM tat he sarvvashaktiman prabho| satyA nyAyyAshcha sarvvA hi vichArAj nAstvadIyakAH||
8 E o quarto anjo derramou sua taça sobre o sol; e foi-lhe concedido que queimasse os seres humanos com fogo.
anantaraM chaturtho dUtaH svakaMse yadyad avidyata tat sarvvaM sUryye. asrAvayat tasmai cha vahninA mAnavAn dagdhuM sAmarthyam adAyi|
9 E os seres humanos foram queimados com grande calor, e blasfemaram do nome de Deus, que tem poder sobre estas pagas; e eles não se arrependeram, para lhe darem glória.
tena manuShyA mahAtApena tApitAsteShAM daNDAnAm AdhipatyavishiShTasyeshvarasya nAmAnindan tatprashaMsArtha ncha manaHparivarttanaM nAkurvvan|
10 E o quinto anjo derramou sua taça sobre o trono da besta, e seu reino se tornou em trevas, e mordiam de dor suas línguas.
tataH paraM pa nchamo dUtaH svakaMse yadyad avidyata tat sarvvaM pashoH siMhAsane. asrAvayat tena tasya rAShTraM timirAchChannam abhavat lokAshcha vedanAkAraNAt svarasanA adaMdashyata|
11 E eles blasfemaram a Deus do céu por causa de suas dores e por causa de suas chagas; e não se arrependeram de suas obras.
svakIyavyathAvraNakAraNAchcha svargastham anindan svakriyAbhyashcha manAMsi na parAvarttayan|
12 E o sexto anjo derramou sua taça sobre o grande rio Eufrates; e sua água se secou, para que se preparasse o caminho dos reis do [oriente], onde o sol nasce.
tataH paraM ShaShTho dUtaH svakaMse yadyad avidyata tat sarvvaM pharAtAkhyo mahAnade. asrAvayat tena sUryyodayadisha AgamiShyatAM rAj nAM mArgasugamArthaM tasya toyAni paryyashuShyan|
13 E da boca do dragão, e da boca da besta, e da boca do falso profeta, eu vi [saírem] três espíritos imundos, semelhantes a rãs.
anantaraM nAgasya vadanAt pasho rvadanAt mithyAbhaviShyadvAdinashcha vadanAt nirgachChantastrayo. ashuchaya AtmAno mayA dR^iShTAste maNDUkAkArAH|
14 Porque são espíritos de demônios, e fazem sinais sobrenaturais, os quais vão aos reis da terra, e de todo o mundo, para os ajuntarem à batalha daquele grande dia do Deus Todo-Poderoso.
ta AshcharyyakarmmakAriNo bhUtAnAm AtmAnaH santi sarvvashaktimata Ishvarasya mahAdine yena yuddhena bhavitavyaM tatkR^ite kR^itsrajagato rAj nAH saMgrahItuM teShAM sannidhiM nirgachChanti|
15 “(Eis que eu venho como ladrão. Bendito é aquele que vigia e guarda suas roupas, para que não ande nu, e vejam seu impudor).”
aparam ibribhAShayA harmmagiddonAmakasthane te sa NgR^ihItAH|
16 E foram reunidos no lugar que em hebraico se chama Armagedom.
pashyAhaM chairavad AgachChAmi yo janaH prabuddhastiShThati yathA cha nagnaH san na paryyaTati tasya lajjA cha yathA dR^ishyA na bhavati tathA svavAsAMsi rakShati sa dhanyaH|
17 E o sétimo anjo derramou sua taça sobre o ar; e saiu uma grande voz do templo do céu, do trono, dizendo: “Está feito.”
tataH paraM saptamo dUtaH svakaMse yadyad avidyata tat sarvvam AkAshe. asrAvayat tena svargIyamandiramadhyasthasiMhAsanAt mahAravo. ayaM nirgataH samAptirabhavaditi|
18 E houve vozes, e trovões, e relâmpagos; e houve um grande terremoto, o qual nunca tinha acontecido desde que existia a humanidade sobre a terra, de tão forte e tão grande.
tadanantaraM taDito ravAH stanitAni chAbhavan, yasmin kAle cha pR^ithivyAM manuShyAH sR^iShTAstam Arabhya yAdR^i NmahAbhUmikampaH kadApi nAbhavat tAdR^ig bhUkampo. abhavat|
19 E a grande cidade se fendeu em três partes, e as cidades das nações caíram; e a grande Babilônia veio em memória diante de Deus, para dar a ela o cálice do vinho da indignação da sua ira.
tadAnIM mahAnagarI trikhaNDA jAtA bhinnajAtIyAnAM nagarANi cha nyapatan mahAbAbil cheshvareNa svakIyaprachaNDakopamadirApAtradAnArthaM saMsmR^itA|
20 E toda ilha fugiu, e os montes não foram achados.
dvIpAshcha palAyitA girayashchAntahitAH|
21 E uma grande granizo, como de peso de um talento, caiu do céu sobre os homens; e os seres humanos blasfemaram a Deus por causa da praga do granizo, porque a sua praga era muito grande.
gaganamaNDalAchcha manuShyANAm uparyyekaikadroNaparimitashilAnAM mahAvR^iShTirabhavat tachChilAvR^iShTeH kleshAt manuShyA Ishvaram anindam yatastajjAtaH klesho. atIva mahAn|

< Apocalipse 16 >