< Mateus 5 >

1 E quando [Jesus] viu as multidões, subiu a um monte; e sentando-se, achegaram-se a ele os seus discípulos.
anantaraM sa jananivahaM nirIkShya bhUdharopari vrajitvA samupavivesha|
2 Então ele abriu sua boca e lhes ensinou, dizendo:
tadAnIM shiShyeShu tasya samIpamAgateShu tena tebhya eShA kathA kathyA nchakre|
3 Benditos são os humildes de espírito, porque deles é o Reino dos céus.
abhimAnahInA janA dhanyAH, yataste svargIyarAjyam adhikariShyanti|
4 Benditos são os que choram, porque eles serão consolados.
khidyamAnA manujA dhanyAH, yasmAt te sAntvanAM prApsanti|
5 Benditos são os mansos, porque eles herdarão a terra.
namrA mAnavAshcha dhanyAH, yasmAt te medinIm adhikariShyanti|
6 Benditos são os que têm fome e sede de justiça, porque eles serão saciados.
dharmmAya bubhukShitAH tR^iShArttAshcha manujA dhanyAH, yasmAt te paritarpsyanti|
7 Benditos são os misericordiosos, porque eles alcançarão misericórdia.
kR^ipAlavo mAnavA dhanyAH, yasmAt te kR^ipAM prApsyanti|
8 Benditos são os limpos de coração, porque eles verão a Deus.
nirmmalahR^idayA manujAshcha dhanyAH, yasmAt ta IshcharaM drakShyanti|
9 Benditos são os pacíficos, porque eles serão chamados filhos de Deus.
melayitAro mAnavA dhanyAH, yasmAt ta Ishcharasya santAnatvena vikhyAsyanti|
10 Benditos são os que sofrem perseguição por causa da justiça, porque deles é o Reino dos céus.
dharmmakAraNAt tADitA manujA dhanyA, yasmAt svargIyarAjye teShAmadhikaro vidyate|
11 Benditos sois vós, quando vos insultarem, perseguirem, e mentirem, falando contra vós todo mal por minha causa.
yadA manujA mama nAmakR^ite yuShmAn nindanti tADayanti mR^iShA nAnAdurvvAkyAni vadanti cha, tadA yuyaM dhanyAH|
12 Jubilai e alegrai-vos, porque grande é vossa recompensa nos céus; pois assim perseguiram aos profetas que foram antes de vós.
tadA Anandata, tathA bhR^ishaM hlAdadhva ncha, yataH svarge bhUyAMsi phalAni lapsyadhve; te yuShmAkaM purAtanAn bhaviShyadvAdino. api tAdR^ig atADayan|
13 Vós sois o sal da terra; mas se o sal perder seu sabor, com que se salgará? Para nada mais presta, a não ser para se lançar fora, e ser pisado pelas pessoas.
yuyaM medinyAM lavaNarUpAH, kintu yadi lavaNasya lavaNatvam apayAti, tarhi tat kena prakAreNa svAduyuktaM bhaviShyati? tat kasyApi kAryyasyAyogyatvAt kevalaM bahiH prakSheptuM narANAM padatalena dalayitu ncha yogyaM bhavati|
14 Vós sois a luz do mundo; não se pode esconder uma cidade fundada sobre o monte;
yUyaM jagati dIptirUpAH, bhUdharopari sthitaM nagaraM guptaM bhavituM nahi shakShyati|
15 Nem se acende a lâmpada para se pôr debaixo de um cesto, mas sim na luminária, e ilumina a todos quantos estão na casa.
aparaM manujAH pradIpAn prajvAlya droNAdho na sthApayanti, kintu dIpAdhAroparyyeva sthApayanti, tena te dIpA gehasthitAn sakalAn prakAshayanti|
16 Assim brilhe vossa luz diante das pessoas, para que vejam vossas boas obras, e glorifiquem ao vosso Pai, que está nos céus.
