< Marcos 5 >

1 E chegaram ao outro lado do mar, à terra dos Gerasenos.
atha tū sindhupāraṁ gatvā giderīyapradeśa upatasthuḥ|
2 Assim que [Jesus] saiu do barco, veio das sepulturas ao seu encontro um homem com um espírito imundo,
naukāto nirgatamātrād apavitrabhūtagrasta ekaḥ śmaśānādetya taṁ sākṣāc cakāra|
3 que morava nas sepulturas, e nem mesmo com correntes conseguiam mais prendê-lo;
sa śmaśāne'vātsīt kopi taṁ śṛṅkhalena badvvā sthāpayituṁ nāśaknot|
4 pois muitas vezes fora preso com grilhões e correntes; mas as correntes eram por ele feitas em pedaços, os grilhões eram esmigalhados, e ninguém o conseguia controlar.
janairvāraṁ nigaḍaiḥ śṛṅkhalaiśca sa baddhopi śṛṅkhalānyākṛṣya mocitavān nigaḍāni ca bhaṁktvā khaṇḍaṁ khaṇḍaṁ kṛtavān kopi taṁ vaśīkarttuṁ na śaśaka|
5 E sempre dia e noite andava gritando pelas sepulturas e pelos montes, e ferindo-se com pedras.
divāniśaṁ sadā parvvataṁ śmaśānañca bhramitvā cītśabdaṁ kṛtavān grāvabhiśca svayaṁ svaṁ kṛtavān|
6 Quando ele viu Jesus de longe, correu e prostrou-se diante dele.
sa yīśuṁ dūrāt paśyanneva dhāvan taṁ praṇanāma ucairuvaṁścovāca,
7 E gritou em alta voz: Que tenho eu contigo Jesus, Filho do Deus Altíssimo? Imploro-te por Deus que não me atormentes.
he sarvvoparistheśvaraputra yīśo bhavatā saha me kaḥ sambandhaḥ? ahaṁ tvāmīśvareṇa śāpaye māṁ mā yātaya|
8 (Pois [Jesus] havia lhe dito: “Sai deste homem, espírito imundo”.)
yato yīśustaṁ kathitavān re apavitrabhūta, asmānnarād bahirnirgaccha|
9 Então perguntou-lhe: Qual é o teu nome? E respondeu: Legião é o meu nome, porque somos muitos.
atha sa taṁ pṛṣṭavān kinte nāma? tena pratyuktaṁ vayamaneke 'smastato'smannāma bāhinī|
10 E rogava-lhe muito que não os expulsasse daquela terra.
tatosmān deśānna preṣayeti te taṁ prārthayanta|
11 Havia ali perto do monte uma grande manada de porcos pastando.
tadānīṁ parvvataṁ nikaṣā bṛhan varāhavrajaścarannāsīt|
12 E [aqueles demônios] rogaram-lhe, dizendo: Manda-nos para aqueles porcos, para que entremos neles.
tasmād bhūtā vinayena jagaduḥ, amuṁ varāhavrajam āśrayitum asmān prahiṇu|
13 [Jesus] lhes permitiu. Então aqueles espíritos imundos saíram para entrar nos porcos; e a manada lançou-se abaixo no mar; (eram quase dois mil) e afogaram-se no mar.
yīśunānujñātāste'pavitrabhūtā bahirniryāya varāhavrajaṁ prāviśan tataḥ sarvve varāhā vastutastu prāyodvisahasrasaṁṅkhyakāḥ kaṭakena mahājavād dhāvantaḥ sindhau prāṇān jahuḥ|
14 Os que os apascentavam fugiram, e avisaram na cidade e nos campos; e [as pessoas] foram ver o que havia acontecido.
tasmād varāhapālakāḥ palāyamānāḥ pure grāme ca tadvārttaṁ kathayāñcakruḥ| tadā lokā ghaṭitaṁ tatkāryyaṁ draṣṭuṁ bahirjagmuḥ
15 Então aproximaram-se de Jesus, e viram o endemoninhado sentado, vestido, e em sã consciência o que tivera a legião; e ficaram apavorados.
