< Apocalipse 11 >

1 E foi-me dada uma cana semelhante a uma vara [de medir]; e o anjo ficou [de pé], dizendo: “Levanta-te, e mede o templo de Deus, e o altar, e os que nele adoram.
anantaraM parimANadaNDavad eko nalo mahyamadAyi, sa cha dUta upatiShThan mAm avadat, utthAyeshvarasya mandiraM vedIM tatratyasevakAMshcha mimIShva|
2 Mas deixa fora ao pátio, que [está] fora do templo, e não o meças; porque ele foi dado às nações; e pisarão a santa cidade por quarenta e dois meses.
kintu mandirasya bahiHprA NgaNaM tyaja na mimIShva yatastad anyajAtIyebhyo dattaM, pavitraM nagara ncha dvichatvAriMshanmAsAn yAvat teShAM charaNai rmarddiShyate|
3 E eu darei [autoridade] às minhas duas testemunhas, e elas profetizarão por mil duzentos e sessenta dias, vestidas de sacos.”
pashchAt mama dvAbhyAM sAkShibhyAM mayA sAmarthyaM dAyiShyate tAvuShTralomajavastraparihitau ShaShThyadhikadvishatAdhikasahasradinAni yAvad bhaviShyadvAkyAni vadiShyataH|
4 Estas são as duas oliveiras, e os dois castiçais, que estão diante do Senhor da terra.
tAveva jagadIshvarasyAntike tiShThantau jitavR^ikShau dIpavR^ikShau cha|
5 E se alguém quiser lhes maltratar, fogo sai da sua boca, e devora aos inimigos delas; e se alguém quiser lhes maltratar, é necessário que assim seja morto.
yadi kechit tau hiMsituM cheShTante tarhi tayo rvadanAbhyAm agni rnirgatya tayoH shatrUn bhasmIkariShyati| yaH kashchit tau hiMsituM cheShTate tenaivameva vinaShTavyaM|
6 Estas têm autoridade para fechar o céu, para que não chova nos dias da sua profecia; e têm poder sobre as águas para as transformar em sangue, e para ferir a terra com toda praga, tantas vezes quantas quiserem.
tayo rbhaviShyadvAkyakathanadineShu yathA vR^iShTi rna jAyate tathA gaganaM roddhuM tayoH sAmarthyam asti, aparaM toyAni shoNitarUpANi karttuM nijAbhilAShAt muhurmuhuH sarvvavidhadaNDaiH pR^ithivIm Ahantu ncha tayoH sAmarthyamasti|
7 E quando elas terminarem seu testemunho, a besta, que sobe do abismo, fará guerra contra elas, e as vencerá, e as matará. (Abyssos g12)
aparaM tayoH sAkShye samApte sati rasAtalAd yenotthitavyaM sa pashustAbhyAM saha yuddhvA tau jeShyati haniShyati cha| (Abyssos g12)
8 E os cadáveres delas [jazerão] na praça da grande cidade, que espiritualmente se chama Sodoma e Egito, onde nosso Senhor também foi crucificado.
tatastayoH prabhurapi yasyAM mahApuryyAM krushe hato. arthato yasyAH pAramArthikanAmanI sidomaM misarashcheti tasyA mahApuryyAMH sanniveshe tayoH kuNape sthAsyataH|
9 E os dos povos, tribos, línguas e nações verão os cadáveres delas por três dias e meio, e não permitirão que os cadáveres delas sejam postos em sepulcros.
tato nAnAjAtIyA nAnAvaMshIyA nAnAbhAShAvAdino nAnAdeshIyAshcha bahavo mAnavAH sArddhadinatrayaM tayoH kuNape nirIkShiShyante, tayoH kuNapayoH shmashAne sthApanaM nAnuj nAsyanti|
10 E os que habitam sobre a terra se alegrarão sobre elas, e ficarão contentes, e enviarão presentes uns aos outros, porque estes dois profetas atormentarão aos que habitam sobre a terra.
