< Filipenses 3 >

1 No restante, meus irmãos, alegrai-vos no Senhor. Não me é incômodo escrever as mesmas coisas, e [isso é] para a vossa segurança.
he bhrAtaraH, sheShe vadAmi yUyaM prabhAvAnandata| punaH punarekasya vacho lekhanaM mama kleshadaM nahi yuShmadartha ncha bhramanAshakaM bhavati|
2 Cuidado com os cães! Cuidado com os que operam o mal! Cuidado com a mutilação!
yUyaM kukkurebhyaH sAvadhAnA bhavata duShkarmmakAribhyaH sAvadhAnA bhavata ChinnamUlebhyo lokebhyashcha sAvadhAnA bhavata|
3 Pois a circuncisão somos nós, que servimos a Deus [pelo] Espírito, orgulhamo-nos em Cristo Jesus, e não confiamos na carne.
vayameva Chinnatvacho lokA yato vayam AtmaneshvaraM sevAmahe khrIShTena yIshunA shlAghAmahe sharIreNa cha pragalbhatAM na kurvvAmahe|
4 Embora eu também tenho como confiar na carne. Se outro alguém pensa que pode confiar na carne, ainda mais eu:
kintu sharIre mama pragalbhatAyAH kAraNaM vidyate, kashchid yadi sharIreNa pragalbhatAM chikIrShati tarhi tasmAd api mama pragalbhatAyA gurutaraM kAraNaM vidyate|
5 circuncidado ao oitavo dia, da descendência de Israel, da tribo de Benjamim, hebreu de hebreus; segundo a lei, fariseu;
yato. aham aShTamadivase tvakChedaprApta isrAyelvaMshIyo binyAmInagoShThIya ibrikulajAta ibriyo vyavasthAcharaNe phirUshI
6 segundo o zelo, perseguidor da Igreja; segundo a justiça que há na lei, irrepreensível.
dharmmotsAhakAraNAt samiterupadravakArI vyavasthAto labhye puNye chAnindanIyaH|
7 Mas o que para mim era ganho considerei como perda, por causa de Cristo.
kintu mama yadyat labhyam AsIt tat sarvvam ahaM khrIShTasyAnurodhAt kShatim amanye|
8 E, na verdade, considero também todas as coisas como perda, por causa da superioridade de conhecer a Cristo Jesus, meu Senhor. Por ele aceitei perder todas [essas] coisas, e as considero como dejetos, a fim de que eu possa ganhar a Cristo;
ki nchAdhunApyahaM matprabhoH khrIShTasya yIsho rj nAnasyotkR^iShTatAM buddhvA tat sarvvaM kShatiM manye|
9 e que eu seja achado nele, não tendo a minha justiça proveniente da Lei, mas sim a que é pela fé em Cristo, a justiça da parte de Deus pela fé;
yato hetorahaM yat khrIShTaM labheya vyavasthAto jAtaM svakIyapuNya ncha na dhArayan kintu khrIShTe vishvasanAt labhyaM yat puNyam IshvareNa vishvAsaM dR^iShTvA dIyate tadeva dhArayan yat khrIShTe vidyeya tadarthaM tasyAnurodhAt sarvveShAM kShatiM svIkR^itya tAni sarvvANyavakarAniva manye|
10 para eu conhecer a ele, assim como o poder de sua ressurreição e a comunhão em seus sofrimentos, tornando-me conforme a ele em sua morte;
yato hetorahaM khrIShTaM tasya punarutthite rguNaM tasya duHkhAnAM bhAgitva ncha j nAtvA tasya mR^ityorAkR^iti ncha gR^ihItvA
11 para que, de alguma maneira, eu alcance a ressurreição dos mortos.
yena kenachit prakAreNa mR^itAnAM punarutthitiM prAptuM yate|
12 Não que eu já [a] tenha obtido, ou que já seja perfeito; mas sigo a fim de alcançar aquilo para o qual eu também fui alcançado por Cristo Jesus.
mayA tat sarvvam adhunA prApi siddhatA vAlambhi tannahi kintu yadartham ahaM khrIShTena dhAritastad dhArayituM dhAvAmi|
13 Irmãos, não considero como se já a tivesse obtido; mas uma coisa [faço]: esqueço as coisas que ficam para trás, e avanço para as que estão adiante,
he bhrAtaraH, mayA tad dhAritam iti na manyate kintvetadaikamAtraM vadAmi yAni pashchAt sthitAni tAni vismR^ityAham agrasthitAnyuddishya
14 e prossigo para o alvo, ao prêmio do chamado de cima, de Deus em Cristo Jesus.
pUrNayatnena lakShyaM prati dhAvan khrIShTayIshunorddhvAt mAm Ahvayata IshvarAt jetR^ipaNaM prAptuM cheShTe|
15 Por isso, todos nós que somos maduros, tenhamos essa [mesma] mentalidade; e se em algo pensais de maneira diferente, Deus também vos revelará isso.
asmAkaM madhye ye siddhAstaiH sarvvaistadeva bhAvyatAM, yadi cha ka nchana viShayam adhi yuShmAkam aparo bhAvo bhavati tarhIshvarastamapi yuShmAkaM prati prakAshayiShyati|
16 Porém andemos conforme aquilo a que já chegamos.
kintu vayaM yadyad avagatA AsmastatrAsmAbhireko vidhirAcharitavya ekabhAvai rbhavitavya ncha|
17 Sede meus imitadores, irmãos, e observai atentamente os que assim andam, como o exemplo que tendes em nós;
he bhrAtaraH, yUyaM mamAnugAmino bhavata vaya ncha yAdR^igAcharaNasya nidarshanasvarUpA bhavAmastAdR^igAchAriNo lokAn AlokayadhvaM|
18 pois, como muitas vezes eu vos disse, e agora também digo chorando, muitos andam como inimigos da cruz de Cristo.
yato. aneke vipathe charanti te cha khrIShTasya krushasya shatrava iti purA mayA punaH punaH kathitam adhunApi rudatA mayA kathyate|
19 O fim deles é a perdição. O Deus deles é o ventre, e têm orgulho do que deviam se envergonhar. Eles se importam mais com as coisas terrenas.
teShAM sheShadashA sarvvanAsha udarashcheshvaro lajjA cha shlAghA pR^ithivyA ncha lagnaM manaH|
20 Mas nós somos cidadãos dos céus, de onde também esperamos um Salvador, o Senhor Jesus Cristo.
kintvasmAkaM janapadaH svarge vidyate tasmAchchAgamiShyantaM trAtAraM prabhuM yIshukhrIShTaM vayaM pratIkShAmahe|
21 Ele transformará o nosso degradante corpo, para que seja conforme o seu corpo glorioso, segundo a operação do seu poder de sujeitar para si todas as coisas.
sa cha yayA shaktyA sarvvANyeva svasya vashIkarttuM pArayati tayAsmAkam adhamaM sharIraM rUpAntarIkR^itya svakIyatejomayasharIrasya samAkAraM kariShyati|

< Filipenses 3 >