yīśoḥ sannidhiṁ gatvā taṁ bhūtagrastam arthād bāhinībhūtagrastaṁ naraṁ savastraṁ sacetanaṁ samupaviṣṭañca dṛṣṭvā bibhyuḥ|
16 E os que haviam visto contaram-lhes o que acontecera ao endemoninhado, e sobre os porcos.
tato dṛṣṭatatkāryyalokāstasya bhūtagrastanarasya varāhavrajasyāpi tāṁ dhaṭanāṁ varṇayāmāsuḥ|
17 Então começaram a rogar-lhe que saísse do território deles.
tataste svasīmāto bahirgantuṁ yīśuṁ vinetumārebhire|
18 Quando [Jesus] entrava no barco, o que fora endemoninhado rogou-lhe que estivesse com ele.
atha tasya naukārohaṇakāle sa bhūtamukto nā yīśunā saha sthātuṁ prārthayate;
19 [Jesus ] se recusou, porém lhe disse: Vai para a tua casa, aos teus, e anuncia-lhes quão grandes coisas o Senhor fez contigo, e [como] teve misericórdia de ti.
kintu sa tamananumatya kathitavān tvaṁ nijātmīyānāṁ samīpaṁ gṛhañca gaccha prabhustvayi kṛpāṁ kṛtvā yāni karmmāṇi kṛtavān tāni tān jñāpaya|
20 Então ele foi embora, e começou a anunciar em Decápolis quão grandes coisas Jesus havia feito com ele; e todos se admiravam.
ataḥ sa prasthāya yīśunā kṛtaṁ tatsarvvāścaryyaṁ karmma dikāpalideśe pracārayituṁ prārabdhavān tataḥ sarvve lokā āścaryyaṁ menire|
21 Depois de Jesus passar outra vez num barco para o outro lado, uma grande multidão se ajuntou a ele; e ele ficou junto ao mar.
anantaraṁ yīśau nāvā punaranyapāra uttīrṇe sindhutaṭe ca tiṣṭhati sati tatsamīpe bahulokānāṁ samāgamo'bhūt|
22 E veio um dos líderes de sinagoga, por nome Jairo; e quando o viu, prostrou-se aos seus pés.
aparaṁ yāyīr nāmnā kaścid bhajanagṛhasyādhipa āgatya taṁ dṛṣṭvaiva caraṇayoḥ patitvā bahu nivedya kathitavān;
23 E implorava-lhe muito, dizendo: Minha filhinha está a ponto de morrer. [Rogo-te] que venhas pôr as mãos sobre ela, para que seja curada, e viva.
mama kanyā mṛtaprāyābhūd ato bhavānetya tadārogyāya tasyā gātre hastam arpayatu tenaiva sā jīviṣyati|
24 [Jesus] foi com ele. Uma grande multidão o seguia, e o apertavam.
tadā yīśustena saha calitaḥ kintu tatpaścād bahulokāścalitvā tādgātre patitāḥ|
25 E havia uma mulher, que tinha um fluxo de sangue havia doze anos,
atha dvādaśavarṣāṇi pradararogeṇa
26 que tinha sofrido muito por meio de muitos médicos, e gastado tudo quanto possuía, e nada havia lhe dado bom resultado; ao invés disso, piorava.
śīrṇā cikitsakānāṁ nānācikitsābhiśca duḥkhaṁ bhuktavatī ca sarvvasvaṁ vyayitvāpi nārogyaṁ prāptā ca punarapi pīḍitāsīcca
27 Quando ela ouviu falar de Jesus, veio entre a multidão por detrás, e tocou a roupa dele.
yā strī sā yīśo rvārttāṁ prāpya manasākathayat yadyahaṁ tasya vastramātra spraṣṭuṁ labheyaṁ tadā rogahīnā bhaviṣyāmi|
28 Pois dizia: Se tão somente tocar as suas roupas, serei curada.
atohetoḥ sā lokāraṇyamadhye tatpaścādāgatya tasya vastraṁ pasparśa|
29 E imediatamente a fonte do seu sangue parou se secou; e sentiu no corpo que já havia sido curada daquele flagelo.
tenaiva tatkṣaṇaṁ tasyā raktasrotaḥ śuṣkaṁ svayaṁ tasmād rogānmuktā ityapi dehe'nubhūtā|
30 Jesus logo notou em si o poder que dele havia saído. Então virou-se na multidão, e perguntou: Quem tocou as minhas roupas?
atha svasmāt śakti rnirgatā yīśuretanmanasā jñātvā lokanivahaṁ prati mukhaṁ vyāvṛtya pṛṣṭavān kena madvastraṁ spṛṣṭaṁ?