pR^ithivInivAsinashcha tayo rhetorAnandiShyanti sukhabhogaM kurvvantaH parasparaM dAnAni preShayiShyanti cha yatastAbhyAM bhaviShyadvAdibhyAM pR^ithivInivAsino yAtanAM prAptAH|
11 E depois [daqueles] três dias e meio, entrou nelas o espírito de vida de Deus, e se puseram sobre seus pés, e caiu grande temor sobre os que as viram.
tasmAt sArddhadinatrayAt param IshvarAt jIvanadAyaka Atmani tau praviShTe tau charaNairudatiShThatAM, tena yAvantastAvapashyan te. atIva trAsayuktA abhavan|
12 E elas ouviram uma grande voz do céu lhes dizendo: “Subi aqui!” E elas subiram ao céu em uma nuvem; e seus inimigos as viram.
tataH paraM tau svargAd uchchairidaM kathayantaM ravam ashR^iNutAM yuvAM sthAnam etad ArohatAM tatastayoH shatruShu nirIkShamANeShu tau meghena svargam ArUDhavantau|
13 E naquela [mesma] hora houve um grande terremoto, e a décima [parte] da cidade caiu, e no terremoto foram mortos sete mil nomes humanos; e os restantes ficaram muito atemorizados, e deram glória ao Deus do céu.
taddaNDe mahAbhUmikampe jAte puryyA dashamAMshaH patitaH saptasahasrANi mAnuShAshcha tena bhUmikampena hatAH, avashiShTAshcha bhayaM gatvA svargIyeshvarasya prashaMsAm akIrttayan|
14 O segundo ai [já] passou; eis que o terceiro ai logo vem.
dvitIyaH santApo gataH pashya tR^itIyaH santApastUrNam AgachChati|
15 E o sétimo anjo tocou a trombeta, e houve grandes vozes no céu, dizendo: “Os reinos do mundo se tornaram do nosso Senhor, e do seu Cristo, e ele reinará para todo o sempre.” (aiōn g165)
anantaraM saptadUtena tUryyAM vAditAyAM svarga uchchaiH svarairvAgiyaM kIrttitA, rAjatvaM jagato yadyad rAjyaM tadadhunAbhavat| asmatprabhostadIyAbhiShiktasya tArakasya cha| tena chAnantakAlIyaM rAjatvaM prakariShyate|| (aiōn g165)
16 E os vinte e quatro anciãos, que estão sentados diante de Deus em seus tronos, prostraram-se sobre seus rostos, e adoraram a Deus,
aparam IshvarasyAntike svakIyasiMhAsaneShUpaviShTAshchaturviMshatiprAchInA bhuvi nya NbhUkhA bhUtveshvaraM praNamyAvadan,
17 dizendo: “Graças te damos, Senhor Deus, o Todo-Poderoso, o que é, e que era; porque tomaste o teu grande poder, e tens reinado;
he bhUta varttamAnApi bhaviShyaMshcha pareshvara| he sarvvashaktiman svAmin vayaM te kurmmahe stavaM| yat tvayA kriyate rAjyaM gR^ihItvA te mahAbalaM|
18 E as nações se iraram, porém veio a tua ira, e o tempo dos mortos, para serem julgados, e para tu dares a recompensa aos teus servos, os profetas, e aos santos, e aos que temem o teu nome, a pequenos e a grandes; e para destruir os que destroem a terra.”
vijAtIyeShu kupyatsu prAdurbhUtA tava krudhA| mR^itAnAmapi kAlo. asau vichAro bhavitA yadA| bhR^ityAshcha tava yAvanto bhaviShyadvAdisAdhavaH|ye cha kShudrA mahAnto vA nAmataste hi bibhyati| yadA sarvvebhya etebhyo vetanaM vitariShyate| gantavyashcha yadA nAsho vasudhAyA vinAshakaiH||
19 E o templo de Deus se abriu no céu, e a arca de seu pacto foi vista no seu templo; e houve relâmpagos, vozes, trovões, terremotos, e grande queda de granizo.
anantaram Ishvarasya svargasthamandirasya dvAraM muktaM tanmandiramadhye cha niyamama njUShA dR^ishyAbhavat, tena taDito ravAH stanitAni bhUmikampo gurutarashilAvR^iShTishchaitAni samabhavan|

< Apocalipse 11 >