< Tiago 4 >

1 De onde [vêm] as guerras e brigas entre vós? Acaso não [vêm] disto, das vossas cobiças que guerreiam nos membros do vosso corpo?
yuShmAkaM madhye samarA raNashcha kuta utpadyante? yuShmada NgashibirAshritAbhyaH sukhechChAbhyaH kiM notpadyante?
2 Cobiçais, e nada tendes; matais e sois invejosos, mas não conseguis obter; combateis e guerreais, mas nada tendes, porque não pedis.
yUyaM vA nChatha kintu nApnutha, yUyaM narahatyAm IrShyA ncha kurutha kintu kR^itArthA bhavituM na shaknutha, yUyaM yudhyatha raNaM kurutha cha kintvaprAptAstiShThatha, yato hetoH prArthanAM na kurutha|
3 Pedis, e não recebeis, porque pedis mal, para gastardes nos vossos prazeres.
yUyaM prArthayadhve kintu na labhadhve yato hetoH svasukhabhogeShu vyayArthaM ku prArthayadhve|
4 Adúlteros e adúlteras, não sabeis que a amizade do mundo é inimizade contra Deus? Portanto, quem quiser ser amigo do mundo constitui-se inimigo de Deus.
he vyabhichAriNo vyabhichAriNyashcha, saMsArasya yat maitryaM tad Ishvarasya shAtravamiti yUyaM kiM na jAnItha? ata eva yaH kashchit saMsArasya mitraM bhavitum abhilaShati sa eveshvarasya shatru rbhavati|
5 Ou pensais ser em vão que a Escritura diz: “O Espírito que ele fez habitar em nós ansia com ciúmes?”
yUyaM kiM manyadhve? shAstrasya vAkyaM kiM phalahInaM bhavet? asmadantarvAsI ya AtmA sa vA kim IrShyArthaM prema karoti?
6 Porém ele concede uma graça maior. Por isso diz: Deus resiste aos soberbos, mas concede graça aos humildes.
tannahi kintu sa pratulaM varaM vitarati tasmAd uktamAste yathA, AtmAbhimAnalokAnAM vipakSho bhavatIshvaraH| kintu tenaiva namrebhyaH prasAdAd dIyate varaH||
7 Sujeitai-vos, pois, a Deus; resisti ao diabo, e ele fugirá de vós.
ataeva yUyam Ishvarasya vashyA bhavata shayatAnaM saMrundha tena sa yuShmattaH palAyiShyate|
8 Aproximai-vos de Deus, e ele se aproximará de vós. Limpai as [vossas] mãos, pecadores, e vós de dupla mentalidade, purificai os [vossos] corações.
Ishvarasya samIpavarttino bhavata tena sa yuShmAkaM samIpavarttI bhaviShyati| he pApinaH, yUyaM svakarAn pariShkurudhvaM| he dvimanolokAH, yUyaM svAntaHkaraNAni shuchIni kurudhvaM|
9 Reconhecei vossas misérias, lamentai e chorai. Torne-se o vosso riso em pranto, e a [vossa] alegria em tristeza.
yUyam udvijadhvaM shochata vilapata cha, yuShmAkaM hAsaH shokAya, Anandashcha kAtaratAyai parivarttetAM|
10 Humilhai-vos diante do Senhor, e ele vos exaltará.
prabhoH samakShaM namrA bhavata tasmAt sa yuShmAn uchchIkariShyati|
11 Irmãos, não faleis mal uns dos outros. Quem fala mal de um irmão, ou julga o seu irmão, fala mal da lei, e julga a lei. E se julgas a lei, não és um cumpridor da lei, mas, sim, juiz.
he bhrAtaraH, yUyaM parasparaM mA dUShayata| yaH kashchid bhrAtaraM dUShayati bhrAtu rvichAra ncha karoti sa vyavasthAM dUShayati vyavasthAyAshcha vichAraM karoti| tvaM yadi vyavasthAyA vichAraM karoShi tarhi vyavasthApAlayitA na bhavasi kintu vichArayitA bhavasi|
12 Um [só] é o Legislador e Juiz, que pode salvar e destruir. Quem és tu, que julgas o próximo?
advitIyo vyavasthApako vichArayitA cha sa evAste yo rakShituM nAshayitu ncha pArayati| kintu kastvaM yat parasya vichAraM karoShi?
13 Atenção! Vós que dizeis: “Hoje ou amanhã iremos a uma tal cidade, e lá passaremos um ano negociando e lucrando”;
adya shvo vA vayam amukanagaraM gatvA tatra varShamekaM yApayanto vANijyaM kariShyAmaH lAbhaM prApsyAmashcheti kathAM bhAShamANA yUyam idAnIM shR^iNuta|
14 mas não sabeis o amanhã. Pois o que [é] a vossa vida? Sois um vapor, que por pouco tempo aparece, e logo se desvanece.
shvaH kiM ghaTiShyate tad yUyaM na jAnItha yato jIvanaM vo bhavet kIdR^ik tattu bAShpasvarUpakaM, kShaNamAtraM bhaved dR^ishyaM lupyate cha tataH paraM|
15 Em vez disso, devíeis dizer: Se o Senhor quiser, e vivermos, faremos isso ou aquilo.
tadanuktvA yuShmAkam idaM kathanIyaM prabhorichChAto vayaM yadi jIvAmastarhyetat karmma tat karmma vA kariShyAma iti|
16 Mas agora vos orgulhais nas vossas presunções; todo orgulho como esse é maligno.
kintvidAnIM yUyaM garvvavAkyaiH shlAghanaM kurudhve tAdR^ishaM sarvvaM shlAghanaM kutsitameva|
17 Portanto, quem sabe fazer o bem, e não [o] faz, comete pecado.
ato yaH kashchit satkarmma karttaM viditvA tanna karoti tasya pApaM jAyate|

< Tiago 4 >