31 E seus discípulos lhe disseram: Eis que a multidão te aperta, e perguntas: Quem me tocou?
tatastasya śiṣyā ūcuḥ bhavato vapuṣi lokāḥ saṁgharṣanti tad dṛṣṭvā kena madvastraṁ spṛṣṭamiti kutaḥ kathayati?
32 E ele olhava em redor, para ver quem havia lhe feito isso.
kintu kena tat karmma kṛtaṁ tad draṣṭuṁ yīśuścaturdiśo dṛṣṭavān|
33 Então a mulher temendo, e tremendo, sabendo o que lhe havia sido feito, veio, prostrou-se diante dele, e disse-lhe toda a verdade.
tataḥ sā strī bhītā kampitā ca satī svasyā rukpratikriyā jāteti jñātvāgatya tatsammukhe patitvā sarvvavṛttāntaṁ satyaṁ tasmai kathayāmāsa|
34 E ele lhe disse: Filha, a tua fé te salvou. Vai em paz, e estejas curada deste teu flagelo.
tadānīṁ yīśustāṁ gaditavān, he kanye tava pratītistvām arogāmakarot tvaṁ kṣemeṇa vraja svarogānmuktā ca tiṣṭha|
35 Estando ele ainda falando, alguns vieram [da casa] do líder de sinagoga, e disseram: A tua filha já morreu; por que ainda estás incomodando o Mestre?
itivākyavadanakāle bhajanagṛhādhipasya niveśanāl lokā etyādhipaṁ babhāṣire tava kanyā mṛtā tasmād guruṁ punaḥ kutaḥ kliśnāsi?
36 Mas Jesus, não dando atenção a essa palavra que havia sido falada, disse ao líder de sinagoga: Não temas; crê somente.
kintu yīśustad vākyaṁ śrutvaiva bhajanagṛhādhipaṁ gaditavān mā bhaiṣīḥ kevalaṁ viśvāsihi|
37 E não permitiu que ninguém o seguisse, a não ser Pedro, Tiago, e João irmão de Tiago.
atha pitaro yākūb tadbhrātā yohan ca etān vinā kamapi svapaścād yātuṁ nānvamanyata|
38 Eles chegaram à casa do líder de sinagoga, e [Jesus] viu o alvoroço, os que choravam muito e pranteavam.
tasya bhajanagṛhādhipasya niveśanasamīpam āgatya kalahaṁ bahurodanaṁ vilāpañca kurvvato lokān dadarśa|
39 E ao entrar, disse-lhes: Por que fazeis alvoroço e chorais? A menina não morreu, mas está dormindo.
tasmān niveśanaṁ praviśya proktavān yūyaṁ kuta itthaṁ kalahaṁ rodanañca kurutha? kanyā na mṛtā nidrāti|
40 E riram dele. Porém ele, depois de pôr todos fora, tomou consigo o pai e a mãe da menina, e os que estavam com ele. Em seguida, entrou onde a menina estava.
tasmātte tamupajahasuḥ kintu yīśuḥ sarvvāna bahiṣkṛtya kanyāyāḥ pitarau svasaṅginaśca gṛhītvā yatra kanyāsīt tat sthānaṁ praviṣṭavān|
41 Ele pegou a mão da menina, e lhe disse: “Talita cumi”, (que significa: “Menina, eu te digo, levanta-te”).
atha sa tasyāḥ kanyāyā hastau dhṛtvā tāṁ babhāṣe ṭālīthā kūmī, arthato he kanye tvamuttiṣṭha ityājñāpayāmi|
42 E logo a menina se levantou e andou, pois já tinha doze anos de idade. E logo ficaram grandemente espantados.
tunaiva tatkṣaṇaṁ sā dvādaśavarṣavayaskā kanyā potthāya calitumārebhe, itaḥ sarvve mahāvismayaṁ gatāḥ|
43 E mandou-lhes muito que ninguém o soubesse; e mandou que dessem a ela de comer.
tata etasyai kiñcit khādyaṁ datteti kathayitvā etatkarmma kamapi na jñāpayateti dṛḍhamādiṣṭavān|

< Marcos 5 >