< Filipenses 1 >

1 Paulo e Timóteo, servos de Cristo Jesus, a todos os santos em Cristo Jesus, que estão em Filipos, com os supervisores e servidores.
paulatImathinAmAnau yIshukhrIShTasya dAsau philipinagarasthAn khrIShTayIshoH sarvvAn pavitralokAn samiteradhyakShAn parichArakAMshcha prati patraM likhataH|
2 Haja convosco a graça e paz de Deus nosso Pai, e do Senhor Jesus Cristo.
asmAkaM tAta IshvaraH prabhu ryIshukhrIShTashcha yuShmabhyaM prasAdasya shAnteshcha bhogaM deyAstAM|
3 Agradeço ao meu Deus todas as vezes que me lembro de vós,
ahaM nirantaraM nijasarvvaprArthanAsu yuShmAkaM sarvveShAM kR^ite sAnandaM prArthanAM kurvvan
4 sempre em todas as minhas orações, com alegria, fazendo oração por todos vós,
yati vArAn yuShmAkaM smarAmi tati vArAn A prathamAd adya yAvad
5 por causa da vossa cooperação com o Evangelho desde o primeiro dia até agora.
yuShmAkaM susaMvAdabhAgitvakAraNAd IshvaraM dhanyaM vadAmi|
6 E disto tenho certeza: aquele que começou a boa obra em vós irá completá-la até o dia de Cristo Jesus.
yuShmanmadhye yenottamaM karmma karttum Arambhi tenaiva yIshukhrIShTasya dinaM yAvat tat sAdhayiShyata ityasmin dR^iDhavishvAso mamAste|
7 Para mim é justo eu sentir isso de todos vós, pois vos tenho no coração, porque todos vós sois participantes comigo da graça, tanto nas minhas prisões, como na defesa e confirmação do Evangelho.
yuShmAn sarvvAn adhi mama tAdR^isho bhAvo yathArtho yato. ahaM kArAvasthAyAM pratyuttarakaraNe susaMvAdasya prAmANyakaraNe cha yuShmAn sarvvAn mayA sArddham ekAnugrahasya bhAgino matvA svahR^idaye dhArayAmi|
8 Pois Deus é minha testemunha de como sinto saudades de todos vós, com o afeto de Jesus Cristo.
aparam ahaM khrIShTayIshoH snehavat snehena yuShmAn kIdR^ishaM kA NkShAmi tadadhIshvaro mama sAkShI vidyate|
9 E isto oro: que o vosso amor seja mais e mais abundante em conhecimento e em toda percepção,
mayA yat prArthyate tad idaM yuShmAkaM prema nityaM vR^iddhiM gatvA
10 para que aproveis as melhores coisas, a fim de que sejais sinceros, sem ofensa, até o dia de Cristo;
j nAnasya vishiShTAnAM parIkShikAyAshcha sarvvavidhabuddhe rbAhulyaM phalatu,
11 cheios do fruto da justiça, que, por meio de Jesus Cristo, é para glória e louvor a Deus.
khrIShTasya dinaM yAvad yuShmAkaM sAralyaM nirvighnatva ncha bhavatu, Ishvarasya gauravAya prashaMsAyai cha yIshunA khrIShTena puNyaphalAnAM pUrNatA yuShmabhyaM dIyatAm iti|
12 Mas quero, irmãos, que saibais que as coisas me aconteceram foram para o avanço do Evangelho,
he bhrAtaraH, mAM prati yad yad ghaTitaM tena susaMvAdaprachArasya bAdhA nahi kintu vR^iddhireva jAtA tad yuShmAn j nApayituM kAmaye. ahaM|
13 de maneira que se tornou evidente a toda a guarda pretoriana, e a todos os demais, que as minhas prisões são em Cristo;
aparam ahaM khrIShTasya kR^ite baddho. asmIti rAjapuryyAm anyasthAneShu cha sarvveShAM nikaTe suspaShTam abhavat,
14 e que a maioria dos irmãos no Senhor, depois de ganharem confiança com as minhas prisões, ousam falar a Palavra de Deus muito mais, sem medo.
prabhusambandhIyA aneke bhrAtarashcha mama bandhanAd AshvAsaM prApya varddhamAnenotsAhena niHkShobhaM kathAM prachArayanti|
15 É verdade que também alguns pregam a Cristo por inveja e rivalidade, porém outros, também, de boa vontade.
kechid dveShAd virodhAchchApare kechichcha sadbhAvAt khrIShTaM ghoShayanti;
16 Uns em verdade anunciam a Cristo por amor, sabendo que fui posto para a defesa do Evangelho.
ye virodhAt khrIShTaM ghoShayanti te pavitrabhAvAt tanna kurvvanto mama bandhanAni bahutarakloshadAyIni karttum ichChanti|
17 Mas outros [anunciam] por rivalidade egoísta, não sinceramente, supondo que irão acrescentar aflição às minhas prisões.