yena mAnavA yuShmAkaM satkarmmANi vilokya yuShmAkaM svargasthaM pitaraM dhanyaM vadanti, teShAM samakShaM yuShmAkaM dIptistAdR^ik prakAshatAm|
17 Não penseis que vim para revogar a Lei ou os Profetas; não vim para revogar, mas sim para cumprir.
ahaM vyavasthAM bhaviShyadvAkya ncha loptum AgatavAn, itthaM mAnubhavata, te dve loptuM nAgatavAn, kintu saphale karttum Agatosmi|
18 Porque em verdade vos digo que, até que o céu e a terra passem, nem um jota nem um til passará da Lei até que tudo se cumpra.
aparaM yuShmAn ahaM tathyaM vadAmi yAvat vyomamedinyo rdhvaMso na bhaviShyati, tAvat sarvvasmin saphale na jAte vyavasthAyA ekA mAtrA bindurekopi vA na lopsyate|
19 Portanto qualquer um que desobedecer a um destes menores mandamentos, e assim ensinar às pessoas, será chamado o menor no Reino dos céus; porém qualquer que [os] cumprir e ensinar, esse será chamado grande no Reino dos céus.
tasmAt yo jana etAsAm Aj nAnAm atikShudrAm ekAj nAmapI laMghate manujAM ncha tathaiva shikShayati, sa svargIyarAjye sarvvebhyaH kShudratvena vikhyAsyate, kintu yo janastAM pAlayati, tathaiva shikShayati cha, sa svargIyarAjye pradhAnatvena vikhyAsyate|
20 Porque eu vos digo que se a vossa justiça não for maior que a dos escribas e dos fariseus, de maneira nenhuma entrareis no Reino dos céus.
aparaM yuShmAn ahaM vadAmi, adhyApakaphirUshimAnavAnAM dharmmAnuShThAnAt yuShmAkaM dharmmAnuShThAne nottame jAte yUyam IshvarIyarAjyaM praveShTuM na shakShyatha|
21 Ouvistes o que foi dito aos antigos: “Não cometerás homicídio”; “mas qualquer um que cometer homicídio será réu do julgamento”.
apara ncha tvaM naraM mA vadhIH, yasmAt yo naraM hanti, sa vichArasabhAyAM daNDArho bhaviShyati, pUrvvakAlInajanebhya iti kathitamAsIt, yuShmAbhirashrAvi|
22 Porém eu vos digo que qualquer um que se irar contra seu irmão será réu do julgamento. E qualquer um que disser a seu irmão: “Idiota!” será réu do tribunal. E qualquer que [lhe] disser: “Louco!” será réu do fogo do inferno. (Geenna g1067)
kintvahaM yuShmAn vadAmi, yaH kashchit kAraNaM vinA nijabhrAtre kupyati, sa vichArasabhAyAM daNDArho bhaviShyati; yaH kashchichcha svIyasahajaM nirbbodhaM vadati, sa mahAsabhAyAM daNDArho bhaviShyati; punashcha tvaM mUDha iti vAkyaM yadi kashchit svIyabhrAtaraM vakti, tarhi narakAgnau sa daNDArho bhaviShyati| (Geenna g1067)
23 Portanto, se trouxeres tua oferta ao altar, e ali te lembrares que teu irmão tem algo contra ti,
ato vedyAH samIpaM nijanaivedye samAnIte. api nijabhrAtaraM prati kasmAchchit kAraNAt tvaM yadi doShI vidyase, tadAnIM tava tasya smR^iti rjAyate cha,
24 Deixa ali tua oferta diante do altar e vai primeiro reconciliar-te com teu irmão, e então vem oferecer a tua oferta.
tarhi tasyA vedyAH samIpe nijanaivaidyaM nidhAya tadaiva gatvA pUrvvaM tena sArddhaM mila, pashchAt Agatya nijanaivedyaM nivedaya|
25 Faze acordo depressa com teu adversário, enquanto estás com ele no caminho, para não acontecer que o adversário te entregue ao juiz, e o juiz ao oficial, e te lancem na prisão.
anya ncha yAvat vivAdinA sArddhaM vartmani tiShThasi, tAvat tena sArddhaM melanaM kuru; no chet vivAdI vichArayituH samIpe tvAM samarpayati vichArayitA cha rakShiNaH sannidhau samarpayati tadA tvaM kArAyAM badhyethAH|
26 Em verdade te digo que não sairás dali enquanto não pagares a última moeda.
tarhi tvAmahaM taththaM bravImi, sheShakapardake. api na parishodhite tasmAt sthAnAt kadApi bahirAgantuM na shakShyasi|
27 Ouvistes o que foi dito: “Não adulterarás”.
aparaM tvaM mA vyabhichara, yadetad vachanaM pUrvvakAlInalokebhyaH kathitamAsIt, tad yUyaM shrutavantaH;
28 Porém eu vos digo que qualquer um que olhar para uma mulher para a cobiçar, em seu coração já adulterou com ela.
kintvahaM yuShmAn vadAmi, yadi kashchit kAmataH kA nchana yoShitaM pashyati, tarhi sa manasA tadaiva vyabhicharitavAn|
29 Se o teu olho direito te faz pecar, arranca-o e lança-o de ti; porque é melhor para ti que um dos teus membros se perca do que o teu corpo todo seja lançado no inferno. (Geenna g1067)
tasmAt tava dakShiNaM netraM yadi tvAM bAdhate, tarhi tannetram utpATya dUre nikShipa, yasmAt tava sarvvavapuSho narake nikShepAt tavaikA Ngasya nAsho varaM| (Geenna g1067)
30 E se a tua mão direita te faz pecar, corta-a e lança-a de ti; porque é melhor para ti que um dos teus membros se perca do que o teu corpo todo vá ao inferno. (Geenna g1067)
yadvA tava dakShiNaH karo yadi tvAM bAdhate, tarhi taM karaM ChittvA dUre nikShipa, yataH sarvvavapuSho narake nikShepAt ekA Ngasya nAsho varaM| (Geenna g1067)
31 Também foi dito: “Qualquer um que se divorciar de sua mulher, dê a ela carta de divórcio.
uktamAste, yadi kashchin nijajAyAM parityakttum ichChati, tarhi sa tasyai tyAgapatraM dadAtu|
32 Porém eu vos digo que qualquer um que se divorciar de sua mulher, a menos que seja por causa de pecado sexual, faz com que ela adultere; e qualquer um que se casar com a divorciada comete adultério.
kintvahaM yuShmAn vyAharAmi, vyabhichAradoShe na jAte yadi kashchin nijajAyAM parityajati, tarhi sa tAM vyabhichArayati; yashcha tAM tyaktAM striyaM vivahati, sopi vyabhicharati|
33 Também ouvistes que foi dito aos antigos: “Não jurarás falsamente”, “mas cumprirás ao Senhor os teus juramentos”.
punashcha tvaM mR^iShA shapatham na kurvvan IshcharAya nijashapathaM pAlaya, pUrvvakAlInalokebhyo yaiShA kathA kathitA, tAmapi yUyaM shrutavantaH|
34 Porém eu vos digo que de maneira nenhuma jureis; nem pelo céu, porque é o trono de Deus;
kintvahaM yuShmAn vadAmi, kamapi shapathaM mA kArShTa, arthataH svarganAmnA na, yataH sa Ishvarasya siMhAsanaM;
35 Nem pela terra, porque é o suporte de seus pés; nem por Jerusalém, porque é a cidade do grande Rei.
pR^ithivyA nAmnApi na, yataH sA tasya pAdapIThaM; yirUshAlamo nAmnApi na, yataH sA mahArAjasya purI;