ye cha premnA ghoShayanti te susaMvAdasya prAmANyakaraNe. ahaM niyukto. asmIti j nAtvA tat kurvvanti|
18 Que, pois? Contanto que de qualquer maneira, ou com fingimento, ou em verdade, Cristo seja anunciado; e nisto me alegro, e continuarei a me alegrar;
kiM bahunA? kApaTyAt saralabhAvAd vA bhavet, yena kenachit prakAreNa khrIShTasya ghoShaNA bhavatItyasmin aham AnandAmyAnandiShyAmi cha|
19 pois sei que isso me resultará em livramento pela vossa oração e pelo socorro do Espírito de Jesus Cristo;
yuShmAkaM prArthanayA yIshukhrIShTasyAtmanashchopakAreNa tat mannistArajanakaM bhaviShyatIti jAnAmi|
20 conforme a minha intensa expectativa e esperança, de que em nada me envergonharei. Ao contrário, com toda a confiança, como sempre, assim também agora Cristo será engrandecido no meu corpo, seja pela vida, seja pela morte.
tatra cha mamAkA NkShA pratyAshA cha siddhiM gamiShyati phalato. ahaM kenApi prakAreNa na lajjiShye kintu gate sarvvasmin kAle yadvat tadvad idAnImapi sampUrNotsAhadvArA mama sharIreNa khrIShTasya mahimA jIvane maraNe vA prakAshiShyate|
21 Pois, para mim, o viver é Cristo, e o morrer é lucro.
yato mama jIvanaM khrIShTAya maraNa ncha lAbhAya|
22 Mas, se este viver na carne for o fruto do meu trabalho, então não sei o que prefiro,
kintu yadi sharIre mayA jIvitavyaM tarhi tat karmmaphalaM phaliShyati tasmAt kiM varitavyaM tanmayA na j nAyate|
23 pois estou pressionado por ambos [os lados]: tenho desejo de ser desligado, e estar com Cristo, o que é muito melhor;
dvAbhyAm ahaM sampIDye, dehavAsatyajanAya khrIShTena sahavAsAya cha mamAbhilASho bhavati yatastat sarvvottamaM|
24 entretanto, ficar na carne é mais necessário por causa de vós.
kintu dehe mamAvasthityA yuShmAkam adhikaprayojanaM|
25 E nisto confio e sei, que ficarei, e continuarei com todos vós, para que avanceis, e vos alegreis na fé;
aham avasthAsye yuShmAbhiH sarvvaiH sArddham avasthitiM kariShye cha tayA cha vishvAse yuShmAkaM vR^iddhyAnandau janiShyete tadahaM nishchitaM jAnAmi|
26 a fim de que a vossa alegria em Cristo Jesus seja abundante, por causa de mim, através da minha presença, de volta, convosco.
tena cha matto. arthato yuShmatsamIpe mama punarupasthitatvAt yUyaM khrIShTena yIshunA bahutaram AhlAdaM lapsyadhve|
27 Tão somente procedei de maneira digna do Evangelho de Cristo, para que, seja quando eu venha e vos veja, seja ausente, ouça a vosso respeito de que estais num mesmo espírito, com um mesmo ânimo, combatendo juntos pela fé do Evangelho;
yUyaM sAvadhAnA bhUtvA khrIShTasya susaMvAdasyopayuktam AchAraM kurudhvaM yato. ahaM yuShmAn upAgatya sAkShAt kurvvan kiM vA dUre tiShThan yuShmAkaM yAM vArttAM shrotum ichChAmi seyaM yUyam ekAtmAnastiShThatha, ekamanasA susaMvAdasambandhIyavishvAsasya pakShe yatadhve, vipakShaishcha kenApi prakAreNa na vyAkulIkriyadhva iti|
28 e que em nada vos amedronteis pelos adversários, o que para eles é, de fato, indício de perdição, mas para vós de salvação, e isso vem de Deus.
tat teShAM vinAshasya lakShaNaM yuShmAka ncheshvaradattaM paritrANasya lakShaNaM bhaviShyati|
29 Pois vos foi dado gratuitamente, quanto a Cristo, não somente o crer nele, mas também o sofrer por ele,
yato yena yuShmAbhiH khrIShTe kevalavishvAsaH kriyate tannahi kintu tasya kR^ite klesho. api sahyate tAdR^isho varaH khrIShTasyAnurodhAd yuShmAbhiH prApi,
30 de maneira que tendes o mesmo combate, que vistes em mim, e agora de mim ouvis.
tasmAt mama yAdR^ishaM yuddhaM yuShmAbhiradarshi sAmprataM shrUyate cha tAdR^ishaM yuddhaM yuShmAkam api bhavati|

< Filipenses 1 >