36 Nem por tua cabeça jurarás, pois nem sequer um cabelo podes tornar branco ou preto.
nijashironAmnApi na, yasmAt tasyaikaM kachamapi sitam asitaM vA karttuM tvayA na shakyate|
37 Mas seja vosso falar: “sim”, “sim”, “não”, “não”; porque o que disso passa procede do maligno.
aparaM yUyaM saMlApasamaye kevalaM bhavatIti na bhavatIti cha vadata yata ito. adhikaM yat tat pApAtmano jAyate|
38 Ouvistes o que foi dito: “Olho por olho, e dente por dente”.
aparaM lochanasya vinimayena lochanaM dantasya vinimayena dantaH pUrvvaktamidaM vachana ncha yuShmAbhirashrUyata|
39 Mas eu vos digo que não resistais a quem for mau; em vez disso, a qualquer um que te bater à tua face direita, apresenta-lhe também a outra.
kintvahaM yuShmAn vadAmi yUyaM hiMsakaM naraM mA vyAghAtayata| kintu kenachit tava dakShiNakapole chapeTAghAte kR^ite taM prati vAmaM kapola ncha vyAghoTaya|
40 E ao que quiser disputar contigo, e te tomar tua túnica, deixa-lhe também a capa.
aparaM kenachit tvayA sArdhdaM vivAdaM kR^itvA tava paridheyavasane jighR^itite tasmAyuttarIyavasanamapi dehi|
41 E se qualquer um te obrigar a caminhar uma milha, vai com ele duas.
yadi kashchit tvAM kroshamekaM nayanArthaM anyAyato dharati, tadA tena sArdhdaM kroshadvayaM yAhi|
42 Dá a quem te pedir; e não te desvies de quem quiser de ti tomar emprestado.
yashcha mAnavastvAM yAchate, tasmai dehi, yadi kashchit tubhyaM dhArayitum ichChati, tarhi taM prati parAMmukho mA bhUH|
43 Ouvistes o que foi dito: “Amarás teu próximo”, e “odiarás teu inimigo”.
nijasamIpavasini prema kuru, kintu shatruM prati dveShaM kuru, yadetat puroktaM vachanaM etadapi yUyaM shrutavantaH|
44 Porém eu vos digo: amai vossos inimigos e orai pelos que vos perseguem,
kintvahaM yuShmAn vadAmi, yUyaM ripuvvapi prema kuruta, ye cha yuShmAn shapante, tAna, AshiShaM vadata, ye cha yuShmAn R^itIyante, teShAM ma NgalaM kuruta, ye cha yuShmAn nindanti, tADayanti cha, teShAM kR^ite prArthayadhvaM|
45 Para que sejais filhos de vosso Pai que está nos céus; porque ele faz seu sol sair sobre maus e bons, e chover sobre justos e injustos.
tatra yaH satAmasatA nchopari prabhAkaram udAyayati, tathA dhArmmikAnAmadhArmmikAnA nchopari nIraM varShayati tAdR^isho yo yuShmAkaM svargasthaH pitA, yUyaM tasyaiva santAnA bhaviShyatha|
46 Pois se amardes os que vos amam, que recompensa tereis? Não fazem os publicanos também o mesmo?
ye yuShmAsu prema kurvvanti, yUyaM yadi kevalaM tevveva prema kurutha, tarhi yuShmAkaM kiM phalaM bhaviShyati? chaNDAlA api tAdR^ishaM kiM na kurvvanti?
47 E se saudardes somente os vossos irmãos, o que fazeis de mais? Não fazem os gentios também assim?
aparaM yUyaM yadi kevalaM svIyabhrAtR^itvena namata, tarhi kiM mahat karmma kurutha? chaNDAlA api tAdR^ishaM kiM na kurvvanti?
48 Portanto, sede vós perfeitos, assim como vosso Pai celestial é perfeito.
tasmAt yuShmAkaM svargasthaH pitA yathA pUrNo bhavati, yUyamapi tAdR^ishA bhavata|

< Mateus 5 >